________________
४७४ शब्दरत्नमहोदधिः।
[ओदनाह्वया-ओष्ठ ओदनाह्वया स्त्री. (ओदनस्य आह्वयो यस्याः) में | ओल्ल पुं. (ओल पृषो०) सू२५ मे तनो ६. तनी वनस्पति.
ओष पुं. (उष्+घञ्) &, 43, Mणत२६. (न.) २७, ओदनिका स्त्री. नायनो अर्थ हुमो.
४९.. ओदनी स्त्री. (ओदन इवाचरति ओदन+आचारे क्विप् | ओषण पुं. (उष्+ल्यु) ६४ २स., dlvii. २स..
ततः अच् गौरा० ङीष) पता नामे, वनस्पति. | ओषणा स्त्री. (उष्+ल्यु ङीष) मे तन, २.5. (स्त्री.) ओदनिका ।
ओषधि पुं. (ओषः पाको धीयतेऽत्र ओष+धा+कि) ओदनीय त्रि. (ओदनस्य हितादौ छ) मातनं उत.॥२४. અત્ર વગેરે ઔષધિ, ફળના પાકવાથી જેનો નાશ ओदन्य त्रि. (ओदनस्य यत् वा) ५२न. स. ४ी. થાય તે ઔષધિ-ડાંગર જવ વગેરે; સોમનો છોડ, ओपश (वेद) तडियो, अवजन.
पू२- भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतओद्म पुं. (उन्द्+मन् नि०) winj, मीन थ. प्रदीपा:-कुमार० १।१०. ओद्मन् त्रि. (उन्द्+मनिन् नलोपः) औषधि. ओषधिगर्भ पुं. (ओषधीनां गर्भः उत्पत्ति यस्मात्) ओम् अव्य. (अप्+मन्) प्रव. मंत्र -ओमित्युच्यता- ___ यंद्र, सूर्य. ममात्यः-मा० ६, - ओमित्युक्तवतोऽथ शाङ्गिण ओषधिज त्रि. (ओषधिभ्यो जायते जन्+ड) औषधिमाथी इति -शिशु० १।७५, - द्वितीयश्चेदोमिति ब्रूमः-सा० त्यन. थयेस, औषध, भनि-(ज्वलयतौषधिजेन द०१, आरंभमस्वा२i, -अकारो विष्णुरुद्दिष्ट वह्निना- शिशु० उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन ओषधिपति पुं. (ओषधीनां पतिः) यंद्र, ७५२, सौमसता. त्रयो मताः ।। मनुमतिमi, दूर ४२वामi, अस्वी२wi, ओषधिप्रस्थ पुं. (ओषधियुक्तं प्रस्थं यत्र) हिमालयन भंगणमा- वाङ्मयं प्रणवः सर्वं तस्मात् प्रणवमभ्यसेतू Aधानी- तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्। शुभम, शेय. बहाम -तत् सत्' इति निर्देशो कु० ६।३३, -आसेदुरोपधिप्रस्थम्-कु० ६३६ ब्रह्मणस्त्रिविधः स्मृतः । तथा ५२मे.व.२ मे.वा साथमा | ओषधी स्री. (ओषधियुक्तं प्रस्थं ङीष्) हैवानी पत्नी, वराय छ - ओङ्कारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः -उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ।। ओषध्यः फलपाकान्ताः बहुपुष्यफलोपगाः ।। सन्न ओमन् पुं. (अव्+मनिन् ऊट गुणः) २१॥ ४२, વગેરે ઔષધિ, ફળના પાકવાથી જેનો નાશ થાય તે २क्षए.
मौषधि- i॥२ ४. कोरे -ओषधीनां परां प्राप्ति ओमन्वत् त्रि. (ओमा विद्यतेऽस्य मतुप मस्य वः) कश्चिद् वेदितुमर्हति । योगविन्नाम-रूपज्ञस्तासां રક્ષણ કરનાર.
तत्त्वविदुच्यते ।। ओमात्र त्रि. (ओम्ना त्रायते त्रै+क नलोप-दीर्घो) २३९५ | ओषधीपति पुं. (ओषधीनां पतिः) यंद्र, ५२, सोमसता. २ना२, जयावना२.
ओषधीश पुं. (ओषधीनां ईशः) 6५२नो अर्थ हुने, ओम्य त्रि. (ओमनि हितं यत् टिलोपः) २६५भाट ___ -ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक् -हरिवंशे
४६८. ओम्यावत् त्रि. (ततोऽस्त्यर्थे मतुप् पूर्वस्य दीर्घः) २६ए. ओषम् अव्य. (उष्+णमुल्) वारंवा२ ५.४वान, वारंवार માટે હિતવાળું.
पाणीने. ओल पुं. (ओनत्ति आ+उन्द्+क नलोपे पृषो० दस्य ओषिष्ठ त्रि. (उष् दाहे+णिनि अतिशयेन ओषी+इष्टन् लत्वम् । सू२५, . तनो ४६. -शूरणः कन्द ___ टिलोपः) अत्यंत. ss..
ओलश्च कन्दलोऽशोघ्न इत्यपि । (त्रि.) मा.न. ओष्ट्राविन् त्रि. (उष् करणे ष्ट्रन् तदस्त्यस्य विनि) ओलज् (इदित् भ्वा० पर० सेट-ओलञ्जति) ये જેના વડે દાહ થાય તે વાળું, દાહના સાધન યુક્ત. ३४.
ओष्ठ पुं. (उष्यते उष्णाहारेण उष् कर्मणि थल्) डोह ओलण्ड (इदित् भ्वा० पर० स० सेट-ओलण्डयति- __ -ताम्रौष्ठपर्यस्तरुचः स्मितस्य-कुमा०, -उमामुखे __ ओलण्डयते, ओलण्डति)-३४, निन्६ ४२वी.. बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि । ओलज् (भ्वा० पर०) ३४ी. हे, 6mj.
-कुमा० ३।६७
तिर्नु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org