________________
ओघरथ - ओदनपाकी]
शब्दरत्नमहोदधिः ।
४७३
ओघरथ पुं. (ओघवतो नृपतेः पुत्रः) खोधवान राभन | ओजस्विन् त्रि. ( ओजोऽस्त्यस्य मतुप् विनि) जवान,
तेrस्वी - ओजस्विवर्णोज्ज्वलवृत्तशालिनम् - शिशु० ओजस्वितर त्रि. ( अतिशायने तरप्, तमप् वा ) अत्यंत जनवान, अत्यंत तेrस्वी - ओजस्वितमः ओजस्विता स्त्री. (ओजस्विनो भावः तल्-त्व)
पुत्र.
ओघवत् त्रि. (ओघः जलवेगादिरस्त्यस्य मतुप् मस्य वः) पाशीना वेग वगेरेथी युक्त (पुं. ओघः जलवेगादिरस्त्यस्य मतुप् मस्य वः) ते नामनो खेड रा. ओघवती स्त्री. ( ओघः जलवेगादिरस्त्यस्य स्त्रियां ङीष्) खोधवान रामनी हुन्या, उस वेगाद्दिवाजी नही - एषा सरस्वती रम्या दिव्या चौघवती नदी - भा० व० १३९ ओङ्कार पुं. (ओम्-स्वरूपे कारप्रत्ययः) ओंकारપ્રણવમંત્ર, કાશીમાં રહેલ એક શિવલિંગનો ભેદ.
–ओङ्कारः पूर्वमुच्चार्यस्ततो वेदमधीयते, -ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्राह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ।। - दुर्गादासः, - प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति मनु० २७५ ओङ्कारा स्त्री. जुद्धनी खेड शक्तिहेवी. ओङ्कारेश्वर पुं. अशीमां आवेदु खेड शिवसिंग. ओज् (चुरा० उभ० अक० सेट् ओजयति, ओजयते)
બળવાળા થવું, બળવાન થવું.
ओज पुं. (ओज्+अच्) जार राशिसभांनी विषभ खेडीनी राशि, खेडी, विषम संख्या. ओजस् न. ( उब्ज् + असुन् बलोपे गुणः) हीप्ति, अंति, प्राश, जण, सामर्थ्य, विषभराशि, शास्त्र वगेरेमां दुशणता, धातुते४, ज्ञानेन्द्रियोनुं सामर्थ्य, जা, - तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । मनु० १ १९, - एष ह्यतिबलः सैन्ये रथेन पवनौजसा - रा० ७।२९।१२; २, वेग, गति, ते नामनो अव्यनो खेड गुश, गौरीरीति -ओजः समासभूयस्त्वं मांसलं पदडम्बरम् । शरीरमां धातुपोषक खेड वस्तु हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम् । ओजः शरीरे संजातं तन्नाशान्नाशमृच्छति ।। -रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् - रघु० १।१९ ओजसाकृत त्रि. (तृतीयायाः अलुक् ) आश-जजथीસામર્થ્યથી કરેલ.
ओजसीन न. ( ओजोऽस्त्यत्राहनि इत्यर्थे ख) अंतिमान
हिवस, शक्तिशाजी, मसूत
ओजस्य न. (मत्वर्थे यत्) उपरनो अर्थ खो. ओजस्वत् त्रि. (ओजोऽस्त्यस्य मतुप् मस्य वः) जणवान, ते स्वी..
Jain Education International
अणवानपशु, ते४स्वीपणुं. - ओजस्वित्वम् ओजायितम् (नामधातु, ओज य क्त) साहसमय
यरा, हिंमतमर्यो व्यवहार.
ओजिष्ठ त्रि. (अतिशायने इष्ठन् ईयसुन् वा ) -ओजीयस्
અત્યંત બળવાન, અત્યંત તેજસ્વી. ओज्मन् त्रि. (आ+वज्+ड्वनिप्) २७॥ ४२नार. (पुं.)
वेग.
ओडव (पुं.) पांथ स्वरवानी हो राग, ऋषल अने
पंयमरडित जाडीनां पांय-निषाह, गांधार, षडूठ, મધ્યમ અને ધૈવત—સ્વરૂપવાળા પાંચ રાગવાળો રાગ, ओडिका स्त्री. (3+ड तस्य नेत्त्वम् ङीप् स्वार्थे क ह्रस्वः) नीवार नामनुं तृणधान्य, साभो - नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ।। - भावप्र० (स्त्री ङीप् ) - औडी ।
ओडू न. ( आ + ईषत् उनत्ति उन्द् + रक्-दस्य डः) भसुधनुं स - ओड्रपुष्पप्रियेऽम्बिके - हरानन्दः । (पुं.) उत्स દેશ ઓઢિયા-ઓરિસા દેશ. पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवना शकाः - मनु० १०।४४ ओड्रपुष्प पुं. (ओड्रं पुष्पं यस्य) भसुहनुं आड. ओड्राख्या स्त्री. भसुधनुं वृक्ष ओण (भ्वा० पर० स० सेट्-ओणति) ६२ ४२, जसेडबु - ओणति धनं चौर:- दुर्गा०
ओणि त्रि. (ओण्+इन् ) ६२ ४२नार, जसे नार. ओणी स्त्री. द्वि. स्वर्ग जने पृथिवी.. ओत त्रि. ( आ-वेञ् + क्त) परोवायेस, ताओ, वस्त्रनो લાંબો તાંતણો, અંદર વ્યાપ્ત થયેલું. ओतप्रोत त्रि. संजा अने पहोपार्धना आधारे खारपार
સીવેલું, બધી દિશાઓમાં ફેલાયેલું. ओतु पुं. स्त्री. (अव् + तुन् ऊठ् गुणः) जिलाओ, जिसाठी. ओदती स्त्री. ( उषसि निरु० ) प्रभात परोढ. ओदन पुं. ( उन्द् + युच् नलोपो गुणश्च ) रांधेला योजा,
भात, भेघ, हनिया साथै दूधमां पडावेसुं अन ओदनपाकी स्त्री. (ओदनस्य पाक इव पाको यस्याः ङीष् ) નીલ ઝીંટી નામની એક વનસ્પતિ, એક જાતની औषधि..
For Private & Personal Use Only
www.jainelibrary.org