________________
कफनाशन-कमण्डलु शब्दरत्नमहोदधिः।
५१५ कफनाशन त्रि. (कफ+नश्+णिच्+ल्युट) इनो नाश । मार्कण्डेय० ८२।६३, -तादृक्+कोटिकबन्धनर्तनविधौ કરનાર, કફને મટાડનાર.
खेलच्चलत् खे शिरस्तेषां कोटिनिपातने रघुपतेः कफरुहा स्त्री. (कफ्+रुह् +अ+टाप्) भोय-ना॥२भोय. कोदण्डघण्टारवः-प्राचीनाः ।। कफल त्रि. (कफः साध्यत्वेनास्त्यस्य लच) हाय, कबन्धता स्त्री. (कबन्धस्य भावः तल) मस्तडीन५i. 5६७२६, ४६ प्रतिवाणी.
-यस्य नेष्यति वपुः कबन्धताम्-शिशु० कफवर्द्धक त्रि. (कफ+वृधण्वुल्) ने वधारना२, उनी. कबन्धिन् त्रि. भाथा विनाना शरी२वाणु (पुं.) ते. नामना वृद्धि २ना२.
म. लि. (त्रि. कबन्धोऽस्त्यस्य इन्) ilaaj, - कफवर्द्धन पुं. (कर्फ तद्विकारं वर्धयति वृध्+णिच्+ल्यु) कन्धिनः उदकवन्तः-भा० पीत वृक्ष. (त्रि.) ४३ वधारन॥२.
कम् अव्य. (कमु कान्तौ णिङभावपक्षे विच्) ५., कफविरोधिन् पुं. (कर्फ विरुणद्धि वि+रुध्+णिनि) भस्त, सुम, भंगण, ५।६पूर्ति, निंह, सुम ४२नार મરી, તીખ (ત્રિ.) કફનો નાશ કરનાર હરકોઈ એવા અર્થમાં વપરાય છે. वस्तु, ईनो वि.२ भटाउन२.
कम् (भ्वा० आ० स० सेट-कमते) २७, २७॥ कफान्तक (कफस्य अन्तकः) लावणर्नु काउ. (त्रि.) ७२वी. -निष्क्रष्टुमर्थं चकमे कुबेरात्-रघु० ५।२६, કફનો નાશ કરનાર હરકોઈ વસ્તુ.
अनु साथे कम्- मनाने योग्य माना ७२वी, कफापहा स्त्री. (कफमपहन्ति) uj 0.
अभि साथे कम् सामे, ६२७८ ४२वी, नि साथे कम्कफारि पुं. (कफस्यारिः) साहु, सूह. (त्रि.) इनो संपूर २७४२वी, प्रसाथै कम्- सत्यंत ६२छ। नाश. २ना२.
४२वी. (चुरा० आ० स० सेट्) या- ७, २७। कफिन् त्रि. (कफः प्रधानोऽस्त्यत्र कफ+इनि) ४३५धान ७२वी.- कामयते- प्रेम. ४२वी, अनु२६त थ, -कन्ये !
प्रतिवाणु, श्लेष्मवाणु, इन रोगथी. पाउत.. कामयमानं मां न त्वं कामयसे कथम् ? - काव्या० कफिनी स्त्री. (स्त्रियां ङीष्) प्रधान प्रतिवाणी स्त्री. १।६३, -कलहंसको मन्दारिकां कामयते-मा० १, - कफिता स्त्री. (कफिनो भावः तल्+त्व) प्रधान न वीरसू शब्दमकामयेताम् -रघु० १४।४ प्रतिवus. -कफित्वम् ।
कमक त्रि. (णिङभावे अच् स्वार्थे क) २७॥ १२॥२ कफेलु त्रि. (कर्फ लाति ल+कु) ४३वाणु, २२मवाणु, मु. (पुं.) ते नमना से ऋषि.
४३प्रधान प्रतिवा. (पुं.) २२मात वृक्ष. -कफेलुः- कमठ पुं. (कम्+अठन्) यलो -कमठपृष्ठकठोरमिदं (लू:) श्लेष्मातकरौ पुंसीति रूपमञ्जरी-उज्ज्वल- धनुर्मधुरमूर्तिरसौ रघुनन्दनः महानाटके, -संप्राप्तः दत्तः १।९५
कमठः स चापि नियतं नष्टस्तवादेशतः- पञ्च० कफेलू पुं. (कर्फ लाति ला+कू) 6५२नो अर्थ हु. २।१८४, विष्नो भागया२मोडूमावतार, diस, ते. कफोड पुं. (कफोणि वेदे पृषो०) मो. नी.ये कफोणि નામનો એક દૈત્ય, સલ્લકી વૃક્ષ (.) મુનિઓનું श६.
४पात्र. कफोणि पुं. (केन सुखेन फणति) tी, पाहुन । कमठी स्त्री. (कमठजातिवात् स्त्रियां ङीष्) यी. - મધ્યમાં રહેલી ગ્રન્થિ.
इदानीमस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस्तत् कब् (भ्वा० पर० स० सेट+कबति) ३०. ४२j, किं व्यसनिविमुखैव क्षपयसि-शान्तिशतकम् ४।१३ -कबते प्रतिमां चित्रकारः-दुर्गादासः । j, स्तुति कमण्डलु पुं. न. (मण्डनं मण्डः कस्य जलस्य मण्डं ७२वी, quluj.
लाति ला+कु) संन्यासी 3 यति वगेरेनु भृभयकबन्ध पुं. (कं जलं बघ्नाति बन्ध् अण, केन वायुना 506भय पात्र, उसु, पीपणानु, छाउ -वैष्णवीं धारयेद्
बध्यते बन्ध् कर्मणि घञ्) पेट, ४२, धूम.तु, राई, यष्टिं सोदकं च कमण्डलम-मन०, -मेखलामजिनं ‘રામાયણમાં વર્ણવેલો બલવાનું, તે નામનો એક दण्डमुपवीतं कमण्डलुम् -मनु० २।६४, -कमण्डराक्षस, ५५0. (पुं. न.) भाथा विनानु, सतुं यासतुं लूपमोऽमात्यस्तनुत्यागो बहुग्रहः-हितो० २।९१. शरी२-५७ -नृत्यत् कबन्धं समरे ददर्श-रघु० ७।५१, (पुं. स्त्री.) यार पानी पशु ति- कमण्डलुशब्दश्च • कबन्धाश्छिन्नशिरसः खड्गशक्त्यष्टिपाणयः - चतुष्पादजातिभेदः-सि० कौ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org