________________
ऐन्धायन - ऐश्वर्य्य ]
ऐन्धायन पुं. स्त्री. ( इन्धस्य ऋषेः गोत्रापत्यम् नडा० फक्) न्ध ऋषिनुं गोत्रसंतान.
ऐन्य त्रि. (इने सूर्य्ये स्वामिनि वा भवः ण्य) सूर्यमां
शब्दरत्नमहोदधिः ।
थनार.
ऐभ त्रि. (इभस्येदम् अण्) हाथीनुं, हाथी संबंधी. ऐभावत पुं. (इभावतोऽपत्यम् अण् ) ते नामनो खेड ऋषि.
ऐभी स्त्री. (इभ इभवाचकः शब्दः अस्त्यस्याः प्रज्ञा. अण् ङीप् ) हस्तिघोष नामनो वेलो. ऐयत्य न. ( इयत् ष्यञ् ) परिभाष, संख्या. ऐ त्रि. (इरायामन्ने पृथिव्यां जले वा भवः अण्) અન્નમાં, પૃથિવીમાં કે પાણીમાં થનાર. (7.) બ્રહ્મલોકમાં खावे खेड सरोवर, राशि, ढगलो. ऐक्य त्रि. (एरका + भवार्थे कुर्वादि० ण्य) मेरा नामना ઘાસમાં થનાર.
ऐरावण पुं. ( इरा-सुरा वनं उदकं यत्र तत्र भवः अण् पूर्वपदादिति णत्वम्) इंद्रनो हाथी, भैरावाराश्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम् । ऐरावणो महानागोऽभवत् वज्रभृता धृतः भा० आ० १८. अ०; પૂર્વ દિશાનો દિગ્ગજ, એક પ્રકારનું ઇંદ્રધનુષ, પાતાનિવાસી નાગજાતિનો મુખિયો, એક પ્રકારનો सर्प यथा - - वासुकिस्तक्षकश्चैव नागश्चैरावणस्तथा
भा० स० अ० ९
ऐरावत पुं. ( इरा जलानि भूम्ना सन्त्यस्य इरा मतुप् मस्य वः इरावान् समुद्रस्तत्र भवः अण्) द्रनो हाथी भैरावत, नारंगीनुं झाड, बहुयनुं वृक्ष ऐरावतास्फालनकर्कशेन कुमार० ३ । २२; - प्रावृषेण्यं पयोवाहं विद्युदैरावताविव-रघु० ११३६ । (त्रि.) समुद्रमा थनार. (न.) बांधुं अने सीधु शत्रुनुं धनुष्य. (इरावत्या नद्याः सन्निकृष्टो देशः अण) भारवाड देशनो खमुङ
लाग.
ऐरावतक त्रि. ( एरावते भवः वुञ् ) भारवाड हे शमां
धनार.
ऐरावती स्त्री. ( इराः सन्त्यस्य भूम्ना मतुप् मस्य वः इरावान् मेघः तत्र भवा अण्) वी४णी, भैरावत હાથીની સ્ત્રી, વટપત્રી નામનું વૃક્ષ, પાંચાલ દેશમાં આવેલી એક નદી.
ऐरिण न. ( इरिणे - उषरे भवम् अण्) खेड भतनुं भीहु.
Jain Education International
४७१
ऐरेय पुं. ( इरा भूमिस्तत्र भवः ठक् ) मंगण नामनो A. (न. इरायामन्ने भवः ठक् ) अनामांधी थनार भद्य. -ऋतेऽप्यूध्मर्वधश्चैवमैरेयाम्लसुरासवैः- चक्रपाणिसंग्रहे । (त्रि.) अन वगेरे.
ऐम्य त्रि. (इर्माय हितम् ष्यञ् ) वैद्य प्रसिद्ध खेड नेत्रांन.
ऐल पुं. (इलायाः अपत्यम् शिवा० अण्) जुधनी पुत्र ३रवा शुभ. (इला पृथ्वी तस्यां भवः) भंगण A. (-पुरूरवास्ततो विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् ।। षट् सुता जज्ञिरेऽथैलादायुद्धमानमानसुः ।। -महा० १।७५।१७ । (न. इलानामन्नानां समूहः अण) अननो समूह.
ऐल त्रि. ( इलायाः पृथिव्याः इदम् अण्) पृथ्वीमांथी થના૨ અન્ન વગેરે.
ऐलवालुक न. (एलवालुकमेव स्वार्थे अण्) खेड भतनुं સુગંધી દ્રવ્ય.
ऐलविल पुं. ते नामनो खेड राम, सविद्यानो पुत्रडुजेर.
ऐलाक पुं. (ऐलाक्यस्य छात्रः अण् यजो लोपः ) ઐલાક્યનો વિદ્યાર્થી.
ऐलिक पुं. (इलिन्यां भवः ठक् पुंवत्) ते नामनो खेड सभ, हसिनीनो पुत्र.
ऐलेय पुं. ( इलायाः अपत्यं ठक् ) लौभ-मंगल ग्रह.
(न.) ते नामनुं रोड सुगंधी द्रव्य. ऐश त्रि. ( ईशस्येदम् भावे ष्यञ् ) महाहेव संबंधी, श
ऐशानी स्त्री. (पूर्वोत्तरयोरन्तराला दिक् ) ईशान भूओ. संबंधी - सुरसरिदिव तेजो वह्निनिष्ठयूतमैशम्-रघु०
ऐश्य न. ( ईश ष्यञ) ईश्वर संबंधी (स्त्री ईशानसम्बन्धिनी) ईश्वर संबंधी, श संबंधी. ऐशी स्त्री. (ऐश + स्त्रियां ङीष्) दुर्गाद्दिवी. ऐश्वर त्रि. ( ईश्वर + अण्) ऐश शब्द दुख. ऐश्वरकारणिक पुं. (ईश्वर अण् करणे ठक्) નૈયાયિકનું નામ. ऐश्वरी स्त्री. ईश्वर संबंधी.
એક
ऐश्वर्य्य न. ( ईश्वरस्य भावः ष्यञ् ) प्रभुत्व, सर्वशक्ति भत्ता, हडुराई, ईश्वरधर्म, अशिया वगेरे साठ महासिद्धियो, सर्व व्याय शक्ति - ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः पुरा०, तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः- रघु० १२/६९
For Private & Personal Use Only
www.jainelibrary.org