________________
कमलिनी-कम्बल
शब्दरत्नमहोदधिः।
५१७
कमलिनी स्त्री. (कमलानां देशः इनि) उभय | कम्पलक्ष्मन् पुं. (कम्पः लक्ष्म यस्य) वायु, ५वन. પુષ્કળ હોય છે તેવો દેશ અથવા સ્થળ, તળાવ - कम्पा स्त्री. (कपि+भावे अ) ५j, डास. कुमुदती कमलिनी कान्तिः कल्पितदायिनी-काशी- कम्पाक पुं. (कम्पया चलनेन कायति कै+क) वायु, खण्डे २९।४०. (स्री. कमलानां समूहः, समूहः यत्र ५वन. वा इनि) उभयानो समुदाय, ५भनी ४थ्यो, मानो. कम्पान्वित त्रि. (कम्पया अन्वितः) ध्रुशवाणु, ५२०२।८ dai. -साभ्रेऽह्रीव स्थलकमलिनी न प्रबुद्धां न सुप्ताम्- _auj, &ायमान, क्षुध. मेघ० ९०, -रम्यान्तरः कमलिनीहरितैः सरोभिः-श० कम्पित न. (कपि+भावे क्त) ५, ५, ६४.
४।१०, -पुष्पिताः कमलिनीरिव द्विपः- रघु० (त्रि.) ५युति. (न. कपि+ णिच्+ भावे क्त) कमलोत्तर न. (कमलमिवोत्तरमुत्कृष्टं) सुसुंम पुष्प, डावेस50वेल, उपयुक्त. (प्रेर०) आ साथे कम्पित असू..
-वे- अनोकहाकम्पितपुष्पगन्धि -रघु० २।१३. कमलोद्भव पुं. (कमलादुद्भवति अच्) , विधाता,
(त्रि. कपि+णिच्+क्त) सावेत. ચતુરાનન-વિરંચી.
कम्पिन् त्रि. (कम्प्+णिनि) 5४नार, ना२, कमा स्री. (कम्+णिभावे बाहुलकात् स्त्रियां भावे अ
___ (कम्प्+णिच्+णिनि) पावना२, 50वना२. -गीता टाप्) सुं६२५६,शामा, पूजसूरता, साहय, मना२ता.
शीघ्री शिर:कम्पी तथा लिखितपाठकः । कमितृ त्रि. (कम्+तृच्) २७५ ४२नार, मु...
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः -शिक्षा । कमिष्ठ त्रि. (कम्+ इष्ठन्) अत्यंत ६२७८ ७२०८२.
| कम्पिल पुं. (कम्प् + इलच्) रायन, शयनवृक्ष, रोयनी.. कमीयस् त्रि. (कम्+ईयसुन्) 3५२नी. अर्थ. मो.
कम्पिल्ल पुं. (कम्प्+इल्ल) शयनवृक्ष, गोरोयना, ते कम्प (भ्वा० आ० -कम्पते, कम्पितः) ५j, ४,
नामनु मेट नगर. -कम्पिल्लकः । डस-यास- चकम्पे तीर्णलौहित्ये तस्मिन्
कम्पील पुं. कम्पिल्ल श हुआ. प्राग्ज्योतिषेश्वरः-रघु० ४।८१, अनु साथै कम्प् ४२५॥
कम्प्य त्रि. (कपि+णिच् कर्मणि यत्) suaan योग्य, ४२वी. -नीयमाना भुजिष्यात्वं कम्पसे नानुकम्पसे
दावा योग्य -सत्य धर्म इवाकम्प्यः-रामा० मृच्छ० ४८, किं वराकी नानुकम्पसे ? -मा० १०,
कम्प्र त्रि. (कपि+र) ५वाना स्वभाववाणु, ४तुं, प्रसा2. कम्प् ag, sing -प्राकम्पत भुजः सत्यः
सतुं -विधाय कम्प्राणि मुखानि के प्रति-नैष० रामा०, प्राकम्पत महाशैलः महा०; वि साथे. कम्प
१।१४२, कम्प्रा शाखा-सिद्धा० को० । डोसा, पj -किं यासि बालकदलीव विकम्पमाना
कम्ब (भ्वा० पर० सक० सेट+कम्बति, अकम्बीत) मृच्छ० १।२०, स्कुरति नयनं वामो बाहुर्मुहुश्च विकम्पते
j, याल, ३२. मृच्छ० ९।३० कम्प पुं. (कपि चलने+घञ्) , ४, ५j -
कम्बर पुं. (कम्ब्+अरन्) रयित्री २. (त्रि.) मुञ्चति न तावदस्या भयकम्पः कुसुमकोमलं हृदयम्
___ वयित्रु, सव२यित्रा [k. -विक्रमोर्वश्याम् । -कम्पेन किञ्चित् प्रतिगृह्य मून:
कम्बल पुं. (कम्ब्+कलच्) मो, . वगैरे जानन रघु० १३।४४, डास, ध्रुवारी.
वस्त्र. -कम्बलवन्तं न बाधते शीतम् मे तनो कम्पन त्रि. (कम्प्+युच्) तुं, ५वाणु, धू४]. -
સર્પ, ગાય વગેરેની ગળે લટકતી ગોદડી, કૃમિहिरण्यकशिपुर्योऽभूद् दानवो मेरुकम्पनः-महा०
यरम, मे.
इतनाही.ओ.. घामो -न तथा १३।१४।७२। (न. कम्प+ल्युट) पन, 54j,
सुखयत्यग्निर्न प्रावारा न कम्बलाः । शीतवतादितं ४नार, मे. प्रा२नु, मस्त्र. (त्रि. कम्प् णिच्+युच्)
लोकं यथा तव मरीचयः ।। महा० ३।३।५१, मे. ध्रुवन.२, पावना२, सावना२. (पुं. कम्पयतीति
तनो मृग-२५, नाग, -कम्बलाश्वतरौ नागौ +युच्) शिशिर ऋतु, (नवे.-3से.) मे तनो
धृतराष्ट्रबलाहकौ-महा० २।९।१, उत्त२संग-अ.स., संनियात. ५२, नृपविशेष -काम्बोजराजः कमठः
५छ, तथाविशेष. -प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ कम्पनश्च महाबल:-महा० २।४।२२ ।
तथा । तीर्थ भोगवती चैव वौदरेषा प्रजापतः ।। कम्पमान त्रि. (कम्प्+आनश्) डालतुं, ४, ५..
-महा० २।९।९. (न.) ५ए. भ.न्द्रिय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org