________________
एकाकिन-एकादशराशिक] शब्दरत्नमहोदधिः।
४६१ भिन्नदर्शिनः ।। -दे० पु० ४५ अ० मे सेवी | एकाण्ड पुं. (एकं अण्डं यस्य) मे. वृषवाणो मे स्त्री. प्रासोष्ट शत्रुघ्नमुदारचेष्टम् । एका सुमित्रा | तनो घो..
सह लक्ष्मणेन ।। - भट्टिः १/१४ ।। | एकात्मन् पुं. (एक आत्मा) ४ वो भात्मा. एकाकिन् त्रि. (एक असहाये पक्षे आकिनि) असहाय, (त्रि. एक आत्मा स्वरूपं स्वभावो वा यस्य) मे.
मो. ९, वण., .तीय. स.डय२ २डित - एकाकी स्व.३५uj. - नार्थन्यूनैर्नावविगणैरेकात्मभिरसाधनैःहयमारुह्य जगाम गहनं वनम्-दे० भा०; -एकाकी भाव० अ० ८२ चिन्तयेन्नित्यं विविक्ते हितमात्मनः । एकाकी चिन्तयानो एकात्म्य न. (एकात्मनः भावः ष्यञ्) भेडात्म[.. -
हि परं श्रेयोऽधिगच्छति-मनु० ४/२५८ ___अवबोधरसैकात्म्यमानन्दमनुसंततम्-भा० ४।१३।८ एकाक्ष त्रि. (एकः अक्षि यस्य) 2.5 Himanj, suj. एकादश त्रि. (एकात्मनः भावः संख्यापूरणे डट्) ___ (पु.) 32.
અગિયારની સંખ્યા પૂરનાર, અગિયારમું. एकाक्षर न. (एकमद्वितीयमक्षरम्) मे. अक्षर, प्रव, | एकदशक पुं. (एकादश परिमाणमस्य कन्) भगियानी.
मे स्व२॥ो. ओ.२ ॐ मित्येकाक्षर-मुद्गीथमुपासीत संज्यानो समुहाय. (न. एकादशानामवयवः कन्) -छा.उ. (त्रि. एकम् अक्षरम् यत्र) भेाक्षरवाणु - | भगियार. शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा-श्यामा | एकादशन् त्रि. (एकेनाधिका दश) भगियार, अगियारनी क०
સંખ્યાવાળું. एकागार न. (एकमसहायमगारम्) मे. साय मे एकादशम त्रि. (एकादश क्वचित् मुट) अगियार ..
ઘર, જેમાં બીજો ન વસતો હોય એવું ઘર. एकादशद्वार न. (एकादश द्वाराणि छिद्राणि यस्य) एकागारीय त्रि. (एकागार+वृद्धत्वाच्छ) मुनि. ३. भगियार छिद्रवाणु शरी२ - सप्तशीर्षाण्यानि एकाग्नि त्रि. (एकोऽग्निर्यत्र) व . ०४ भनिने नाभिसहितान्यधः-स्थाने त्रीणि शिरस्येकं ब्रह्मरन्ध्रम् राणे. छे.
इत्येकादशछिद्रत्वम् । एकाग्र त्रि. (एकमग्रं विषयप्रवणता यस्य) मे. विषयमा एकादशाह पुं. (एकादशानामह्नां समाहारः टच्) गियार ચિત્તવૃત્તિવાળું, વિક્ષેપ રહિત જ્ઞાનવાળું - | દિવસનો સમુદાય. (ન.) મરણ પછી. અગિયાર દિવસે मनुमेकाग्रमासीनमभिगम्य महर्षयः- मनु० १/१; । કરાતું શ્રાદ્ધ. -तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । । एकादशाहीन त्रि. (एकादशाह+ख) भगियार. हिवसे. उपविश्यासने युज्याद् योगमात्म विशुद्धये ।। -भग० | थयेद. ६/१२
एकादशिन् त्रि. (एकादश संख्या परिमाणमस्य डिनि) एकाग्रता स्त्री. (एकाग्रस्य भावः तल्-त्व) में..। અગિયારની સંખ્યાના માપવાળું. -एकाग्रत्वम्
एकादशी स्त्री. (एकादशानां पूरणी) या२स.. - एकग्र्यं त्रि. (एकमग्र्यं यस्य) मेतान, से नवाणु, उदयात् प्राक् यदा विप्र ! मुहूर्तद्वयसंयुता । એકનો જ આશ્રય કરનાર.
संपूर्णैकादशी ज्ञेया तत्रैवोपवसेद् गृही ।। -गारुडे एकाङ्ग पु. (एकं प्रधानं सुन्दरत्वेनाङ्गमस्य) होना पु० । मध्यम बुध ग्रह, मे. २i.sauj l2s, (न. एकं । एकादशगुरु पु. (एकादशमिता गुरवः) मनियार गुरुमा अङ्गम्) मे. अंगा, मस्त (न. एकं सुन्दरं अङ्गं -आया, पिता, भोटो. भा5, २५%81, भाभी, स.स.२, यस्मात्) यंहन, सुपर -मानवानामहमिच्छामि भवत्याः | રક્ષણ કરનાર, માતામહ, પિતામહ, ઉચ્ચ વર્ણવાળો सततं शुभाः । अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च | अने. 53. शहथी. अगियार सेवाय छे. सुकुत्सिते ।। - महा० १३/८२/२१ । (पुं. एकं | एकादशराशिक न. (एकादश राशीनधिकृत्य प्रवृत्तं
अङ्गं यस्य) स्त्रीनी. साथे. मे मंगवो पति. गणनम् कन्) सावती' नामनात थमi एकाङ्गी स्त्री. (एकमङ्गं यस्याः) पतिना. साथे भेट | કહેલ અગિયાર રાશિઓને ઉદ્દેશીને કરેલી એક गवाजी स्त्री, सपूर, अधूर.
गएराती ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org