________________
५००
खेवो रोग -कपोलकण्डूं करिभिर्विनेतुम् - कुमा० १९ -षष्ठेन कच्छपवपुर्विदधार गात्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः - भाग ० २।७।१३ कण्डूकरी सत्री. ( कण्डूं करोति कृ+ट) अरेसीनो विलो, वय.
कण्डून पुं. ( कण्डूं हन्ति हन्+टक्) वनस्पति गरभाजी, ધોળો સરસવ.
कण्डूति स्त्री. ( कण्डूय भावे क्तिन्) जावु, जंभेजक जावु थाय तेवी रोग - सुभग ! त्वत्कथारम्भे कर्णे कण्डूतिलालसा - सा० द० कण्डूमका स्त्री. 'सुश्रुत'मां उहेब खेड प्रहारनो डीडी. कण्डूयन न. ( कण्डूय + भावे ल्युट् ) जावु, जंभेज - कण्डूयनैर्दंशनिवारणैश्च-रघु० २५
शब्दरत्नमहोदधिः ।
कण्डूयति - ते (नामधातुः उभ० ) जंभेज, जरा जावे ते - कण्डूयमानेन कटं कदाचित् - रघु० २।३७; मृगीमकण्डूयत् कृष्णसारः - कुमा० २।३६, शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् -श० ६।१६, -यन्मैथुनादि गृहमेधिसुखं हि तुच्छं, कण्डूयनेन करयोरिव दुःखदुःखम् - भाग० ७१९।४५ कण्डूयनक पुं. ( कण्डूयन कन्) जवान उत्पन्न डरनार, ચળ પેદા કરનાર.
कण्डूया स्त्री. ( कण्डूय + अ स्त्रीत्वात् टाप्) उपरनो अर्थ दुख..
कण्डूरा स्त्री. (कण्डूं राति राक) पिच्छू-वय नामनी वनस्पति.
कण्डूल पुं. ( कण्डू + अस्त्यर्थे लच्) सूरए (त्रि.) ખરજવાળું, ચળવાળું, ખસના રોગવાળું कण्डूद्विपगण्डपिण्डकणोत्कम्पेन संपातिभिः उत्तर०
२।९
कण्डोल पुं. ( कडि + ओलच्) वांसडा अथवा घास વગેરેથી બનાવેલ ધાન્ય વગેરે રાખવાનું પાત્ર-ટોપલી, टोपला, उइंडिया वगेरे, अंट. कण्डोलकः । कण्डोलवीणा स्त्री. ( कण्डोल इव वीणा) यांडासनी
वीशा, रावसहत्थी..
कण्डोली स्त्री. ( कण्डोलस्तदाकारोऽस्त्यस्या अच् गौ० ङीष्) उपरनो अर्थ-अंटडी..
कण्ड्वोघ पुं. (कण्डूनामोघो यस्मात् ) शुडुडीट, ना સ્પર્શથી શરીરમાં ખંજવાળ પેદા થાય તે. कण्व त्रि. (कण्+क्वन्) बुद्धिशाली, स्तुति ४२नार. (पुं.) ते नामना खेड मुनि, शकुंतलानो धर्मपिता,
Jain Education International
[कण्डूक
एव ब्राह्मएावंशन प्रवर्तयामस्य कण्वोऽदुहत् प्रपीनाम् - यजु० १७ / ७४, पुरवंशी खेड राभ सुमतिध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः - भाग ० ९।२० ६. (न. कण्यते अपोद्यते इति कण् + क्वन्)
पाप..
कण्वतम त्रि. अतिशय स्तुति ४२नार (त्रि.) कण्वतरम् । कण्वरथन्तर न. ( कण्वेन गीतं रथन्तरम्) भेड प्रहारनुं सामगान.
कण्वसुता स्त्री. (कण्वस्य ऋषेः प्रतिपालिता सुता) एवनी पालित पुत्री - शङ्कुन्तला..
कण्वाय ( नामधातु कण्व तत्करणे क्यङ् आत्म० अक० सेट् पाप ४२.
कण्वाश्रम पुं. (कण्वस्याश्रमः) एव ऋषिनी तीर्थ३५ આશ્રમ - कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम् । महा० ३।८२ ।४४ कत पुं. (कं जलं शुद्धं तनोति तन् + ड) निर्मणीनुं
ઝાડ, તે નામનો વિશ્વામિત્રના પુત્રો પૈકી એક ઋષિપુત્ર. कतक पुं. (कस्य जलस्य तको हासः प्रकाशो यस्मात्) निर्मणीनु आउ विमलस्वामिनो वाचः कतकक्षोदसोदराः - सकलार्हत् १५. (न.) निर्माणीनुं इज -कतकस्य फलं नैत्र्यं जलनिर्मलताकरम् । वातश्लेष्महरं शीतं मधुरं तुवरं गुरुम् ।। भावप्र०, फलं कतकवृक्षस्य यद्यप्यम्बु प्रसादनम् । न नामग्रहणादेव तस्य वारि प्रसीदति ।। मनु० ६ / ६७ कतफल पुं. (कं तनोति प्रसन्नं करोति तन् +ड तादृशं फलमस्य) निर्भणीनुं वृक्ष.
कतम त्रि. (किं +डतम्) पुष्डणमांथी ऽयं, खनेऽमांथी डोएश से प्रश्रविषयक रोड पहार्थ अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति विक्रम० १, अथ कतम पुनर्ऋतुमधिकृत्य गास्यामि - १. । कतमाल पुं. (कस्य जलस्य तमाय शोषणायालति पर्याप्नोति अल् + अच्) अग्नि aber fa. (fan+3HR) Aniell sy, Aniell s
प्रश्न विषय से पछार्थ- कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः भग० २।६ कति त्रि. (किं परिमाणमेषां किम्+इति) डेटला प्रभाशवाणु, डेटली संख्यावाणुं -कति देवाः कतमे च आसन् ?, कत्यग्नयः कति सूर्यासः - ऋक् ० १०/८८ । १८, थोडु, अस्थ
For Private & Personal Use Only
www.jainelibrary.org