________________
४७२
ऐश्वर्यकर्मन् त्रि. (ऐश्वर्यं कर्म यस्य ) ऽश्वरसंबंधी
दुर्भवामुं.
ऐषमस् अव्य. ( अस्मिन् वत्सरे नि०) यासु वर्षे, खा वर्षमां.
ऐषमस्तन त्रि. ( तत्र भवार्थे ट्युल् तुट् च ) यासु વર્ષમાં થનાર.
शब्दरत्नमहोदधिः ।
ऐषमस्त्य त्रि. (तत्र भवार्थे त्यप्) उपरनो अर्थ दुख.. ऐषीक न. ( इषिकमेव स्वार्थे अण् ) इषीका शब्द दुखी.
ऐषुकारि पुं. (इषुकारस्य अपत्यम् इञ् ) ६षुडार जाए। બનાવના૨ છોકરો.
ऐषुकारिभक्त पुं. (तस्य विषयो देशः भक्त ल्) એષકારીના વિષયનો દેશ.
ऐषुकार्यादि पुं. पाशिनीय व्यारा प्रसिद्ध खेड शब्द समूह - यथा - ऐषुकारि, सारस्यायन, चान्द्रायण,
ओ
ओ स्वरव[ पैडी तेरभो स्वर. हीर्घ, प्लुत, ते ने ઉદાત્ત, અનુદાત્ત અને સ્વરિત ભેદથી છ પ્રકારે, તેમજ તે બધા સાનુનાસિક અને નિરનુનાસિક ભેદોથી બાર પ્રકારો થાય – તે પૈકી ‘ઓકાર’ તેનું ઉચ્ચારણ स्थान इंठ-सोष्ट्य छे.
377 372. (3+faq) ziola-Hi, Glauqqнi, zHRYHİ अने अनुयामां वपराय छे. (पुं.) ब्रह्मा. ओक पुं. (उच्+घ चस्य कः) पक्षी, शूद्र, आश्रय,
સમુદાય. ओकज त्रि. (उच् क, (चस्य कत्वम्) तस्मिन् जायते जन् ड) घेर पाणेसां (पशु वगेरे.) ओकण पुं. (उच्-विच् + ओः सन् कणति कण् अच्) डेशनी डीडी, हू भाईए..
ओकणि (उच्-विच इन् वा ) उपरनो अर्थ दुख. ओकणी स्त्री. (ओ कण अच् ङीप् ) सीमावर्ती भंगल ओकस् न. (उच्+असुन्) घर, रसोई आश्रय, निवास,
वनौकसः, त्रिदिवौकसः, दिवौकसः, जलौकसः वगेरे. - सप्तर्षीणां तु यत् स्थानं स्मृतं तद्वै वनौकसाम्वि० पु० ११६ | ३७
ओकिवस् त्रि. (उच्+समवाये क्वसु वेदे नि०) खेत्र
थयेस.
Jain Education International
[ऐश्वर्यकर्मन् - ओघ
द्वयाक्षायण, . त्र्याक्षायण; औडायन, जौलायन, खाडायन, दासमित्रि, दासमित्रायण, शौद्रायण, द्राक्षायण, शायण्डायन, तार्क्ष्यायण, शौभ्रायण, सौवीर, सौवीरायण, शयण्ड, शौण्ड, शयाण्ड, वैश्वमानव वैश्वव, नड, तुण्डदेव, विश्वदेव, सापिण्डि । ऐष्टिक पुं. (इष्टेर्व्याख्यानो ग्रन्थः ठक् ) प्रेम दृष्टिनुं વ્યાખ્યાન હોય તેવો ગ્રંથ, અન્તર્વેદિકામાં થનાર કોઈ उर्भ, हष्टिसाधनमां समर्थ. ऐहलौकिक त्रि. ( इहलोके भवः ठञ् द्विपदवृद्धिः )
सोङमां थनार, सैडिङ, हुन्यवी.
ऐहिक त्रि. (इह भवः कालाट् ठञ्) खा सोभां धनार खा सोऽमां भगवेस, हुन्यवी. - क्वचिद्रुमवदैहिकार्थेषु रंस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः - भाग० ५ । १४ ।३२.
ओकुल पुं. (उच्+उलक् न्यङ्क्वा० नि० कु) घनो पोंड, खडघा सेडेल घ - ओकुलस्तु गुरुर्वृष्यो मधुरो बलकारकः । रक्तपित्तापहः स्निग्धो हृद्यो मदविवर्द्धनः ।। राजनि
ओकोदनी स्त्री. (ओकः आश्रयः मूर्द्धरूपं अदनं यस्याः ङीप् ) थु, देशनो डीडी..
ओक्कणी स्त्री. (उच्+विच् ओक सती कणति कण्+अच् गौ० ङीप् ) उपरनो अर्थ दुख.. ओक्य त्रि. (ओकसे हितः यः) खाश्रयने मारे हितारी. ओख् (भ्वा० पर० स० सेट् ऋदित्-ओखति वगेरे)
शोभाव, खटाव स४०, सुडावु, शोषणुं, शक्तिवाजा थयुं, समर्थ थ; अक०
ओगण त्रि. (अवगण्यते अव + गण्+कर्मणि घञर्थे क संप्र०) अवगाना ४२वा योग्य, उसी तरीडे गावा योग्य.
ओगीयस् त्रि. (ओजीयस् वेदे नि० ) अत्यंत तेrस्वी. ओघ पुं. (उच्+घञ् पृषो० घः) समूह, पाशीनों वेग,
ઉતાવળું નૃત્ય વગેરે, ત્રણ વાઘવિધિઓમાંથી એક, खेड साध्यात्मिक तुष्टि, परंपरा- भङ्गीभक्त्या विरचितवपुस्तम्भितान्तर्जलौघः मेघ०; - रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी- कु० ४।४४ ।
For Private & Personal Use Only
www.jainelibrary.org