________________
४९६ शब्दरत्नमहोदधिः।
[कडितुल-कण्ट कडितुल पुं. (कट्यां तुलाऽस्य टस्य डः) म1- | कणाद पुं. (कणमत्ति अद्+अण्) वैशेषि.5 सूत्र.८२, तलवार.
| કશ્યપગોત્રમાં ઉત્પન્ન થયેલ એક કણાદ નામના ઋષિ. कड्ड् (भ्वा० पर० अक० सेट-कडुति) 3881 थj, सोनी...
सन्त थj, st२॥ ४२वी, ४४शत ४२वी. -कडुति कणिक पुं. (कणो विद्यतेऽस्य कन्) घनो दोट, . पद्ममृणालं कर्कशं स्यात्-दुर्गादासः ।
नाभेरभूत् स्वकणिकाद् वटवन्महाब्जम्-भाग० कण् (भ्वा० पर० सेट् अ० कति) भात. श६ ७।९।३३, अनानो aun., मेंहो, वैरी, शत्रु, मति.
४२वी, रो, हुमान ३६न, ना६ ४२५ो. (चुरा० पर० સૂક્ષ્મ અંશ, ઘણો બારીક ભાગ, અણીઆરીનું ઝાડ, सेट अ० कणयति, भ्वा० पर० अ० सेट-कणति ) धृतराष्ट्रना मंत्रीन नाम. -तत आहूय मन्त्रज्ञ भीय. कः काणयति चक्षुः पक्ष्मभिरावृतं स्यात्
राजशास्रार्थवित्तमम् । कणिकं मन्त्रिणां श्रेष्ठ दुर्गादासः ।
धृतराष्ट्रोऽब्रवीद् वचः ।। -महा० १।१४१।२ ।। कण पं. (कण-अच) अना४ वगैरेनी मारी अंश, | कणिका सी (कण+
| कणिका स्त्री. (कण+कन्+इच् टाप्) सशु, नानी टी' -कणवाही मालिनीतरङ्गाणाम्-श० ३।५, मति
કણ, તાંદળજાની ભાજીનો એક ભેદ, અતિ અલ્પ सूक्ष्म. (म-२१, ०४ सूक्ष्म भाग -उद्यानानां
भाग, , एनटीपु -तामुत्थाप्य स्वजलनवजलकणैर्वृथिका जालकानि-मेघ०, -आनन्दाश्रुकणान्
कणिकाशीतलेनानिलेन-मेघ० ९९, सेतना योगा. पिबन्ति शकुना निश्शङ्कमधेशयाः- शान्तिशतकम् ।
कणित न. (कण आर्तस्वरे भावे क्त) प... पामेलानो. (न. ) मे तनो में सो गुगल.
श६, मात २१२, vीनी ५.४२. (त्रि. कर्तरि क्त) कणगुग्गुल पुं. मे तनो गुगल.
પીડા પામેલાનો શબ્દ કરનાર. कणजीर पुं. (कणश्चासौ जीरश्च) ई , कणिश न. (कणो विद्यतेऽस्य इनि कणी तं श्यति छ, पारी , धोj. ०९. - कणजीरकः ।
शो+क) धान्य वगैरेनु ४९.स.एं, मना४ वग३नी. कणप पुं. (कणान् लोहगुलिकाः पिबति पा+क) मे.
માંજર, અનાજ વગેરેનું કૂંડું. तनु दो.ढार्नु, यंत्र. -लोहस्तम्भस्तु कणपः-वैज० हु,
कणी स्त्री. (कणा+ङीप्) वन, 8.5t.. पिस्तीस. -चापचक्रकणपकर्षणम -दश० ।
कणीक त्रि. (कण+ईकन्) ५, थाई, ४२६, बारी. कणभ पुं. (कण इव भाति भा+क) 3 dil
कणीचि स्त्री. (कण+ईचि) Au81, पुष्पवाणी सता, 83.
303 ई. (पुं.) निवास, २36191, ५८... कणभक्ष पुं. (कण+भक्ष्+अण्) मे तनुं ५क्षी,
कणीची स्त्री. कणीचि १०६ हु.. वैशेषि. सूत्र.२ u६ मुनि. -कणभक्षकः ।।
कणीयस् त्रि. (कण्+ ईयस्) अत्यंत. १८५, माति. सूक्ष्म, कणलाभ पुं. (कणानां लाभो यस्मात्) पासवान, साधन
घ, थोडु -कणीयसि भवेत् स्वेद: कम्पो भवति યંત્ર, ઘંટી, પાણીનું ચક્રાકાર-આવર્ત-ગોળ ચક્કર ફરવું.
मध्यमे -योगदी० २।१२। कणशस् अव्य. (कण वीप्सार्थे शस्) 30. 3 -तदिदं कणशो विकीर्यते-कुमा० ४।२७
कणे अव्य. (कण्+ए) ६२७ संतृप्तिवाथी. सव्यय, कणा स्त्री. (कण्+टाप्) 10.01.30, पी५२, -द्राक्षां
श्रद्धानी ना ४२वी. कणां पञ्चमूलं तृणाख्यं च पचेज्जले, , nel.
कणेर पुं. (कण+एर) 3२र्नु, वृक्ष. छ, क्षुद्र संश-भार - कदलीफलमध्यस्थं कणामात्र
कणेरा स्त्री. वेश्या, 1280..
कणेरु पुं. (कण+एरु) ४२२d, 3, 50151२ वृक्ष मपक्ककम् । कणाटीन पुं. (कणाय अटति अट+ईनन्) हिवाणी,
(स्री. ) वेश्या , डाय.... घोडी, न. पक्षी.. -कणाटीनकः ।।
कणेहत्य अव्य. श्रद्धानो नाश शन. -कणेहत्य पयः कणाटीर पुं. (कणायाटति ईरक्) हिवाणी, घो32, ४
पिबति-सिद्धा० ५६.. -कणाटीरकः ।
| कण्ट त्रि. (कटि+अच्) sial.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org