________________
४९८
शब्दरत्नमहोदधिः।
[कण्टतनु-कण्ठमाधुर्य कण्टतनु स्त्री. (कण्टा कण्टकान्विता तनुर्यस्याः) पृ.डती. पुंस्कोकिलानां रुतम्-शा० ६३, घial, 6 - નામની એક જાતની વનસ્પતિ.
कण्ठाश्लेषप्रणयिनीजने किं पुनर्दूरसंस्थे-मेघ० ३।९७, कण्टदला स्त्री. (कण्टं कण्टकान्वितं दलं यस्याः) મીંઢળનું ઝાડ, સમીપ, પાસે, હોમના કુંડની બહારનું 34k 3, 34.32, 3.डी...
में आंगजी , स्थान, गजानो भवा४ -सा कण्टपत्र पुं. (कण्टं कण्टकान्वितं पत्रं यस्य) वित. मुक्तकण्ठं चक्रन्द-रघु० १४।६५, -आर्यपुत्रोऽपि वृक्ष.
मुक्तकण्ठं रोदिति -उत्तर० ३, ४२६ मवा. कण्टपत्रफला स्त्री. (कण्टं कण्टकचितं पत्रं फलं च | कण्ठकूणिका स्त्री. (कण्ठ इव तद् ध्वनिरिव कूणयति यस्याः) नाही. नामनी वनस्पति.
कूण्+ण्वुल ) वी. नाभन वाहिन, भारतीय वीu. कण्टपाद पुं. (कण्टः कण्टकाचितः पादो मूलं यस्य) कण्ठग त्रि. (कण्ठ+गम्+ड) सुधी ४२, on कण्टपत्र- श६ मो.
સુધી જનાર. कण्टफल पुं. (कण्टं कण्टकाचितं फलं यस्य) गोम, | कण्ठगत न. (कण्ठ गम्+क्त) ॐ सुधी भराइने,
३९४स., धतूरी, मे. तनो २31, विताउ. on सुधी. ना२ -न वदेद् यावनी भाषां प्राणैः कण्टफला स्त्री. (कण्टं कण्टकाचितं फलं यस्याः) कण्ठगतैरपि-सुभा० -धत्ते जनो य इह कण्ठगतावही , मे तनो देस..
मजनम्- भक्ता० ४४ ।। कण्टल पुं. (कण्ट+मत्वर्थीयो लच्) जा.
| कण्ठतलासिका स्त्री. (कण्ठतले अश्वानां कण्ठदेशे कण्टवल्ली स्त्री. (कण्टा कण्टाकाचिता वल्ली) श्रीवली. | आस्ते आस्+ण्वुल्) यामडु अथवा होरी घोडाने वृक्ष.
ગળે વીંટાય છે તે. कण्टवृक्ष पुं. (कण्टप्रधानो वृक्षः) ते४:३५. वृक्ष..
कण्ठदन त्रि. (कण्ठः परिमाणमस्य दध्नच्) गट कण्टाफल पुं. (कटि भावे अप् कण्टा-कण्टकमयवेष्टनम्
सुधीन भायर्नु.. ___ तदुपलक्षितं फलमस्य) ३५॥स..
कण्ठधान पुं. ते नमन. मेहेश. कण्टार्तगला स्त्री. (कण्टा तद्युक्ता आर्तगला कर्म०)
कण्ठनीडक पुं. (कण्ठे निकटस्थे नीडे कायति शब्दायते નીલઝીંટી નામની વનસ્પતિ.
___ कै+क) मे तनुं ५क्षा, सभणी.. कण्टालु स्त्री. (कण्टाय कण्टकाय अलति पर्याप्नोति
कण्ठनीलक पुं. (कण्ठं नीलयति धारकस्य स्वशिखाअल्+उण्) 10., Guank ॐ3, Glam, वास, कज्जलेन नील+णिच्+ ण्वुल्) Hul, मोटो हीवो, डती.
- તૃણ વગેરેનો ભડકો. कण्टाह न. (कण्टं कण्टकमाह्वयते स्पर्द्धते आ+हे+क)
कण्ठपाशक पुं. (कण्ठे पाश इव कायति कै+क) कटुकन्द श६ हुआ, ५६.
थान गणे. जांधवानी होश. (कण्ठपाश एव कन् वा) कण्टिन् त्रि. (कण्ट +अस्त्यर्थे इनि) २, अघाडी, गई, माण. (त्रि. ) sizlalj, 2युत.
ગળે બાંધવાની દોરી. कण्टिनी स्त्री. (कण्टिन्+स्त्रियां ङीप्) मोरीगए...
कण्ठबन्ध पुं. (कण्ठे बन्धः) गणे. सो, mui कण्ठ् (भ्वा० चुरा० उभ० कष्ठति-ते, कण्ठयति-ते)
धन, गणे. Hiug. (न. कण्ठे बन्धनम् कण्ठविसा५ ७२वी. शोवो , सात२बनत. डी.वं
बन्धनम् । दायित मन, हपूर्व स्म२५॥ ४२. (उद् 6५
कण्ठभूषा स्त्री. (कण्ठे भूषा) मा ५४२वार्नु, आभूषण, साथे) - परिष्वङ्गस्य वात्सल्यादयमुत्कण्ठते जनः .
8म ५२वार्नु घरे - विदुषां कण्ठभूषात्वमेतुउत्तर० ६।२१, - सुरतव्यापारलीलाविधौ चेतः
विक्रमाङ्क० १८।१०२. समुत्कण्ठते -काव्य० १
कण्ठमणि पुं. (कण्ठे धार्यो मणिः) ४९४i धा२९॥ कण्ठ पुं. (कण+ठ ठस्य नेत्त्वम् कठि+अच् वा) २वा योग्य भलि.
गj -विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठम् - कण्ठमाधुर्य न. (कण्ठस्य माधुर्यम्) गाना भवानी. शाकु० १. अङ्के, -कण्ठेषु स्खलितं गतेऽपि शिशिरे | भी॥२१, 40 नी. मधुरता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org