________________
शब्दरत्नमहोदधिः। [अक्षता-अक्षरच्छन्दस् अक्षता स्त्री. (न क्षता) १. उदो अर्थ हु, २. | अक्षमाला स्त्री. (अक्षाणां माला) रुद्राक्षनी माया, २६टि
કાકડાશીંગી વનસ્પતિ, તૂટ્યું ન હોય તેવું અનાજ. वगेरेनी भाग.. अक्षत्र त्रि. (न क्षत्रः) क्षत्रिय तिनी न होय ते. अक्षमाला स्त्री. (अक्षस्य मालेव) अरुन्धती. अक्षदर्शक प. (अक्षाणां ऋणादानादिव्यहाराणां दर्शकः) अक्षय त्रि. (नास्ति क्षयो यस
१. वि.वाहन.निए[य. ४२नार, न्यायाधीश, २. हुoul. अक्षयता स्त्री. (अक्षयस्य भावः तल्) अक्षय५४, मानव२. अक्षदृश् पु. (अक्षान् व्यवहारान् पश्यति दृश्- क्विन्) अक्षयतृतीया स्त्री. (अक्षया तृतीया) अमात्री०४- वैन 64२नो अर्थ.
સુદ ત્રીજ. अक्षदेविन् पु. (अक्षैर्दीव्यतीति) १. पासाथी दूगड़े अक्षयत्व न. (अक्षयस्य भावः त्व) अक्षयपाj. मनार, २. पासे २मना२.
अक्षयनिधि पु. (अक्षयः निधिः) अक्षय मा२, मयूट अक्षयू त्रि. (अक्षेर्दीव्यतीति ऊट) un..
___ मं..२. अक्षद्यूत न. (अक्षैद्रूतम्) पासानी. २मत, टूटुं. अक्षय्यभुज पु. (क्षि यत्, न क्षय्यभुज् क्किप) मनि. अक्षधर पु. (अक्ष+धृ-अच्) १. वि), २. मोट | अक्षयनीवि स्त्री. (अक्षया नीविः) अपूट भूडी, स्थायी वृक्ष, 3. 28.
. घमा हानतिथि. अक्षधर त्रि. (अक्ष+धृ-अच्) पासाने घा२९॥ १२॥२. अक्षय्य त्रि. (न क्षय्यम्) हे क्षय न पामेत, अविनाश.. अक्षधुर् स्त्री. (अक्षस्य धूः अग्रं भारो वा) १. पै.iनो अक्षया स्त्री. (अक्षय अच टाप) अक्षया तिथि. समान, २. पैनो भार.
अमा वै सोमवारेण रविवारेण सप्तमी । अक्षधुरा स्त्री. (अक्षस्य धू: अग्रं भारो वा) ५२नो अथ.. चतुर्थी भौमवारेण ह्यक्षयादपि चाक्षया ।। अक्षधूर्त त्रि. (अक्षे तद्देवने वा धूर्तः) पासानी २भतम | अक्षय्योदक न. (न क्षय्यम् उदकम् यत्र) पिंउहान डोशियार, ३.
આપ્યા પછી મધ અને તલ મેળવેલું અપાતું પાણી. अक्षधूर्तिल पु. (अक्षस्य धूर्ति लाति ला-क) ६. अक्षर न. (न क्षरति नञ् क्षर् अच्) १. ५२७हा, अक्षपटलन. (अक्षस्य पटलम्)साजन,५७, अक्षिपटल. २. 2२५, 3. अविनाशी – मानव२. द्वाविमौ पुरुषो अक्षपटल पु. (अक्षपटल अच्) १. न्यायाधीश, लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि २. धमध्यिक्ष, 3. न. नेत्रनो मे रोय.
कूटस्थोऽक्षर उच्यते ।। - भगवद्गीता; एकाक्षर अक्षपरि अव्य. (अक्षेण विपरीतं वृत्तम्) पासानी. २मतमा परं ब्रह्म - मनु. ४. म. 4, ५. भोक्ष, થયેલો પરાજય.
9.४५, ७. मघाउ. अक्षपाटक पु. (अक्ष-पट-ण्वुल्) १. न्यायाधीश, अक्षर पु. (न क्षरति, नञ् क्षर् अच्) १. ५२मात्मा, २. धमाध्यक्ष, मक्षाटिs.
२.भव. अक्षपाद पु. (अक्षं नेत्रं जातः पादोऽस्य) न्यायसूत्रना | अक्षर त्रि. (न क्षरति, नञ् क्षर् अच्) १. जियाशून्य, કત ગૌતમ મુનિ.
२. स्थिर, उ. नाशधभरहित. अक्षपीडा स्त्री. (अक्षस्य पीडा) 5न्द्रियनीपी अक्षरक पू. (स्वाथे कन्) स दाभस्व२, सक्ष२. अक्षभाग पु. (अक्षस्य भागः) अक्षांश..
अक्षरगुण पु. १. अनंत सभा, २. ५याय, 3. प्यार अक्षम त्रि. (न क्षमते, क्षम् अच्) अयोग्य, असम, વગેરે અક્ષરના ગુણ. क्षमारडित.
अक्षरचण त्रि. (अक्षरेण वित्तः चणप्) लियो, ५.5 अक्षम त्रि. (नास्ति क्षमा यस्य) क्षमा विनान.
નકલ કરનારો. अक्षमता स्त्री. (अक्षमस्य भावः तल्) असमर्थ.५४, अक्षरचञ्चु त्रि. (अक्षर-चञ्चु) 3५ो अर्थ.. અક્ષમા.
अक्षरच्छन्दस् न. (अक्षरेण कृतं छन्दः) अक्षरोनी अक्षमत्व न. (अक्षमस्य भावः त्व) 6५२नो अर्थ. સંખ્યાથી કરેલી કવિતા. अक्षमा स्त्री. (न क्षमा) ईष्या, क्षमानो अभाव, अधैर्य, । अक्षरच्छन्दस् त्रि. (अक्षरं निश्चलं छन्दोऽभिप्रायो यस्य) होय.
નિશ્ચય અભિપ્રાયવાળું, દઢ નિશ્ચયવાળું.
८८.
८५८
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org