________________
शब्दरत्नमहोदधिः ।
कतिकृत्वः - कथम् ]
२.
कतिकृत्वः अव्य. ( कति कृत्वसुच्) डेटली कतिचित् अव्य. ( कति+चित्) डेटली रीते, हरडोई પ્રકારે, થોડા વખતને માટે કોઈ એક तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी- मेघ० २; -तन्वी स्थिता कतिचिदेव पदानि गत्वा श० २।१२ कति त्रि. ( कति+थक्) डेटलानी संख्याने पूरा ४२नार, डेटसुं, शुं.
कतिधा अव्य. ( कति + धाच्) डेटली रीते, डेटा प्रहारे. कतिपय त्रि. ( कति + अयच् + पुक् च ) डेटसुं, भापेल, परिमित, कति शब्द दुखो वणैः कतिपयैरेव ग्रथितस्य स्वरैरिव - शिशु० २।७२ ; - संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णा :- मेघ० २५ कतिपयथ त्रि. ( कतिपय पूरणे थुक्) डेटवानी संख्याने पूरा डरनार, डेट, शुं.
कतिविध त्रि. ( कति विधा यस्य) डेटला प्रारनुं, કેટલી રીતનું, પુષ્કળ પ્રકારનું, કેવી રીતનું, એટલા प्रहारनु.
कतिशस् अव्य. ( कति+शस्) डेटली वार, भेड वारमां उला ?
कत्तृण न. ( कुत्सितं तृणम् कोः कदादेशः) जराज घास, घास, पृश्रि, मिडा.
कत्तोय न. ( कुत्सितं तोयं इषद्वा तोयमत्र) भद्य, ६३. कत्थ् (भ्वा० आ० अ० सेट्- कत्थते) वजाए, योताना
गए प्रगट रवा, जोटी जडाई भारवी -का खल्वनेन प्रार्थ्यमाना विकत्थते विक्रम० २ तारीई ४२वी, डींमत घटाउवी, उपेक्षा 5वी -सदा भवान् फाल्गुनस्य गुणैरस्मान् विकत्थते - महा० कत्थन त्रि. ( कत्थ्+युच्) वजाशनार, जडाई भारनार. कत्पय न. ( कं सुखमिवाचरति क + क्विप् शतृ कत्
सुखकरं पयोऽस्य) सुख उपभवनार पाएगी - (४) कत्र् (चुरा० उभ० अक० सेट् कत्रयति - ते) शिथिलता
रवी, ढीलुं २, पोयुं कुं, मोनुं कुं. कत्रि त्रि. ब. व. ( कुत्सिताः त्रयः प्रा. स. को: कद्)
जराजत्रा.
कत्र्यादि पुं. पाशिनीय व्या२शास्त्र प्रसिद्ध जाताद्यर्थे ठकञ् प्रत्ययनिमित्त ड शब्द समूह, यथा- कत्रि, उम्भि, पुष्कर, पुष्कल, मोदन, कुम्भी, कुण्डिन, नगरी, माहिष्मती, वर्मती, उख्या ग्राम ।
Jain Education International
५०१
कत्संवर न. ( कद् वैकल्ये + स कत्सः विह्वलता तया व्रियते, व्रियते शिर एवान्तःकरणस्थानं स्कन्धस्य शिरोन्तर्वर्त्तित्वात् तथात्वं वृ + अप्) २५६, जांघ (न. कत्स वृ अप्) अंस.डी.
कथ् (चुरा० उभय० सेट् सक० कथयति - ते) दुहेवुं, जोस, वायश्यना रवी -हन्त ते कथयिष्यामि सेतिहासं पुरातनम् - भाग०, अनु + कथ् अनुवा६ ४२वोअनुकथयति.
कथक त्रि. (कथ्+ण्वुल्) स्था उडेनार, उडेनार, व्याख्यान
ક૨ના૨; પુરાણ ઇતિહાસ વગેરેથી કથા ક૨ના૨ - कथकाश्चापरे राजन् ! श्रमणाश्च वनौकसः - महा० १।२१५।३, भिज्ञासु, पूछनार कथङ्कथिक त्रि. ( कथं कथमिति प्रष्टृत्वेनाऽस्त्यस्य ठन् टिलोपः) भ-भ खेभ पूछनार, शी शेते-शी રીતે એ પૂછનાર.
कथंकथिकता स्त्री. (कथं कथिकस्य भावः तल्) प्रश्न, पूछ५२७.
कथङ्कारम् अव्य. (कथं + कृ + णमुल् ) देवी रीते, प्रेम, शी रीते, शी रीते ऽरीने कथङ्कारमनालम्बा कीर्तिर्द्यामधिरोहति - शिशु० २।५२; -कथंकारं भुङ्क्तसिद्धा० ।
कथञ्चन अव्य. (कथं + चन) डेभ, डीड रीते, असंपूर्ण खेड भागेरीने - अनतिक्रमणीयो हि विधी राजन् कथञ्चन भा० स्त्री. अ० ८; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथञ्चन - मनु० ४ । ११ । कथञ्चित् अव्य. ( कथं + चित्) भो राते, महाऽष्टथी, भुडेसीथी - अधः कथञ्चिद्धृतभूमिभागःशिशु०, कथञ्चिदीशां मनसां बभूवुः - मनु० ३।३४ कथन न. ( कथ् + ल्युट् ) हेवु, वातयीत, अथा. कथनीय त्रि. ( कथ् + अनीयर् ) अहेवा योग्य, स्था रवा योग्य.
कथन्ता स्त्री. ( कथं + तल्) देवा प्रारपशु, पूछताछ, योऽसाई, शा प्रहारनो भाव ?
कथम् अव्य. (किं प्रकारार्थे थमु कादेशश्च) प्रेम, देवी रीते, शा प्रकारे, देवा प्रारे शी रीते सानुबन्धाः कथं न स्युः संपदोऽपि निरापदः - रघुः ० कथं मृत्यु प्रभवति वेदशास्त्रविदां प्रभो ! मनु० ५।२
For Private & Personal Use Only
-
www.jainelibrary.org