________________
ऐकान्यिंक – ऐतिकायन]
शब्दरत्नमहोदधिः ।
४६९
ऐकान्यिक त्रि. ( एकमन्यत् विपरीतं वृत्तमध्ययनेऽस्य | ऐक्ष्वाक पुं. (इक्ष्वाकोः गोत्रापत्यम् अण्) सूर्यवंशी ठक्) अध्ययनमां प्रवृत्ति ४२नार, नी परीक्षा समये વિપરીત ઉચ્ચારણરૂપ એક ભૂલ પડી હોય તે કુપાઠક विद्यार्थी.
राभ, ईक्ष्वाङ्कु भेनो राभ होय ते द्वेश - सत्यमैक्ष्वाकः खल्वसि - उत्तर० ५।२
ऐकायन पुं. (एकस्य तन्नाम्नो मुनेः गोत्रापत्यं नडादि० फक्) खेड नामना ऋषिनुं गोत्र संतान-पुत्र. ऐकायना स्त्री. ( एकस्य स्त्रियां टाप्) खेड नामना ऋषिनुं संतान-पुत्री.
ऐकार्थ्य न. ( एकार्थस्य भावः ष्यञ्) भेडार्थीलाव, खेड प्रयोशन.
ऐकाहिक त्रि. (एकाह+ठञ्) खेड हिवसभां- हैनि5 साध्य યજ્ઞ વગેરે, એક દિવસમાં વ્યાપી જનાર તાવ વગેરે, એક દિવસ માટે રાખેલ દાસ, એક દિવસ માટે રાખેલ અધ્યાપક, એક દિવસમાં થનાર ઉત્સવ વગેરે. ऐकाहिकज्वर पुं. ( कर्म०) खेड हिवसमां व्यापेस ताव,
-समुद्रस्योत्तरे तीरे द्विपदो नाम वानरः । ऐकाहिकज्वरं हन्ति तस्य नामानुकीर्त्तनात् ।। -औषधं यथा -पीतं वृश्चिकमूलं तु पयुषितजलेन वै । सार्द्धं विनाशयेद् दाहं ज्वरं च परमेश्वर ! ।। शिखायां चैव तद् बद्धं भवेदै काहिकादिनुत् । एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ।। वास्योदकेन पीतं तद् बृहद् विषहरं भवेत् ।। -गारुडे १९३ अ० ऐकाही स्त्री. (एकाहस्य दक्षिणा ठञ् + ङीप् ) भेड हिवसभां સાધ્ય યજ્ઞની દક્ષિણા.
ऐकीय त्रि. (एकस्येदम्) से संबंधी, खेडमां थनार. ऐक्य न. (एकस्य भावः ष्यञ् ) खेडता, खमेह, सम३यता એકાર્થીભાવ, વિશ્વની પરમાત્મા સાથેની એકરૂપતા - तेषां द्वयोर्द्वयोरैक्यं विभेदेन कथञ्चन - रघु० ऐक्यारोप त्रि. (ऐक्यस्यारोपः ) सभी४२९. ऐक्षव त्रि. (इक्षोर्विकारः बिल्वा० अण् ) शेरडीना विहार गोज, सार, माह द्रव्य वगैरे. (न.) शेरडीनो ६८.३.
ऐक्षवी स्त्री. (इक्षं काशमूलं तस्येदम् अण् स्त्रियां ङीप् ) કાસડાનાં મૂળિયાં સંબંધી. ऐक्षुक त्रि. ( इक्षौ साधु गुडा० ठञ) शेरडी भाटे योग्य खेवुं खेतर वगेरे, लार ३पे शेरडीने वडेनार, शेरडीने ઉપાડીને લઈ જનાર, શેરડીની જમીનમાં થનાર. - ऐक्षुभारिक त्रि. (इक्षुभारं वहति आवहति वा ठञ् ) શેરડીના ભારાને વહેના૨, શેરડીનો ભાર લઈ જનાર.
Jain Education International
ऐगुद न. ( इङ्गुद्याः फलम् फले अण् तस्य प्लक्षा०
नलुक्) गोरियानुं इज, गंगोरियुं - स्निग्धोष्णं तिक्तमधुरं वात - श्लेष्मघ्नमैगुदम्- सुश्रुते ४६ अ० ऐच्छिक त्रि. (इच्छया निर्वृत्तः ठञ् ) ४२छाथी रेल,
ઇચ્છાપૂર્વક કરેલ, મનમાન્યું કાર્ય.
ऐड पुं. ( इडाशब्दोऽस्त्यत्रानुवाकेऽध्याये वा विमुक्ता० અ) જેમાં ‘ઈંડા’એવો શબ્દ વપરાતો હોય કે આવતો હોય તેવો અધ્યાય અથવા અનુવાક. (કું.) ઈંડાનો પુત્ર, તે નામનો એક પુરૂ૨વસ રાજા. ( त्रि. एडस्येदम् एड + अण्) घेट संबंधी. ऐडकः (त्रि.) घेटुं, घेटानी भति - ऐडकी स्त्री. घेटी, पेटीखोनो समूह.
ऐडविड पुं. ( इडविडायाः अपत्यम्) उविडानो पुत्र २. पक्षे ड-लयोरैक्यम् - इडविलास्थाने ऐलविलप्रयोगोऽपि भवति - (पुं.) सूर्यवंशी खेड क्षत्रिय. ऐडूक न एडुक, एडूक- शब्द दुख. ऐण त्रि. ( एणस्य कृष्णमृगस्येदम् अण्) जारसिंगो
કાળો મૃગ—તે સંબંધી કૃષ્ણમૃગચર્મ, ઊન વગેરે. ऐणिक त्रि. (एणं हन्ति ठञ् ) भृगने उगनार. ऐणीपचन त्रि. ( एणीपचनदेशे भवः छाभावपक्षे अण् ) એણીપચન દેશમાં થનાર.
ऐणेय त्रि. (ऐण्या इदम् ढक्) अणीभृगी संबंधी. (पुं.) એક પ્રકારનો રતિબંધ.
ऐतर त्रि. (इतरस्य अदूरभवादौ सङ्कलादि चतुरर्य्याम्
अण्) तर नामना ऋषिनी पासे थनार. ऐतरेय पुं. (इतरस्य तन्नाम्नः ऋषेरपत्यं शुभ्रा० ढक्)
ઇતર નામના ઋષિનું સંતાન. (ન.) ‘ઋગ્વેદ’નો એક ऐतरेयिन् त्रि. (ऐतरेयमधीयते इनि) 'औतरेय ब्राह्मण' બ્રાહ્મણ, તે નામનું એક ઉપનિષદ્, વેદની એક શાખા.
વેદ શાખાનું અધ્યયન કરનાર. ऐतरेयी स्त्री. ( इतरस्य ऋषेरपत्यं स्त्री. ङीप्) त२ નામના ઋિષની પુત્રી.
ऐतिकायन पुं. स्त्री. (इतिकस्य ऋषेर्गोत्रापत्यं नडादि० फक्) इति ऋषिनुं गोत्र संतान.
For Private & Personal Use Only
www.jainelibrary.org