________________
ऋभुक्षिन्-ऋषिगिरि]
शब्दरत्नमहोदधिः।
४५१
ऋभुक्षिन् पु. (ऋभुक्षः वज्र-स्वर्गो वाऽस्यास्ति इनि) द्र. | ऋषभकूट पु. भकूट नामनो. पर्वत. ऋभुक्षीन् त्रि. (ऋभुक्षे वा चरति क्विप् ऋभुक्षीणति | ऋषभगजविलसित न. ते. नामनी मे. छ. ___ ततः क्विप्) द्रवा मायावा.
ऋषभकेतन पु छैनोना ५७सा तीर्थ६२, मडाव, ऋभुमत् त्रि. (ऋभु+मतुप्) भुवन माविष्ठा45 -ऋषभध्वजः । डोय ते.
ऋषभतर पु. (तनुः ऋषभः तनुत्वे ष्टरच्) भार ऋभू पु. (ऋ+भू+क्विप्) हेव.
ઉપાડવામાં મદ શક્તિવાળો બળદ. ऋभ्व त्रि. (उरूभूतः पृषो) मोटु, वि .
ऋषभतरी स्त्री. (तनुः ऋषभः तनुत्वे ष्टरच् ङीष्) ऋभ्वन् (त्रि.) -ऋभ्व शनी म. मी...
ભાર ઉપાડવામાં મન્દ શક્તિવાળી બળદની જાત. ऋभ्वस् त्रि. (ऋभु+असच्) अतिवृद्ध, अत्यंत. व... | ऋषभद्वीप पु. न. (ऋषभः इव श्वेतः द्वीपः) मेड ऋम्फ् (तु० प० सक० सेट-ऋम्फति) १५ ४२व.
द्वी५-श्वेती५. ऋश (सौत्र० पर० स० सेट-अर्शति) हिंसा ४२वी., ४. |
ऋषभाचल पु. शंशयान वनथी. संzायेदा २सना ऋश्य त्रि. (ऋश्+कर्मणि क्यप्) डिंसा ४२वा योग्य. |
એક પર્વત પર રહેલું મંદિર. (पु.) भृ. स्त्री. सध्या रि. (न.) डिंसा.
ऋषभी स्त्री. (ऋषभ+डीए) पुरूषा८२. स्त्री, २॥य, ऋश्यद पु. (हिंसां पतनेन ददगति दा+क्) पी.
વિધવા સ્ત્રી, એક જાતની વનસ્પતિને શુકશિંબી ऋश्यमूक में.5 पर्वतर्नु नाम.
-शूकशिम्ब्यर्थे व्यवहारो यथा- ऐन्धृषभ्यतिरसेत्यादिषुऋश्यपाद् त्रि. ऋश्यस्य इव पादावस्य अन्त्यलोपः)
चरके ४. अ० મૃગ જેવા પગવાળું.
ऋषि पु. (ऋषति गच्छति ज्ञानेन संसारपारं ऋषी गतौ ऋश्यादि पु. पाणिनीय व्याऽ२५॥ प्रसिद्ध . श.०६-समूड.
कि) नथी. सं२४२ ५२ ४८२ प्रषि -सप्त स च-ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात,
ब्रह्मषिदेवर्षि- महषि-परमर्षयः । काण्डषिश्च श्रुतर्षिश्च निधान, निबन्ध, विबद्ध, परिगूढ, उपगूट, अशनि, सित,
राजर्षिश्च क्रमावराः ।। -रत्नकोशः, शस्त्रधार, मत, वेश्मन्, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर, शर्करा, अनडुह, अरडु, परिवंश, वेणु, वीरण, खण्ड,
मायार्थ, ३६, ६शन, शान, Eि२५, मन्त्रदृष्ट!- ऋषयः दण्ड, परिवृत, कर्दम, अंशु अत्यादि ।
संयतात्मानः इति च-मनु० ।। ऋष् (तुदा० पर० सक० सेट्-ऋषति) ४, नाश
ऋषिऋण न. (ऋषीणां ऋणम्) ऋषिमी. प्रति मानवीनी. ७२. अभि+ऋष् सामे. ४j, सन्मु. ४, नि+
३२४, समा४ ५२ षिमान, ५-६२४. पुरि+सम्+ऋष्- ४.
ऋषिक पु. बिनो. मौरस. पुत्र. -ऋषिपुत्रा ऋषीकास्तु ऋषद्गु पु. यदुवंशी. मे २०%.
मैथुनाद् गर्भसंभवात् । परत्वेनर्षयस्ते वै भूतादिऋषभ पु. (ऋष्+अभक्) ते. नामनी मे. तनी
ऋषिकास्ततः ।। - मात्स्ये-१२० अ० औषयितनामेना में भनि नाना प्रथम ती १२ ऋषिका स्त्री. मंत्रीनी. द्रष्टा में महिला. -आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं | ऋषिकुल्य पु. (ऋषिकुलमर्हति यत्) ऋषि समुहायना तीर्थनाथं च ऋषभस्वामिनं स्तुमः ।। -सकला० । तिनु, ऋषि. समुहायाने. योग्य. -ऋषभाद् भरतो जज्ञे वीरः पुत्रशतावर:-भाग० ऋषिकुल्या स्त्री. (ऋषीणां कुल्येव) पिसी जनावली. બળદ, તે નામનો એક છંદ, કાનનું છિદ્ર, તે નામનો ते. नामनी नह. -ऋषिकुल्यां समासाद्य नरः स्नात्वा એક પર્વત, સાત સ્વરમાંનો એક સ્વર, વિષ્ણુનો विकल्मषः । देवान् पितृन् चार्चयित्वा ऋषिलोकं એક અવતાર, રાજાનું કર્તવ્ય, યજ્ઞતુરનો પુત્ર એક प्रपद्यते ।। -महा० ३।८४।४६, मानस सरोवरनी. २८०, दुमी२ नमन ४॥तुर्नु पूंछडु, श्रेष्ठ - પાસે ઋષિઓએ બનાવેલું એક સરોવર, તે નામનું स्वलक्षणा प्रादुरभूत् किलास्यतः । स मे ऋषीणामृषभः से. तीथ.. प्रसीदताम् ।। भाग० २।४।२२-टीका-ऋषीणां ऋषिकृत् त्र. (ऋषि दर्शनं करोति कृ+क्विप्) सर्वदृष्टा. ज्ञानप्रदानां ऋषभः श्रेष्ठः ।
ऋषिगिरि पु. ते नामनो मे पर्वत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org