________________
घेटो
४६४ शब्दरत्नमहोदधिः।
[एकोत्तर-एणाजिन एकोत्तर त्रि. (एकैकमुत्तरं यत्र वृत्तौ) मे. मे मयि | एड पुं. स्त्री. (इल स्वप्ने+अच् लस्य डः) धेटो. - एकाधिक वगेरे.
(त्रि. आड्+ईड्+अच्) 4-yj- एडमूकः । एकोदक पुं. स्त्री. (एक समानं उदकं यस्य) सातमी / एडक पुं. (इल्+ण्वुल डस्य लः) ॐnel. .5२, मोटा पेढीथी भांडीन. यौह भी पढीन गोत्र४- जन्मन्ये
શીંગડાવાળો ઘેટો, ઘેટાના જેવું એક પશુ, હરકોઈ कोदकानां तु त्रिरात्राच्छुद्धिरिष्यते-मनु० । एकोदका स्त्री. (एकमुदकं यस्याः) 6५२ना. स.वी.
एडका स्री. (स्रीत्वे अजादित्वात् टाप्) . स्त्री.
एडगज पुं. (एडो मेष एव इव भक्षकत्वादस्य) ६६२नो एकोदर पुं. (एक समानमुदरं गर्भस्थानं यस्य) सो
ना। ४२२ पुंवाउियानुं वृक्ष. - चक्रमर्दः प्रपुन्नाटो Hus. (न. एकमुदरम्) मे 6४२-42- एकोदरप्रसूता
दद्रुघ्नो मेषलोचनः । पद्माटः स्यादेडगजश्चक्री पुन्नाट
इत्यपि ।।-भावप्रकाशः । नाम्-स्मृतिः ।
एडमूक त्रि. (श्रुतिरहित एडो बधिरश्चासौ मूकः) ५२ एकोदरा स्त्री. (एकमुदरम्) स. प.उन..
અને મૂંગો. एकोद्दिष्ट न. (एकः प्रेत: उद्दिष्टो यत्र) त नामर्नु मे.
एडुक न. (ईड्+उक उलूक. नि. गुण) २६२ स्थायद श्राद्ध. - पूर्वाणे मातृकं श्राद्धमपराणे तु पैत्रिकम्।
&siaaj- मध्यसंस्थापितास्थ्यादि कुड्यमेडुकमुच्यते एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ।। -गारुडे
-इति माधव. । ६२ नide.569. द्रव्य, युत. एकोनचत्वारिंशत् स्त्री. (एकेन ऊना चत्वारिंशत्)
(sizरावाजी) भात. ઓગણચાલીસ, ઓગણચાલીસની સંખ્યાવાળું.
एडूक न. (ईड्+ऊक) 6५२नो अर्थ हुमो. - एडूकान् एकौघ पुं. (एकः अविच्छिन्नः ओघ: प्रवाहः) मे __ पूजयिष्यन्ति पर्जयिष्यन्ति देवताः-भा० व० अ०
समुदाय. भावरिछन प्रवाड- एकौघेन स्वर्णपुङ- १९०-ऐडूकचिह्ना पृथिवी न देवगृहभूषिता- महा० द्विषन्तः ।
३।१९०।६३ ।। एज् (भ्वा० आ० अ० सेट् -एजते, एजितः) ५j, . एडोक न. (ईड्+उक+उलूका नि. गुण) एडूक २६
यमj, -laj. अप+एज्-अपजते ५स, मो. ६२ ४२, sist staj. उद् + एज् -62. ४... | एण पुं. (इण्+ण) saml वारसी भृश्य. - अष्टावेणस्य प्र+एज् -अत्यंत. यास. सम्+एज् -संगतिना
मांसेन रौरवेण नवैव तु, -एणः कृष्णः प्रकीर्तितःनियमव3 याल. (भ्वा० पर० अ० सेट्) ५j,
भावप्र. पु० २. भागे. -0 साभ अने. प्र.२न। प्र.श.
भृगानी d५. छ. हुमी- “अनृचो माणवो ज्ञेय एजक त्रि. (एज् ण्वुल) si५], डालतुं.
एण: कृष्णमृगः स्मृतः । रुरुगौरमुखः प्रोक्तः शम्बरः
शौण उच्यते ।। एणकः । एजत् त्रि. (एज शतृ) iपतुं, सतुं. एजत्क त्रि. (एजत् क-शीर्षं यस्य) हेर्नु माथु उपतुं
एणकुणक न. (एणस्य कुणक:) sal &२५॥नु, अच्यु. डोय. त- वलीपलितएजत्क:-भागवतम् ।
- एणकुणकं मृगशावक-श्रीधरः, -त्वं त्वेणकुणकं एजथु पुं. (एज्भावे अथु) 34, 5401, ४, siuj.
कृपणं स्रोतसानुह्यमानम्-भाग० ५।८।
एणतिलक पुं. (एस्तिलकमिव चिह्नमस्य) यंद्र. एजन न. (एज्+ल्युट्) 6५२नो अर्थ शुभ..
| एणहक त्रि. (एणस्य दृशमिव दृक यस्य सः) रिश एजय त्रि. (एज्+णिच्+खश्) पावन।२, ध्रुवना२
જેવી આંખોવાળો. __ जनमेजयः, अनङ्गमेजयः, अरिमेजयः, विश्वमेजयः ।
एणभृत् पुं. (एणं बिभर्ति भृ+क्विप्) यंद्र. एजि त्रि. (एज्+इन्) वायुना रोगथी. घे२॥ये...
एणशाव पुं. (एणस्य शावः) भूगर्नु, मयु.- एणशावकः, एज्य त्रि. (आ+यज्+कर्मणि क्यप्) सारी रीते. યોગ્ય, સારી રીતે પૂજવા યોગ્ય.
एणाङ्क (एणस्याङ्कमिवावं यस्य सः) यंद्रमा. एठ (भ्वा०+आ०+अ०+सेट+एठते) शत। 5२वी., 40. एणाङ्गचूड पुं. मडाव..
७२वी, छ, [, विरोध ४२वी. त.. | एणाजिन न. (एणस्याजिनम्) भृगया.
एणशिशुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org