________________
४७०
शब्दरत्नमहोदधिः।
[ऐतिशायन-ऐन्धन
ऐतिशायन पुं. स्त्री. (इतिशस्य ऋषेर्गोत्रापत्यं नडादि० -ऐन्द्रे गुरू: शशी चैव प्राजापत्ये रविस्तथा-प्रा. स्त फक्) इतिश ऋषिनु र संतान.
पुरा; - काचिदैन्द्री समाम्नाता-जै० न्या० ऐतिहासिक त्रि. (इतिहासादागतः इतिहासं वेत्त्यधीते ऐन्द्रजालिक त्रि. (इन्द्रजालेन चरति ठक्) द्रा
ठकोलासमाथी आवेटलिसिथी प्राप्त थयेस.. | विद्या ना२. भायावी. ६२. ઇતિહાસ જાણનાર, ઇતિહાસ ભણનાર.
ऐन्द्रद्युम्न न. (इन्द्रद्युम्नमधिकृत्य कृतमाख्यानम् अण्) ऐतिह्य न. (इति हि पारम्पर्योपदेशः अनिर्दिष्ट- ઈદ્રદ્યુમ્ન નામના રાજાને ઉદ્દેશીને કરેલું આખ્યાન.
प्रवक्तृकोपदेश इति यावत् स्वार्थे ष्यञ्) ५२५२।थी ऐन्द्रमहिक (इन्द्रमहः प्रयोजनं कारणं फलं वाऽस्य ठञ्) પ્રાપ્ત થયેલ ઉપદેશ, ઉપાખ્યાનોનું વર્ણન,
ઇંદ્રનો ઉત્સવ જેનું કારણ અથવા ફળ હોય તે. (પ્રત્યક્ષ, અનુમાન આદિ, પ્રમાણોની જેમ ઐતિહ્ય ऐन्द्रलुप्तिक त्रि. मस्त सना रोगायो. પણ પ્રમાણનો એક પ્રકાર મનાય છે, જેમ કે-) |
ऐन्द्रवायव त्रि. (इन्द्रश्च वायुश्च इन्द्रवायू ते देवतेऽस्य) -ऐतिह्यमनुमानं च प्रत्यक्षमपि चागमम् । ये हि
જેના દેવ ઈદ્ર તથા વાયુ હોય તેવું હવિષ વગેરે. सम्यक् परीक्षन्ते कुतस्तेषामबुद्धिता ।। -रामा०,
ऐन्द्रशर्मि पुं. स्री. (इन्द्रशर्मणोऽपत्यं बाह्वा० इञ् --ऐतिह्यं नाम आप्तोपदेशो वेदादिः-चरके ।
___ टिलोपश्च) द्रशम नामना २i संतान. ऐदंपर्य त्रि. (इदंपर ज्य) क्षेत्राशय संबंध
ऐन्द्रशिर त्रि. (इन्द्रशिर् अण्) थामीनी .ति. (ઇદ પર થવાની અવસ્થા એટલે આશય, ક્ષેત્ર રાખવું.)
ऐन्द्रहव त्रि. (इन्द्रहू+यञ्-एन्द्रहव्यः; एन्द्रहव्यस्य छात्रः ऐदंयुगीन त्रि. (इदंयुगे साधु प्रतियुगादि ख) मा
कण्वादि० अण या लक) अन्द्रव्यमा विद्याथा. યુગમાં સારું.
ऐन्द्राग्न त्रि. (इन्द्राग्नी देवतेऽस्य अण्) लेना हेव द्र ऐन त्रि. (इनः सूर्यस्तस्येदम्-अण्) सूर्यसं.). -निर्वर्ण्य
તથા અગ્નિ હોય તેવું હવિષ વગેરે.
ऐन्द्रापौष्ण त्रि. (इन्द्रश्च पूषा च द्वन्द्वे चानङ् इन्द्रापूषाणौ ___ वर्णेन समानमैनम्-रा० च० ६।२५ ऐनस न. (एन एव प्रज्ञा० स्वार्थे अण्) ५५.
__ देवतेऽस्य अण्) लेना हेव ,द्र तथा पूषा छ त ऐन्दव न. (इन्दुर्देवताऽस्य) भृगशाब नक्षत्र, यान्द्राय
विष वर्ग३- एवम् ऐन्द्रामारुतः, ऐन्द्राबार्हस्पत्यः व्रत -अश्विनी रेवती मूलमुत्तरत्रयमैन्दवम् । स्वातिः
ऐन्द्रायण पुं. (इन्द्रस्य अपत्यम् वा. फक्) द्रनो पुत्र.. हस्तानुराधा च गृहारम्भे प्रशस्यते-मात्स्ये ।
ऐन्द्रायणक त्रि. (तेन निवृत्तादौ वुञ्) औन्द्राय ३८ ऐन्दव पुं. (इन्दु+अण्) यदि भास, यंद्र संबंधी.
वगैरे. -ऐन्द्रवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते-सू०
ऐन्द्रि पुं. (इन्द्रस्य अपत्यम् इञ्) ,द्रनो पुत्र. ४यंत, सि०. (त्रि.) यंद्रनु, यंद्र लेनी हेवता डोय. ते विष
अर्जुन, वाद, आगी- ऐन्द्रिः किल नखैस्तस्याः वगेरे, यंद्रनो 60स - सङ्करापात्रकृत्यासु मासं विददार स्तनौ द्विजः-रघु० १२ १२२ शोधनमैन्दवम्-मनु०
ऐन्द्रिय त्रि. (इन्द्रियेण प्रकाश्यते अण्) नेन्द्रियथा ऐन्दवकिशोर (त्रि.) लीनो यंद्र- एन्दवकिशोरशेखर !
પ્રકાશ–પ્રત્યક્ષ કરવા યોગ્ય, જ્ઞાનેન્દ્રિય સંબંધી. एदंपर्यं चकास्ति निगमानाम्-मुख०
ऐन्द्रियक त्रि. (इन्द्रियेण प्रकाश्यः वुञ्) 6५२नी अथ ऐन्दवी स्त्री. (इन्दु+अण् स्त्रियां ङीप्) सोम२॥७, जावय. तुझी, शानेन्द्रिय विषय- यथा मनोरथः स्वप्नः ऐन्द्र त्रि. (इन्द्रो देवताऽस्य अण) ,द्र संबंधी, दर्नु, सर्वमैन्द्रियकं मृषा-भाग. ७।२।४४
ઇંદ્ર જેનો દેવતા હોય તે હવિષ વગેરે. | ऐन्द्री स्त्री. (इन्द्रस्येयम् इन्द्रो देवताऽस्या वा) styl, --महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः- ज्येष्ठा नक्षत्र, पूर्व हिश, अलक्ष्मी, 8-४२५२५०, रघु० २।५०. (पुं. इन्द्रस्यापत्यम्-अण) द्रनो पुत्र- नानी असया -यष्ट्याह्वमैन्द्री नलिनानि दूर्वा-चरके ४यंत, मटुन, वाली, लार वर्षभानु मे वर्ष.. ३. अ० (न. इन्द्रः देवताऽस्य) येष्ठा नक्षत्र, सं.32, नानी ऐन्धन त्रि. (इन्धन् अण्) भi धन विद्यमान डोय. Suथी , हु . 64ulu, सी. साहु, २१. भा. (.) सूर्य..
३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org