________________
४५२
शब्दरत्नमहोदधिः।
[ऋषिजाङ्गलिकी-ऋहत् ऋषिजाङ्गलिकी स्त्री. (ऋषिप्रिया जाङ्गलिकी) ते नमन | ऋषीवह त्रि. (ऋषीन् वहति पचा० अच्) ऋषिभाने. वृक्ष, क्षगन्धा.
| वडन. ४२ना२. ऋषितर्पण न. (ऋषीणां तर्पणम्) बिमान. देशान. | ऋषु पु. (ऋष् गतौ+कु) सूर्यन 3२५, मंत्रष्टा કરેલું તર્પણ.
ऋषि. (त्रि.) ४नार, भो, बागवान, ना२. ऋषिपञ्चमी स्त्री. (ऋषीणां सप्तर्षीणां पूजाङ्गं पञ्चमी) ऋष्टि स्री. (ऋष्+करणे क्तिन्) २ त२६ घा२वानी. ભાદરવા સુદ પાંચમ.
तलवार, ४२६ तलवार -वाशीमन्त ऋष्टिमन्तो ऋषिप्रोक्ता स्त्री. (ऋषीणां धन्वन्तरिणां मैषज्याय प्रोक्ता)
मनीषिणः । सुधन्वान इषुमन्तो निषङ्गिणः ।। -ऋग्वेदः તે નામની એક ઔષધિ, માષપર્ટી-જંગલી અડદનો
५।५७।२ आयुध, थियार, डिंसा, मनिष्ट, उत्पन्न छौ3.
४२. त, हाप्ति, siति. मे. प्र.७२र्नु, वाय-वत्रिऋषिबन्धु पुं. (ऋषिर्बन्धुः उत्पादकोऽस्य) ऋषिवंशमi
सतालवीणामुरजष्टिवेणुभिः-भाग० ३।१५।२१ જન્મેલ હલકો ઋષિ, શરભ નામનો એક ઋષિ,
ऋष्टिषेण पुं. ते नामनी मे. २५%. ऋषिनो मित्र. ऋषिमत् त्रि. (ऋषि+मतुप) ऋषिमावाणु.
ऋष्य पु. (ऋष् हिंसायां कर्मणि क्यप्) . तनो ऋषिमनस् पुं. (ऋषिः सर्वार्थदर्शि मनो यस्य) सर्व
भृ. વિષયને જોનાર મનવાળું.
ऋष्यकेतन पुं. अनिरूद. -पुं. ऋष्यकेतुः । ऋषियज्ञ पुं. (ऋष्युद्देशको यज्ञः ऋषिर्वेदस्तदध्ययनरूपो
ऋष्यगता स्त्री. (ऋष्य इव गता ज्ञाता) . तनुं यज्ञो वा) ऋषि.माने. उद्देशान. सो. य, नित्य
3. -ऋष्यप्रोक्ता शनो अर्थ हुमो. વેદાધ્યયનરૂપ યજ્ઞ.
ऋष्यगन्धा स्त्री. ३२धारी. क्षीरविवारी महाश्वेता ऋषिलोक पुं. (ऋषिभिर्भाग्यो लोकः) सत्यानी वनस्पति- महासहा- ऋद्धि-ऋष्यगन्धाश्वगन्धेत्यादिषु ।
पासेनो सिमोस भोगवा योग्य से दोs. | -चरके ।। ऋषिश्राद्ध न. (ऋषीणां कर्त्तव्यः श्राद्धः) विमान ऋष्यजिह्व सुश्रुत.'भi udal मे तनो महान तव्य श्राद्ध.
કોઢનો રોગ. ऋषिषाह त्रि. (ऋषीन्+सहते+अभिभवति+सह+ण्वि) ऋष्यप्रोक्ता स्त्री. (ऋषिभिः प्रोक्ता ऋष्य इव प्रोक्ता वा) ઋષિઓનો-દષ્ટાઓનો પરાભવ કરનાર.
शतावरी, अतिबला, शुशिली.. -ऋष्यप्रोक्ता वयस्था ऋषिषाण पु. (ऋषिभिः सायते भज्यते षण् संभक्तो
च शृङ्गी मोहनवल्लिका-सुश्रुते । कर्मणि घञ् वेदे षत्वम्) पि.मी 43 संमत..
ऋष्यमूक पुं. (ऋष्यो मृगो मूको यत्र) ते. नामनो. ऋषिषेण पुं. ते. नामनो में. २२%..
રામાયણ'માં કહેલ પંપા સરોવરની પાસેનો એક ऋषिष्टुत त्रि. (ऋषिभिः स्तुतः वेदे षत्वम्) विमोमे
पर्वत -तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनो સ્તુતિ કરેલ.
यौ । रामा० ४।१।१२८ । ऋषिस्तोम पुं. (एकाहसाध्ये यागभेदे) ते नामानी से
ऋष्यशृङ्ग पुं. (ऋष्यस्य मृगभेदस्य शृङ्गमिव शृङ्गमस्य) यास ऋषिस्वर पुं. (ऋषिभिः स्वय॑ते शब्द्यते स्तूयते स्व
तनामनी मे. ऋषि -मान्यो मुनिः स्वां पुरमृष्यशृङ्गः कर्मणि अप्) षिमा स्तुति. ४२वा योग्य..
- भट्टिः १।१० विमi3s मुनिनो पुत्र. ऋषिस्वर्ग पुं. (ऋषिभिः कृतः स्वर्गः) ऋषिमी.मे.
| ऋष्यादि पुं. (ऋषिरादिर्यस्य) वैहि मंत्रनु, अवश्य १२वी. सुष्टि .
જાણવા યોગ્ય ઋષિપંચક. ऋषी स्त्री. (ऋषि+ङीप्) ऋषिपत्न..
ऋष्यादिन्यास पुं. (ऋष्यादीनां न्यासः) तंत्रशास्त्र प्रसिद्ध ऋषीक (ऋषिक) पुं. (ऋष्यां भवः क. वा हस्वः)
મસ્તક વગેરે ઉપર ઋષ્યાદિ ન્યાસ. ઋષિપત્નીમાં જન્મેલ, ઋષિનો રસ પુત્ર.
ऋष्व त्रि. (ऋष्+व) मोटु.. ऋषीवत् त्रि. (ऋषिः स्तोतृत्वेनास्त्यस्य मतुप मस्य वः ।
ऋष्वा स्त्री. ऋष्टि- ना. म. मो. दीर्घः) ऋषिसोमे, स्तुति २८.
| ऋहत् त्रि. (रह+शतृ पु० साधु) नाना ढूं. शरी२वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org