________________
५१६
शब्दरत्नमहोदधिः।
[कमण्डलुतरु-कमलासन
कमण्डलुतरु पुं. (कमण्डल्वाकृतिस्तरुः) पी५कानुं 3, | कमलकीरक पुं. (कमलवर्णः कीर इव कायति कै+क) જેમાંથી કમંડલ બને છે તે ઝાડ.
એક જાતનો કીડો. कमण्डलुधर पुं. (कमण्डलुं धारयते यः सः) शिव. | कमलखण्ड न. (कमलानां खण्डम्) भगानी समूड. कमन त्रि. (कम्+णिङभावे ताच्छील्ये युच्) २७ | कमलच्छद पुं. (कमलमिव च्छदो यस्य) छौंयपक्षी, કરવી, યોગ્ય, સુંદર કામનાવાળું, કામુક, વિષયી ५क्षी.. सं.42. (पुं. काम्यतेऽनेन कम्+करणे युच्) महेव.
कमलज पुं. (कमलात् जायते जन्+ड) AL, डी . - त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने
___नक्षत्र (त्रि.) भणमाथी पहा थना२ मध वगैरे. -भाग० १।९।३३, प्राम, आसोपासव, .
कमलबीज न. (कमलस्य बीजम्) म.स.30531, पद्माक्ष. कमनच्छद पुं. (कमनः सुन्दरः च्छदोऽस्य) ४५क्षा,
कमलभिदा स्त्री. (कमलानां भिदा) भजनु, मेहावं. यपक्षी.. कमनच्छदी स्त्री. (कमनः सुन्दरः स्त्रियां ङीष्) ४५क्षिी
कमलयोनि पुं. (कमलं विष्णुनाभिकमलं योनिरुत्पत्तिस्थानं
यस्य) यतुरानना हा. (स्री. कमलानां योनिरुत्पतिકૌંચ પક્ષિણી. कमनीय त्रि. (कम् णिङभावे कर्मणि अनीयर) सुं६२,
स्थानम्) उभगोनु उत्पत्ति स्थान. या योग्य, २७वा योग्य -रमणीकमनीयकपोलतले
कमला स्त्री. (काम्यतेऽसौ कमेः वृषादित्वात् कलच् परिपीतपटीररसैरलसः-सा० द० टी०. -आरोपितं टाप) समाहवा. (स्त्री.) कमलालया । -कमला यगिरिशेन पश्चात् अनन्यनारी कमनीयमङ्कम् -कुमा०
श्रीहरिप्रिया- अमरः १।१२८, सुंदर स्त्री, ते. नामना ११३७, . शाखावसक्तकमनीयपरिच्छदानाम्
में नही, ते नामनी में छह -द्विगुणनगणसहितः कि०७।४०
स गण इह हि विहितः । फणिपतिमतिविमला कमनीयता स्त्री. (कमनीयस्य भावः तल्-त्व) ६२७१।- क्षितिप ! भवति कमलेति ।। मे. सतर्नु, दान -
योग्य५, सुंदरता, सौन्६, पूसूरत... - रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् -तन्त्रसारे । कमनीयत्वम् ।
नती - नर्तकी कमला नाम कान्तिमन्तं ददर्श कमन्तक पुं. ते. नामना गोत्रप्रवत षि. तम् । -राजतर० ४।४२४, म नगर -राजा कमन्ध न. (कम् शिरः अन्धं शून्यं यस्य यद्वा कम महाणपुरकृत् चक्रे विपुलकेशवम् । कमला सा
कान्तिं जीवनं दधाति कम+धा+ड पृषो०) घर, स्वनाम्नापि कमलाख्यं परं व्यधात-राजतर० ४।४८३ पाए.
कमलाकर पुं. (कमलानां आकरः) 5मोथी. म.रेडं, कमर त्रि. (कम्+णिङभावे अरच्) भुर, मना તળાવ, કમળોનો સમુદાય, કમલાકર ભટ્ટનો બનાવેલ २नार, ई .
स्मृतिनिधर्म ग्रंथ -हरिदश्चः कमलाकरानिव-रघु० कमल न. (कम+वषादि० कलच. कम जलं अलति
कमलकान्त पुं. (कमलायाः कान्तः) विष्ण, ना२।. अलंकरोति वा) उभय -नवावतारं कमलादिवोत्पलम्
-कमलापतिः, कमलासखः । रघु० ३।३६, ५ull, siसु, dij, हवा, असिउ -
कमलाक्षी स्त्री. (कमले इवाक्षिणी यस्याः सा) भ कमलमनम्भसि कमले च कुवलये तानि कनकलति
જેવી આંખોવાળી સ્ત્રી. कायाम्काव्य० १०, -कमलं शीतलं वयं मधुरं कफपित्तजित् । तृष्णादाहासविस्फोट-विषवीस
कमलादि पुं. व्या5२५॥शास्त्रप्रसिद्ध में श०समूड यथा र्पनाशनम् ।। - भावप्र०, (पुं.) मे. तनो भृग,
-कमल, अम्भोज, पद्मिनी, नलिनी, कुमुद, सरोज, सारस५६., संगीतशास्त्र प्रसिद्ध मे ध्रुव -उक्तो
पद्म, नलिन, कैरविणी- आकृतिगणः, तेन कदलीमलयतालेन लघुमध्ये स्फुरद् + गुरुः । सप्त
खण्डमित्यादि सिद्धिः । दशाक्षरैर्युक्तः कमलोऽयं भयानके ।। -सङ्गीतदा
कमलासन पुं. (कमलं विष्णोर्नाभिकमलरूपमासनं यस्य) मोदरः ।
GL, यतुरानन, वि. -क्रान्तानि पूर्वं कमलासनेन कमलकीट पुं. (कमलवर्णः कीटः) मसना गनी -कुमा० ७।७०. (पुं. कमलासने तिष्ठति स्था+क) में 81.32.
-कमलासनस्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org