________________
४५० शब्दरत्नमहोदधिः।
[ऋतेजा-ऋभुक्षन् ऋतेजा त्रि. (ऋते यज्ञनिमित्तं जायते जन्+विट कोशयामले । श्वेतलोमान्वितः कन्दो लताजाल: __ अलुक्स०) यश निमित्ते. उत्पन्न थयेस.
सरन्ध्रकः ।।-मेदिनी, सिदि. पार्वती सक्षमी.. मेड ऋतेयु पु. (वरुणस्य ऋत्विजि) ३२९नो पि.४ मे. हेव, ते. नमानी. भौषधि- ऋद्धयाभवान् ज्योतिरिव ___ऋषि, पुरवंश०. . २%.
प्रकाशते-भा. व. १११ ऋतेरक्षस् पु. (ऋते उद्देश्यतया वर्जितं रक्षो यतः) ऋद्धित त्रि. (ऋद्ध इतच्) समृद्ध नावे.सस __यश. -ऋतेरक्षा वै यज्ञाः एत. ब्रा.
-राजसूयजिताल्लोकान् स्वयमेवासि ऋद्धितान्-महा० ऋतोक्ति स्त्री. (ऋता उक्तिः) सत्यप्रथन, सत्य 3j. १८।३।२५. ऋतोद्य न. (ऋत+वद्+भावे क्यप्) 6५२नो अर्थ ऋध् (दिवा० स्वा० पर. अक० सेट्-ऋध्यति, ऋघ्नोति) मो.
वध, समद्धिमान, थर्बु. -सोऽयं प्राग्भवतैव ऋफ् (तुदा. पर. स. सेट) ४१२ भार..
भूतजननीमृघ्नोमीति-भवभूतिः । अधि Auथे. ऋध्ऋत्विज् पु. (ऋतु+यज्+क्विन्) ऋत्वि४-185, याशि.5,
अघि वध. आ साथे ऋध् -समृद्धिवाणा . ગોર, પોતાને કરવા યોગ્ય વૈદિક કર્મ કરનાર
उप+ऋध्- पासे ४j, वि साथे- ऋध् -समृद्धिनी -श्रौतस्मार्तक्रियाहेतोवृणुपादृत्विजः स्वयम् -या.,
वृद्धिन नाश था. सम् सपथे. ऋध्- समृद्धिनी -ऋत्विक्पुरोधसः स्युर्बह्मविदस्तापसास्तथा धर्मे- सा०
અધિકતા થવી, અત્યંત સમૃદ્ધિ થવી. द० ३१५१ ऋत्विय त्रि. (ऋतुरस्य प्राप्तः, तत्र भवं, तत्रानुष्ठेयम्
ऋधक् अव्य. सत्य, वियोग, शता , सभी५, धुता, वा वेदे घस् सित्वाद् भत्वाभावेन न गुणः) लेनो. ઋતુકાળ પ્રાપ્ત થયો હોય તે, તે તે ઋતુકાળમાં
ऋधज् अव्य. 6५२नो अर्थ मो. થનાર, તે તે ઋતુકાળમાં કરવા યોગ્ય.
ऋधज् त्रि. ऋधक् समृद्ध, वधारन॥२. ऋत्वियावत त्रि. (ऋत्वियम-ऋतकालभवं प्रजोत्पादनकर्म | ऋधत् त्रि. (ऋध शतृ वेदे गणव्यत्यासः) वृद्धि पामत,
तत्रानुष्ठेयं कर्म वास्त्यस्य मतुप मस्य वः दीर्घः) वधतुं. પ્રજોત્પાદન કર્મવાળું, ઋતુકાળમાં કરવા યોગ્ય | ऋन्फ् (ऋम्प) ऋम्फति तुदा० मुचा० पर० स० सेट) કર્મવાળું.
हिंसा ४२वी.. ऋत्व्य त्रि. (ऋतुरस्य प्राप्तः तत्र भवं तत्रानुष्ठेयं वा | ऋफ् (तुदा० पर० सेट-सक० ऋफति) हान. ५g,
कर्म यत) सार्थ भाटे ऋत्विय श६४ो . डिंसा ४२वी, निन्दा ४२वी, अक० युद्ध ४२j, वजाए। ऋदूदर त्रि. (मृदु उदरं यस्य वेदे पृषो० मलोपः) भूह- । २di. નરમ પેટવાળું.
ऋबीस न. (ऋ वर्जने भास् अच् पृषो०) पृथ्वी, ऋदूपा त्रि. (पृषो.) पी.31म. मी. ५उना२, मनमा मानि.. सावी. ५उन८२, दूर ५उना२.
ऋभु पु. (अरि स्वर्गे अदितौ वा भवति ऋ+भू+डु) ऋदूवृध त्रि. (पृषो०) म स्थाननी पी31 भाटे वाचनार,
हेव, -ऋभुर्न रय्यं नवं दधतो केतुमादिशे- हेवाने. गमनवेधी, श६वेधी, दूरवेधी..
५४. पू४वा योग्य हैव- ऋभवो नाम तत्रान्ये ऋद्ध न. (ऋध्+क्त) सिद्धान्त, वृद्धि, भने
देवानामपि देवताः – महा०, ते. नामनो से विगए, મર્દન કરેલું ધાન્ય. (ત્રિ.) માગશર મહિનામાં અનાજનો
ત્રિવર્ણ બહારની એક જાતિ, સુધન્વાનો પુત્ર એક सं. २वी. त, समृद्धिवाणु-अवाप्य भूमावसपत्नमृद्धं
वि. (त्रि. ऊरु+भा+डु) सत्यंत प्र भान, अतिशय राज्यं सुराणामपि चाधिपत्यम्-भग० २।८. (पु.) |
तेवी, बुद्धिमान. वि. -ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुभास्करद्युतिः सह० १३११४९।४३
ऋभुक्ष पु. (ऋभवो देवा क्षियन्ति वसन्ति अत्र वा ड) ऋद्धि स्त्री. (ऋध् भावे क्तिन्) वृद्धि, समृद्धि
स्व०, 4%, ईन्द्र, मुनामना हेव. -परिच्छिन्नप्रभावद्धिर्न मया न च विष्णुना-कुमा०
ऋभुक्षन् पु. (ऋभु नाम्ना क्षायते क्षै क्षये कनिन्) २।५८, सम्पत्ति, -ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः । मुनामी प्रसिद्ध वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org