________________
कण्टक-कण्टकोद्धर
शब्दरत्नमहोदधिः।
४९७
कण्टक पुं. न. (कठि+ण्वुल्) सोयनो अभाग, कण्टकारीघृत न. वैशस्त्र प्रसिद्ध मे २
sizो. उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । पादलग्नं गणोनु घृत. अने. मोयगए.. करस्थेन कण्टकेनेव कण्टकम् ।। चाणक्यशतकम् २२, कण्टकार्यादिपाचन न. वैध शस्त्र प्रसिद्ध थे. पायन क्षुद्र शत्रु -उत्खातलीकत्रयकण्टकेऽपि -रघु० १४।७३, औषध. રોમાંચ, માછલાં વગેરેનું હાડકું, જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ | काण्टाल पुं. (कण्टं कण्टकाकारं फले कालयति चु० इन्द्रस्थान, हम तनोष -लग्नाम्बुधूतकर्माणि
कल्+अण्) इसनु वृक्ष. केन्द्रमुक्तं च कण्टकम् ।
कण्टलुक पुं. (कण्टकायालति पर्याप्नोति अल+उकञ्) कण्टकद्रुम पुं. (कण्टकप्रधानो द्रुमः) siranj, वृक्ष
वासानुं वृक्ष. andu ३. -किं कुलेनोपदिष्टेन शीलमेवात्र
कण्टकाशन पुं. (कण्टकमश्नाति अश्+युच्) 62. कारणम् । भवन्ति नितरां स्फीताः सुक्षेत्रे कण्ट
कण्टकाष्ठील पुं. (कण्टकमष्ठीलमिवास्य) मे. रतन कद्रुमाः ।। -मृच्छ० १४०।४, सीमान, छाउ, upcl.
___ भा . वृक्ष -दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः-भाग०
कण्टकित त्रि. (कण्टको रोमाञ्चो जातोऽस्य इतच्) ७।५।१७
કાંટાદાર. જેને રોમાંચ ઊભાં થયા હોય છે તે - कण्टकपर्णा स्त्री. (कण्टकानि पर्णेऽस्याः) 3432
प्रीतिकण्टकितत्वचः -कुमार० ६।१५. कण्टकदला ।
कण्टकिन् त्रि. (कण्टकोऽस्त्यस्य इनि) 32युत, कण्टकप्रावृता स्त्री. (कण्टकैः प्रावृता-व्याप्ता) दुवा२.
silanj. (कण्टकिनो वनान्ताः-विक्रमाङ्क- १११६). कण्टकफल पुं. (कण्टकाचितं फलमस्य) ३५स.नु ॐाउ,
(पुं. ) भा७j, जेरनु, , भीank, , , ગોખરુનું વૃક્ષ.
giस, पी२७. -नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकफला स्त्री. (कण्टकाचितं फलमस्याः) टोदानी
कण्टकी ।। -महा. शाकु० ११७०७ सो.
कण्टकिनी स्त्री. (कण्टकिन्+ङीप्) भोगिएन जाउ, कण्टकभक्षक पुं. (कण्टकस्य भक्षकः) Biz.
_____dust, भी... ५.... कण्टकभुज् पुं. (कण्टकानि भुङ्क्ते भुज+क्विप्) |
कण्टकिफल पुं. (कण्डकि-कण्टकयुक्तं फलमस्य) ઉપરનો અર્થ જુઓ. कण्टकमर्दन न. (कण्टकस्य मर्दनम्) त्यात. iत.
ફણસનું ઝાડ, ગોખરુંનું ઝાડ, ખજૂરીનું ઝાડ,
मोरीए.. वो ते. कण्टकवृन्ताकी स्त्री. (कण्टकाचिता वृन्ताकी) ३ .
कण्टकिल पुं. (कण्टकोऽस्त्यस्य+ इलच्) में तनो छो.3.0000.
sinalni aiस. (त्रि. ) sinij. कण्टक श्रेणी स्री. (कण्टकानां श्रेणिरत्र) 52310. वृक्ष,
कण्टकिलता स्त्री. (कण्टकिनी लता) 30.5311. act, ભોંયરીંગણી નામની વનસ્પતિ.
કાંટાવાળાપણું. कण्टकस्थल पुं. ते नामनो मे २२.
कण्टकी स्री. (कण्टक+अदित्वादच् गौरा० ङीप्) कण्टकागार पुं. (कण्टकमागिरति आ+गृ+अण्) सेगो,
એક જાતની રીંગણી. uel, 51.51...
कण्टकीद्रुम पुं. (कण्टकी द्रुमः पृषो० दीर्घश्च) प्रेरनु, कण्टकाढ्य पुं. (कण्टकैराढ्यः) inauj.
3, वणन आउ.. कण्टकार पुं. (कण्टकमृच्छति ऋ+अण्) सामान
M n | कण्टकीवृक्ष पुं. कण्टकद्रुमः श६ मी. वृक्ष.
कण्टकुरण्ट पुं. (कण्टप्रधानः कुरण्टः) जी.टी. मे. कण्टकारी स्त्री. (कण्टकार+ङीष्) भोयरी જાતની વનસ્પતિ. वनस्पति. -कण्टकारी कण्टकिनी तथा स्वादुश्च
कण्टकोद्धर न. (कण्टकस्योद्धरणम्) sial staal, शुकला । चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् ।। માણસોને સતાવનાર ચોર વગેરે ઉત્પાતકારીઓને - शाङ्गधरः । -कण्टकारिका -मस्तामृतामलक्यश्च ६२ ४२१८ -कण्टकोद्धरणे नित्यमातिष्ठेद् यत्नमुत्तमम् नागरं कण्टकारिका-राजनिघण्टः ।
-मनु० ९।२५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org