________________
कण्ठलग्न-कण्ड
शब्दरत्नमहोदधिः।
४९९
कण्ठलग्न त्रि. (कण्ठे लग्नम्) गणे. वणगे, गणे, कण्ठेकाल पुं. (कण्ठे कालः कण्ठे कालोऽस्य वा) बांधेj, मेटे, मालिंगदु.
भडावा. कण्ठलता स्त्री. (कण्ठे लतेव) कण्ठभूषा २७६ मी.. कण्ठ्य त्रि. (कण्ठे भवः यत्) गाम थनार, 38i कण्ठशालूक न. गणमi. थयेतो. भुपनो मे.5 4.1२नो પેદા થનાર, કઠસ્થાનીય વર્ણ વગેરે - रोग
अकुहविसर्जनीयानां कण्ठ्यः । (त्रि. कण्ठस्वराय कण्ठशुण्ठी स्त्री. 'सुश्रुत' नमन वैध थममतावेत.
हितः यत् ) गाना सवा४ माटे ति॥२४, 881 તાળવામાં ગયેલો એક પ્રકારનો મુખરોગ.
ધ્વનિ સારુ ફાયદાકારક कण्ठसूत्र न. २तिश्रम, पाभेल. विनय.. पो.ताना |
कण्ड् (भ्वा० उ० सेट्-कण्डति+ते) ग. ७२वी, मस२. પ્રિયતમને સ્તનાભિઘાત કરે એવું આલિંગન, એવો
मावा, शेतi. 5ढी नindi, wisd. -कण्डते में तिल -यत् कुर्वते वक्षसि वल्लभस्य |
तण्डुलं लोकः -दुर्गादासः । (चुरा० उभ० स० सेटस्तनाभिघातं निबिडोपगृहात् । परिश्रमार्थं शनकैर्वि
कण्डयति+ते ) २६९ ४२, visj, ते. दग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ।। - रतिमञ्जरी,
कण्डन न. (कडि+ल्युट) योगा वगैरेने तथा -तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः
જુદા કરવા માટે મૂશળ-સાંબેલા વગેરે વડે ખાંડવા रघु० १९।२२
ते, धान्य. वगैरे 3j, द्रव्य. कण्ठस्थ त्रि. (कण्ठे तिष्ठति स्था+क) गणाम२3नार,
कण्डनी स्त्री. (कण्ड्यतेऽनेन कडि करणे ल्युट) भूशण, કંઠે થનાર, જેનો ઉચ્ચાર કંઠથી થાય છે તે.
साबेj, Missil., Miss0. -'कण्डनी चोदकुम्भश्च कण्ठागत त्रि. (कण्ठ+आ+गम्+क्त) 86 सुधी भावे,
बध्यते यास्तु वाहयन्' -मनु० ३।६८ ગળામાં રહેલું. कण्ठाग्नि पुं. (कण्ठेऽग्निः पाकाग्निर्यस्य) पक्षी..
कण्डरा स्त्री. (कडि+अरन् टाप्) शरीर. २३८. मोटी
नाडी, महास्नायु -महत्यः स्नायवः प्रोक्ताः कण्डरा कण्ठाभरण न. (कण्ठस्य आभरणम्) कण्ठभूषा १०६
तास्तु षोडश-भावप्र० .. -परीक्षित काव्यसवर्णमंतल्लोकस्य कण्ठाभरणत्वमेतुविक्रमाङ्क० १।२४, सरस्वती 81.२४॥ ४di
कण्डरीक पुं. ते. नामनी में काम.. (प्रा० कण्डरीय) नाभी.
મૂળદેવની સહાયથી કોઈ સ્ત્રીને લઈ જનાર લુચ્ચો कण्ठाल पुं. (कठि+आलच्) सू२५५, युद्ध, Gi2, 4. .
भास, ते. नामना. मुनि. मे. अंस, जी..
कण्डिका स्त्री. (कडि+ण्वुल) वहन अथवा अंथनो कण्ठाला स्त्री. (कण्ठाल+टाप्) ६६ वगेरे दोवान
એક દેશ-ભાગ, નાનામાં નાનો ભાગ. वास, गुए.
कण्डु स्त्री. (कण्डते माद्यति शरीरं अस्मात् कडि+ कण्ठावसक्त त्रि. (कण्ठे अवसक्तः) 8 वो, __ मृगव्यादि कु) शरीरने uj, शरीरने ving, ગળે બાંધેલું, આલિંગેલું.
ठेम यम. १७. ४२॥य मेवो. श. (पुं. कण्डयति कण्ठिका स्त्री. (कण्ठो भूष्यतेऽनया) म ५३२वा. शरीरम्-कडि कुः ) . नामना 2.5 ऋषि. -कण्डुर्नाम યોગ્ય એક સેરની કંઠી.
मुनिः पूर्वमासीद् वेदविदां वरः । सुरम्ये गोमतीतीरे कण्ठी स्त्री. (कण्ठ+ङीप्) घोडाने. जे. Miuवानो. स तेपे परमं तपः ।। -विष्णुपु० १।१५।११ यामानो ५zो, ग, 6.
कण्डुघ्न पुं. (कण्डु हन्ति) वनस्पति गरायो, धागो कण्ठीरव पुं. (कण्ठ्यां रवो यस्य) सिंह, महोन्मत्त. स.२सव.
हाथी.. इत२ -कण्ठीरवो महाग्रहेण न्यपतत्- कण्डुर पुं. (कण्डू राति रा+क पृषो० हस्वः) रेवानो. दशकुमा० ७.।
वेदो, शुशीली. कण्ठीरवी स्त्री. (कण्ठीरव+ङीप्) वास वृक्ष, मरसानु । कण्डू (नामधातु उभय० सेट-कडूयति, कण्डूयते) शरीरने. , सिंड.
Hug, शरी२ vid. (स्री. कण्डूय+क्विप् ) कण्ठील पुं. (कण्ठ ईलच्) 62.
શરીરને ખણવું, –ખંજોળવું, જેમાં કાયમ ખયા કરાય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org