________________
५१८
कम्बलकारक पुं. (कम्बलं करोति कृ + ण्वुल् ) घाजणी, કામળી વગેરે ઊનનાં વસ્ત્ર બનાવનાર. कम्बलवर्हिष् पुं. संघ रामनी पुत्र. कम्बलवाहक न. अनना वस्त्रथी ढांडेसी गाडी डे ठे બળદથી જોડાયેલી હોય તે, વહેલ.
कम्बलहार त्रि. ( कम्बलं हरति ह + अण्) अमजी हरी ४ना२. (पुं.) ते नामना खेड ऋषि कम्बलहारि पुं. (तस्य गोत्रापत्यम् इञ् ) दुजसहार
शब्दरत्नमहोदधिः ।
ઋષિનો પુત્ર.
कम्बलायिन् पुं. खेड भतनी समजी. कम्बलार्ण न. ( कम्बलरूपं ऋणम् वृद्धिः ) अमजानुं ४२४. (त्रि. अस्त्यस्य) अमणानां ४२४वा. कम्बलिका स्त्री. (क्षुद्रः कम्बलः ई स्वार्थे कन् ह्रस्वः)
क्षुद्र अभण, नानी अभणी, खेड प्रहारनी भृगली. कम्बलिन् त्रि. (कम्बलः गलकम्बलः प्रशस्तोऽस्त्यस्य
कम्बल + प्राशत्ये इनि) जगह, गाय. कम्बलिवाह्यक न. ( कम्बलिना वृषेण वाह्याम् वह् + कर्मणि यत् संज्ञायां कन्) जणहनो रथ, जजहनुं गाडु. कम्बली स्त्री. (कम्बल + ङीष्) खेड भतनी भृगली. कम्बलीय त्रि. ( कम्बलाय हितं छ) अमजानुं साधन ઊન વગેરે.
कम्बि स्त्री. (कम्बति अन्नाद्यनया कम्बू गतौ करणे इन्) अच्छी, तावेथो, याटवो. (स्त्री.) कम्बी । कम्बु पुं. न. (कम्+उन् वुक् च्) शंख गणुं -महात्मा चारुसर्वाङ्गो कम्बुग्रीवो महाभुजः- भा० व० ६ | अ० | शंजु, शियाण, उडु, ४९८ - शतं दासीसहस्राणि कौन्तेयस्य महात्मनः । कम्बु - केयूरधारिण्यो निष्ककण्ट्यः स्वलंकृताः ।। - महा० ३ । २३२ ।४४, कम्ब्वब्जचक्रशरचापगदासिचर्मव्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः । । - भाग० ४।७।२०. (पुं.) जरचित्रो वर्ग (त्रि.) अजर चित्रा रंगवानुं स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकी जयवादनीयःनै० २२।२२. (स्त्री.) ग्रीवा, डोड, नलड. कम्बुक त्रि. (कम् + उन् वुक् च्) नीथ, अधम, उलहुँ. कम्बुकण्ठ त्रि. (कम्बुरिव कण्ठो यस्य) शंज ठेवी डोडवाणुं.
कम्बुकण्ठिका स्त्री. (कम्बुरिव स्वार्थे कन् टाप् ) शं ठेवी डोडवाणी. -कम्बुकण्ठी । (शंजनी प्रेम રેખાવાળું આ ચિહ્ન સૌભાગ્યસૂચક હોય છે.)
Jain Education International
[कम्बलकारक- कम्र
कम्बुका स्त्री. (कम्बुरेव कन् टाप्) ग्रीवा (स्त्री. कम्बुरिव कष्टेन कायति कै+क) अश्वगन्धा नामनी वनस्पति, आसन.
कम्बुकाष्ठा स्त्री. (कम्बु चित्रवर्णं काष्ठं यस्याः ) आसन, અશ્વગન્ધા.
कम्बुकुसुमा स्त्री. (कम्बुरिव कुसुमं यस्याः) शंजपुष्पी નામની વનસ્પતિ.
कम्बुग्रीव त्रि. (कम्बुरिव ग्रीवा यस्य ) शंजना ठेवी डोडवाणुं - कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ।। -महा० १।१५३।१८, -महात्मा कम्बुग्रीवो महाभुजः
भा. व. ०६. अ०
कम्बुग्रीवा स्त्री. (कम्बुरिव रेखात्रययुता ग्रीवा यस्याः) શંખના જેવી ત્રણ રેખાયુક્ત ડોકવાળી. कम्बुग्रीवादि पुं. (कम्बुग्रीवा आदिर्यस्य) घटत्व જાતિયંજક એક પ્રકારની આકૃતિ. कम्बुपुष्पी स्त्री. (कम्बुः शङ्ख इव पुष्पमस्याः) शंजपुष्पी નામની વનસ્પતિ.
कम्बुमालिनी स्त्री. (कम्बूनां तत्समपुष्पाणां मालाऽस्त्यस्याः) उपरनो अर्थ दुखी..
कम्बू त्रि. (कम्बू गतौ कू) पारडुं द्रव्य २ ४२नार, थोर. (स्त्री. कम्बु + ऊङ्) ग्रीवा. डोड - कम्बु शब्द दुखो
कम्बोज पुं. (कम्बू + ओज ) खेड भतनो हाथी, भेड भतनो शंख, ते नामनो खेड देश - पञ्चनदं समारभ्य म्लेच्छाद् दक्षिणपूर्वतः । कम्बोजदेशो देवेशि ! वाजिराशिपरायणः ।। - तन्त्रशास्त्रम् । भ्जो०४ देशनो रहेवासी - कम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराःरघु० ४।६९ कम्बोजादि पुं. व्यारएाशास्त्रप्रसिद्ध ते नामनो खेड
शब्दसमूह - कम्बोज, चोल, केरल, शक, यवन । कम्ब्वातायिन् पुं. (कम्बुरिवातायी) शंजयिल्स. कम्भ त्रि. (कम् + मत्वर्थे भ) ४णयुक्त, सुजयुक्त. कम्भारी स्त्री. (कम् जलं बिभर्ति कम् + भृ अण् ङीष् )
એક જાતની ગંભારી નામની વનસ્પતિ. कम्भु न. (कम् जलं तच्छेत्यं बिभर्ति भृ+डु) सुगंधी वाणी. कम्र त्रि. (कामयतीति कम्+र) मैथुननी छावाणुं,
अभुङ, सुंदर -लोलां दृष्टिमितस्ततो वितनुते सभ्रूलताविभ्रमामाभुग्नेन विवर्तिता बलिमिता मध्येन कम्रस्तनी । - शाकु० १. अङ्के मनोहर - कम्रा कमना युवति:- सि. कौ० ।
For Private & Personal Use Only
www.jainelibrary.org