________________
४६०
शब्दरत्नमहोदधिः।
[एकवेणी-एका
एकवेणी स्त्री. (एकीभूता जटावत् संस्काराभावेन संहतिं __ आधारे घञ्) व्या४२५२ प्रसिद्ध पाय वृत्तिमांनी
प्राप्ता वेणी) योदो नही थवाथी. मे. ४८३५. मे. -कृत्तद्धित-समासैकशेष- सनाद्यन्त-धातवः वृत्तयः थयेस.व -गण्डाभोगात् पतनविषयामेकवेणी करेण पञ्च-सि. कौ. -मेघ० । स्री. -एकवेणि
एकश्रुति त्रि.. (एका श्रुतिर्यस्य) लेना 3 स्व२र्नु एकशत न. (एकाधिकम् शतम्) सोथी. म. मे.., સંભળાવું તે, જેમાં એક સ્વર સંભળાય છે તે –
मेसो. नी. संध्या - विश्वामित्रस्य चैवासन् पुत्रा दूरात् संबुद्धौ वाक्यमेकश्रुति स्यात् . (स्री. एका
एकशतं नृप ! | - भाग-० ९/१६/१७ __ श्रुतिः कर्णो यत्र) भां स्वरसंभात - एकशफ पुं. (एकं शर्फ खुरो यस्य) मे. परीवाणु पशु मे. वाय. उभयोरेकश्रुतिमूलकत्वात् इति । --- खरोऽश्वतरो गौरः शरभश्चमरी तथा । - एते एकषष्ट त्रि. (एकषष्ट्याः पूरणे डट) मे.स.8-1. संज्याने. चैकशफाः क्षत्तः शृणु पञ्च नखान् पशून् - भा० ३/
पूरा ४२नार, मे.स.भु. १०/२२
एकषष्टि स्त्री. (एका च षष्टि च) मेस6. -सुता दनोरेकएकशस् अव्य. (एक+शस्) .seो, . . ॐशने.
षष्टिस्तेषां प्राधानिकान् शृणु । - भाग० ६/६/३०. एकश्यम् त्रि. सतरा सा 5 रीन.
(त्रि. एका अवयवे कन्) मे.स.नी. संध्यावाणु... एकशाख त्रि. (एका शाखा यस्य) nanj
एकसभ त्रि. (एका सभा गोष्ठी समुदायो यत्र) ઝાડ વગેરે, વેદની સરખી શાખાવાળો વિપ્ર.
समावाणु, मे. समुदायuj.. एकशाखक त्रि. (एका शाखा यस्य) मे umlaij
एकसर्ग पुं. (एकः एकविषयः सर्गः चित्तवृत्तिः यत्र) વૃક્ષ વગેરે, ઉપરનો અર્થ જુઓ.
એકાગ્ર, એકતાન, માત્ર એકમાં આસક્ત મનવાળું, एकशाखीय त्रि. (ततः भवादौ छ:) मे vuvi
(एकः सर्गः वा) मे. मे.वी. सुष्टि, us.. थना२, . मनु.
एकसूत्र पुं. (एकसूत्रं वादनसाधनं यत्र) उभ नामर्नु एकशाला स्त्री. (एका शाला) मे. २..
वाहिंत्र, 33.
एकस्थ त्रि. (ऐकस्मिन् तिष्ठति स्था+क) मे 200 एकशालिक त्रि. (एका ठक्) मे शणले. एकशितिपाद् पुं. (एकः शितिः कृष्णः पादोऽस्य) मे
રહેનાર, એકમાં રહેનાર, એકત્ર રહેનાર, એકઠું રહેનાર
- हन्तैकस्थं क्वचिदपि न ते चण्डि ! सादृश्यमस्ति - કાળા પગવાળો એક જાતનો ઘોડો.
मेव० एकशुङ्ग त्रि. (एक शुङ्ग मञ्जर्यग्रं यस्य) मे. रतन.
एकस्थित त्रि. (एक+स्था+क्त) 6५२नो अर्थ. तुम.. औषय. (पुं. एकं शृङ्गं प्रधानं यत्र) विष्णु, तनामना
एकहयन त्रि. (एकं हयनं वयोमानं यस्य) 3 वर्ष में पितृ -पितृणां च गणान् विद्धि सप्त वै पुरुष
જેને થયું છે એવું ઝાડ વગેરે. र्षभ ! मूर्लिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः ।। -
एकहंस न. (एक: श्रेष्ठो हंसो यत्र) ते. नामर्नु में महा० २/११/४१. (पुं. एक शृङ्ग यस्य) मे.
सरोव२. (एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् । शिवाणी पर्वत, स्वायंभुवस्तदा मत्स्यं हरि सस्मार
(पुं. हन्ति गच्छति जाग्रदाद्यवस्था ईहलोक-परलोको वै तदा । ततो जलानामुपरी सशृङ्ग इव पर्वतः ।।
वा हंसः एकश्चासौ हंसश्च) मे ४ डीने. गतउद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्य-स्वरूपधृक् । आगतस्तत्र સ્વપ્નાદિ અવસ્થા અને આલોક પરલોકને પામે છે चिराद् यत्रास्ते समनुर्हरिः ।।-का० पु० ३२ अ० । मे. વા હણે છે તે. શીંગડાવાળું પશુ.
एकहायन त्रि. (एकः हायनः वयोमानं यस्य) मे. वर्षभ एकशृङ्गा स्त्री. (एकं शृङ्गं यस्याः स्त्रियां टाप्) उत्पन्न, थयेस में वर्षमुं. स्त्री. एकहायना मे वर्षनी શીંગડાવાળી પશુ જાતિ, શુકદેવ રાજાની રાણી – in स्त्री. एकहायनी में वर्ष न. २॥य वगैरे. -वासो तवैव वंशे या दत्ता शकस्य महिषी प्रिया। एकशङ्गेति । दद्याद्धयं हत्वा पञ्च नीलान वृषान् गजम् । अजविख्याता साध्वीनां कीर्तिवर्द्धिनी ।। - हरिवं० । मेषावनड्वाहं खरं हत्वैकहायनम् - मनु० ११/१३६ । एकशेष पुं. (एकः शेषः मूलं यस्य) में भूणियावाणु मे | एका स्त्री. (एक+टाप्) हुहवी. -एक गुणार्था त्रैलोक्ये
तर्नु वृक्ष. (पुं. एकः शिष्यतेऽन्यो लुप्यतेऽत्र शिष् | तस्मादेका स उच्यते देवी सा परमार्थेति वदन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org