________________
एणी - एनस्विन् ]
एणी स्त्री. (एण + स्त्रियां ङीष्) झणी भृगली. एणीपचन न. ( एणी पच्यतेऽत्र पच् आधारे ल्युट् ) જ્યાં કાળી મૃગલીને પણ રાંધીને ખાવામાં આવે છે
ते देश.
शब्दरत्नमहोदधिः।
एणीपचनीय त्रि. (तत्र भवः पक्वे छ) ३५२ भावेसा દેશમાં થનાર.
एणीपद त्रि. ( एण्याः पादाविव पादावस्य अच्) आणी મૃગલીના પગ જેવા પગવાળું.
एत पुं. (इण्+तन्) अजर भीतरी वर्ग, दुध दुहा रंगनुं. (त्रि. इण्+तन्+ तद्वति) अजरथीतरं, अजरं. (त्रि. आ + इण् + क्त) खावेत.
एतग्व पुं. ( एतवर्णो अश्वः ) रंगमेरंगी घोडी, ते४स्वी घोडो, हरडोई घोडो.
एतद् त्रि. (इण् अदि तुक् च - पुं. एषः, स्त्री. एषा. नपुं. एतद्) खा, खहीं, पासे रहे, सामे रहे. एनोनिवृत्तेन्द्रियवृत्तिरेनम्-रघु० ५।२३; - एते वयममी दाराः कन्येयं कुलजीवितम् - कु० ६ / ६३ - समीपतरवर्ति चैतदो रूपम् - २॥ अर्थभां एतद् शब्द डेंटलीये વાર પુરૂષવાચક સર્વનામ ઉપર મુખ્યતઃ ઢળે છે एषोऽहं कार्यवशादायोध्यिकस्तस्तदानीन्तनश्च संवृत्तःउत्तर० १
एतदनन्तरम् अव्य. ( एतस्यानन्तरम्) तरत खेनी पछी. एतदन्तः ( एतस्यान्तः ) खा. रीते समाप्त डरतां. एतदीय त्रि. ( तस्येदमित्यर्थे छ) आ संबंधी, खानु, खानी.
एतद्वितीय त्रि. ( एतस्य द्वितीयः) के अपए कार्य બે વાર કરે તે.
एतत्पर त्रि. ते डार्थमां तत्पर, सीन.
एतत्प्रथम त्रि. ( एतस्य प्रथमः ) भेो अर्थने पहेली વાર કરે તે.
एतत्र अव्य. (इण् अदि तुक् च ) खा, साथी, खा पासे रहेस.
एतन पुं. (आ+इण् +तन) निःश्वास, निसासो, खेड પ્રકારની માછલી.
एतन्मय त्रि. ( एतदात्मकः मयट् ) २३५, खा. स्व३५. एतन्मात्र त्रि. ( एतत् परिमाणे मात्रच्) आटला भायनुं, खाटसुं.
एतर्हि अव्य. (इदम् काले हिल) खाणे, ख समये.. - स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् -भाग० १ । १७ ।४२
Jain Education International
एतश पुं. ( इण् + तशन्) ब्राह्मण, घोडो. एतशस् त्रि. ( इण् + तशस्) उपरनो शब्द दुखी. एतादृक्ष त्रि. ( इण् + सक्) खवं, खेवु. एतादृश् त्रि. (इणि+क्विप्) खावु, खेतुं. एतादृश त्रि. (एतदिव दृश्यते एतद् + दृश् + कञ्) खावुं,
जेवुं पततामतीव महतामेतादृशी स्याद् गतिः उद्भटः । एतावत् त्रि. ( एतत् परिमाणे अस्त्यर्थे मतुप् ) खाटसुं.एतावदुक्ता विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेनरघु० २।५१ एतावन्मात्र त्रि. ( एतद् मतुप् मात्रच्) आ स्थान सुधी, खा अंश सुधी, खेवुं, खा भापनुं. एदिधिषुः पति पुं. ( इण् + विच् कर्म० पृषो० मध्ये सुट् ) મોટી બહેન કુંવારી હોય છતાં પરણનારી નાની બહેનનો પતિ.
४६५
एध् (भ्वा० आ० सेट् + एधते) वधj. यथा नहि साहसकर्त्तारः सुखमेधते भारत भा० व० अ० २४५; -हिंसारतश्च यो नित्यं नेहासौसुखमेधते - मनु० ४ । १७०, क्वचित् पर०
एध पुं. ( इध्यतेऽग्निरनेन इन्ध् करणे घञ्) जगतपुरा, एधान् हुताशनवत् स मुनिर्ययाचे - रघु०
લાકડું ९८१
1
एतु पुं. ( एध् +कर्त्तरि + अतु) पुरुष, अग्नि, (स्त्री.) वृद्धियुक्त, वावु (त्रि.) वृद्धिवाणुं.
एधस् न. ( इध्यतेऽग्निरनेन इन्ध् + असि) साडडु, जनतायथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ! भगवद्गीता० ४।३७
एधा स्त्री. ( एधू भावे अ टाप्) समृद्धि. एधित त्रि. (ए + कर्त्तरि क्त, णिच् कर्मणि क्त) वृद्धि पाभेल, वघेल, वधारेल – मधुसमृद्धिसमेधितमेधयाशिशु०
एनस् न. ( एति गच्छति प्रायश्चित्तेन क्षमापणेन वा आगसि अर्थे इण् असुन् नुट् च ) अपराध, दुयेष्टा, जित्रता, निंधा, अखंड, पाप - "एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्"-मनु०
एनस्य त्रि. (एनसा कृतम् यत् ) अपराधथी रेस, પાપથી કરેલ.
For Private & Personal Use Only
एनस्वत् त्रि. (एनोऽस्त्यस्य मतुप् ) अपराधी, पायी, दुष्ट. एनस्विन् त्रि. (एनोऽस्त्यस्य मतुप् विनि) (५२नो अर्थ ख. - एनस्विभिरनिणिक्तेनार्थं किञ्चित् समाचरेत्-मनु०
www.jainelibrary.org