________________
४६६
एम त्रि. ( एण् +कर्मणि म) प्राप्य प्राप्त ४२वा योग्य. एमन् न. ( एत्यनेन मार्गेण इण् करणे मनिन् ) ४वानी
शब्दरत्नमहोदधिः ।
मार्ग, गला रहेवानुं स्थान, गमन- वं. एरक पुं. अरव्यवंशमां उत्पन्न थयेस खेड सर्प - (एरक:
कुम्बलो वेणी वेणीस्कन्दः कुमारकः- भा. आ. अ. ५७. एरका स्त्री. ( इण् + बा० २ ततः संज्ञायां कन्+टाप्) गांठ विनानुं खेड भतनुं घास थीयो - एरकारूपिभिर्वनि-जघ्नुरितरेतरम् - भा. आ. अ० २ - एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी । मूत्रकृच्छ्राश्मरीदाहपित्त- शोणितनाशिनी - वैद्यके ।
एरङ्ग पुं. (आ+ ईर् + अङ्ग च्) खेड भतनुं भाछसुं. -एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो गुरुः- राजनि. एरण्ड पुं. ( ईरयति वायुं मलं वाऽधः ईर् + अणुच्)
रंडी - सतिक्तोषणमेरण्डतैलं स्वादु सरं गुरु । ब्रघ्नगुल्मानिलकफानुदरं विषमज्वरम् ।। रुक्शोफौ च कटीगुह्यकुष्ठपृष्ठाश्रयान् जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवन्त्विति ।। सुश्रुते ४५ अ० निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । (न. एरण्डस्य फलम् ) खेरंडानुं इज्. एरण्डपत्रिका स्त्री. ( एरण्डस्य पत्रमिव पत्रमस्याः कप् संज्ञायां वा कन् अत इत्वम्) खेड भतनुं वृक्ष, छतीवृक्ष. एरण्डफला स्त्री. ( एरण्डस्य फलमिव फलमस्याः) ते. नामनुं खेड वृक्ष, लघुहन्ती वृक्ष. - लघुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि । तथैरण्डफला शीघ्रा श्येनघण्टा घुप्रिया ।। वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः । । - भाव० १. ख० १. भागे । एरण्डा स्त्री. (एरण्ड+टाप्) पी५२. स्त्री. (एरण्ड + ङीष् ) एरण्डी ।
एरु त्रि. ( आ-ईर् + उन्) ४२. एर्वारु पुं. (आ इर् + क्विप् एरं वारयति वृ + णिच्+उण्) ચિભડું, કાકડી एवरुबीजं तोयेन पिबेद् वा लवणीकृतम्-सुश्रुतः । एर्वारुक पुं. (एर्वारु+स्वार्थे क) उपरनो अर्थ दुख.. एर्वारुकं स्वादु शीतं सक्षारं कफ- वातकृत् । नातिपित्तकरं रुच्यं दीपनं दाहनाशनम् - हारीते १०. अ. प्र० स्थाने ।
एलक पुं. (एडक- डस्य लः) घे.टी. एलका स्त्री. (स्त्रियां अजा० टाप्) घेटी. एलङ्ग पुं. (आ+इल्+अङ्गच्) खेड भतनुं भाछसुं. एलङ्गः स्निग्धो मधुरो गुरुविष्टम्भिशीतलः ।
Jain Education International
[ एम
-
एलङ्गी स्त्री. ( आ + स्त्रियाम् ङीष् ) खेड भतनी भाछसी. एलवालु न. ( एलेव वलते वल्+उण्) खेड भतनुंं
સુગંધી દ્રવ્ય सैलवालुपरिपेलवमोचाः । वाभटे १५. अ० थ वृक्षनी सुगंधीलरी छास. एलवालुक न. ( ह्रस्वः स्वार्थे कन् ) उपरनो अर्थ दुखी. - एलवालुकमैलेयं सुगन्धि हरिवालुकम् । ऐलवालुकमैलालुकपित्थं पत्रभीरितम् ।। एलवि पुं. २.
एला (कण्ड्वादि० पर० अ. सेट् + एलायति) विलास डवो.
एला स्थूला च
एला स्त्री. ( इल् + अच्) खेली. बहुला पृथ्वीका त्रिपुटापि च - भाव० पूर्व ख. १. भागे - एलानां फलरेणवः- रघु० ४।४७
- एव
एलाक पुं. (एलाय + ण्वुल्) ते नामनो खेड ऋषि एलादि त्रि. (एलाऽऽदौ यस्य सः ) हसायची वगेरे આયુર્વેદિક દવાઓનો સમૂહ. एलादिगुटिका ચક્રદત્તે રક્તપિત્તાધિકારમાં કહ્યું છે કે ગુટિકારૂપ ઔષધોમાં ગોળીના આકારમાં બનાવાતું એક ઔષધ.
एलापत्र पुं. (एलापत्रमिवाकारोऽस्त्यस्य अच्) ते नामनो खेड भतनो नाग - नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः । - महा० १।३५।६ एलापर्णी स्त्री. ( एलायाः पर्णमिव पर्णमस्याः) ते नामनी खेड वनस्पति, रास्ना, साठवती भतिनो छोड. एलापुर न. ते नामनुं खेड शहर. एलावालूक न. एलवालु शब्६ ख एलावालुक એ જ અર્થમાં વપરાય છે. एलासुगन्धि त्रि. साययीनी सुगंधीवाणुं. एलीका स्त्री. ( आ + इल् + ईकन्) जीएशी खेसथी, नानी हसायची.
For Private & Personal Use Only
एलुक न. (आ+इल्+उक) अर्ध खेड सुगंधी द्रव्य. एल्लवालुक न. (एलवालुक पृषो. लुडागमः) उपरनो अर्थ दुखो..
एव अव्य. (इण्+वन्) समानतामा, अनिश्चयार्थमां, વાક્ય શોભાવવામાં, દૂતને પ્રેરવામાં, નિયમન કરવામાં, तिरस्ारमा, 'ये प्रभाशे' सेवा अर्थमां तथा 'थोडु' सेवा अर्थमां वपराय छे, इरी, वणी, पुनः एवशब्दश्च पुनरित्यर्थे भविष्यति मी० सू० १० । ८ । ३६ ५२ शारी भा० - अर्थोष्मणा विरहितः पुरुषः स एव - भर्तृ० २।४० -त्वमेव चातकाधार इति कस्य न गोचर:
www.jainelibrary.org