________________
४६२
एकादि त्रि. (एक आदिर्यस्य) खेड छे साहियां लेने એવી એકથી લઈ પરાદ્ધ પર્યન્તની સંખ્યા. एकादेश पुं. (एक: आदेशः ) व्याराशास्त्रप्रसिद्ध जे સ્થાને થનાર એક આદેશ, એક એવો આદેશ, હુકમ, एकानविंशति, एकान्नविंशति स्त्री. (एकेन न विंशतिः एक+न आदुक् दस्य वा न ) योगाशीस, योगसीसनी संख्यावाणु - नञो विंशत्या समासे कृते एकशब्देन सह तृतीयेति योगविभागात् समासः । एकानंशा स्त्री. ( एकोन अंशो यस्याः ) हुगद्दिवी, योग अन्या - एकानंशा कार्या देवी बलदेव- कृष्णयोर्मध्येबृह० मूर्तिल० । देवक्यजनयद् विष्णुं यशोदा तां तु कन्यकाम् । विद्धि चैनामथोत्पन्नामंशाद् देवीं प्रजापतेः । । एकानंशां योगकलां रक्षार्थं केशवस्य तु ।। एकानुदिष्ट त्रि. ( एकमनुदिष्टम्) भेडोद्देशथी आपेसुं
श्राद्ध.
शब्दरत्नमहोदधिः ।
एकान्त त्रि. (एक अन्तः निश्चयः सीमा वा) अत्यंत, અતિશય, અત્યંત એવું દ્રવ્ય, અતિશય એવું દ્રવ્ય, એકાંત, નિર્જન, એક સ્વભાવવાળું, એકરૂપતાને પામેલ - एकान्तविध्वंसिषु मद्विधानाम् - रघु०; - नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः ।। कु० १।३६
एकान्ततस् अव्य. (एकान्त+तसिल) खेडांत, निर्धन, खेडांते, ठेवण, मात्र, अवश्य, नितांत, सदैव वयमप्येकान्ततो निःस्पृहाः - भर्तृ० ३।२४ -दुःखमेकान्ततो वा मेघ १०९ एकान्तत्यागवाद-वस्तुनी खेडांतता-खेडस्व३पता छे એવા સંબંધવાળા વાદનો ત્યાગ પ્રતિપાદન કરનારો વાદ, સ્યાદ્વાદ–જૈનોએ સ્વીકારેલો અનેકાંતવાદ. एकान्तदुःषमा स्त्री. (एकान्ता दुःषमा) खेड प्रहारनो કાળ–જૈનદર્શનમાં બતાવેલ ઉત્સર્પિણીના છ આરા અને અવસર્પિણીના છ આરાવાળો દ્વાદશાર કાલચક્રમાંનો એક કાળ.
एकान्तर त्रि. ( एकमन्तरं व्यवधानम् यस्य) खेड અંતરવાળું, એક વ્યવધાનવાળું, જેમાં કેવળ એકનું જ વ્યવધાન રહે. (1.) એક દિવસને અંતરે ભોજનવાળું વ્રત. (પું.) એક દિવસને અંતરે આવતો ताव, खेडांतरीख ताव. एकान्तसुषमा स्त्री. वैनमत प्रभा द्वादृशार असयमांनी खेड डाज
Jain Education International
[एकादि - एकार्थीभाव
एकान्तिन् त्रि. (एकान्तमस्त्यस्य इनि) अतिशयवाणुं, (एकान्त एकस्वरूप उपास्यत्वेनास्त्यस्य) भगवाननो अनन्य लडत, घासुं ४ - एकान्तेनाममो विष्णुर्यस्मादेषां परायणः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ।। -गारुडे १३१ अ०
एकात्र त्रि. (एककालमेवान्नं भक्ष्यं यत्र ) भेमा खेड વખત ભોજન ક૨વામાં આવ્યું હોય છે તેવું વ્રત – ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः । वृन्ताकं शूरणं चैव शूकशिम्बीं च वर्जयेत् ।। काशीखण्डे । (न. एकमात्र भक्ष्यमन्नम् ) खेड मात्र लक्ष ४२वा યોગ્ય અન્ન, એક સ્થાને રંધાતા અન્નને ખાનારા અવિભક્ત ભાઈઓ.
एकापचय त्रि. ( एकोऽपचयो यस्मिन्) मां खे अवयव ઓછો હોય તે एकापायः । एकाब्द त्रि. (एक: अब्दः वयोमानं यस्य) 5 वर्षनुं. (स्त्री.) एकाब्दाः वयो मानम् खेड वर्षनी गाय. एकायन त्रि. ( एकमयनम् विषयोऽवलम्बनं वा यस्य ) બીજા વિષયથી પાછા ફરેલ મનવાળું, એકાગ્ર, એક આધારવાળું, એક આશ્રયવાળું, માત્ર એકથી ગમન ક૨વા યોગ્ય, જેને એક જ આશ્રય હોય તે. तानि हतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानिउपनिषद् | ( त्रि. एकस्यायनं गतिर्यत्र) मात्र खेऽथी ४ गमन ४२वा योग्य - अनेनैव पथा मा वै गच्छेदिति विचार्य सः । आस्त एकायने मार्गे कदलीषण्डमण्डिते ।। - महा० ३ । १४६ । ६६ । (न. एकमयनम्) खेड स्थान - यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन् - भा० अनु० ५।३२। एकायनगत त्रि. ( एकायने गतम्) खेड स्थानमा रहेस,
खेडा - एकस्मिन्नयने गतं ज्ञानं यस्य, एकाग्रः । एकार्थ पुं. (एकः अर्थः प्रयोजनमभिधेयम् पदार्थो वा ) એક પ્રયોજન, એક અર્થ, એક પદાર્થ वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः - सा० द० । (त्रि एक: अर्थः यस्य) खेड प्रयो४नवाणुं, खेड अर्थवाणुं, खेड પદાર્થવાળું.
—
एकार्थीभाव पुं. (अभूततद्भावे च्वि भू+घञ्) ने अर्थोनी खेड अर्थतानी प्राप्ति - बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद् गौरवं तस्मादेकार्थीभाव आश्रितः- भर्तृ०
For Private & Personal Use Only
www.jainelibrary.org