________________
ऋतीय - ऋतेकर्म]
ऋतीय नामधातु (ऋतमिच्छति ऋतीयति उभय० अ० सेट) सत्य छ. ऋतीया स्त्री. (ऋत ईयङ् भावे अ टाप्) दुगुप्सा, निन्छा.
ऋतीषह् त्रि. (ऋतीं पीडां शत्रुं वा सहते क्विप्) पीडा સહન કરનાર, શત્રુને સહન ક૨ના૨. ऋतु पु. ( ऋ + तु किच्च ) शिशिर वगेरे छऋतुनी अण - मार्ग- पोषौ हिमः, माघ फाल्गुनौ शिशिरः, चैत्र-वैशाखौ वसन्तः, ज्येष्ठाषाढौ ग्रीष्मः, श्रावणभाद्री वर्षाः, आश्विनकार्तिकौ शरत् ।। स्त्रीसोनो गर्भ धारामां समर्थ सेवो अज, छीप्ति, अंति, મહિનો वसन्तो वै ब्राह्मणस्यर्तुः, ग्रीष्मो वै राजन्यस्यर्तुः, शरद्वैश्यस्यर्तुरिति । विष्णु- ऋतुः सुदर्शनः कालः- विष्णुसह० ऋतुकाल पु. शिशिर वगेरे ऋतुनो डाण, स्त्रीखोने ગર્ભ ધા૨ણ યોગ્ય કાળ.
ऋतुग्रह पु. ( ऋतूनां ग्रहः पात्रभेदग्रहणं यत्र) ते नामनो खेड याग
ऋतुचर्या स्त्री. (ऋतूजां चर्या) ऋतुभुज व्यवहार. ऋतुजुष् स्त्री. (ऋतुषु जुषते या सा) अभ्ननने योग्य
शब्दरत्नमहोदधिः ।
સમયે મૈથુનમાં લાગેલી સ્ત્રી, ऋतुथा अव्य. (काले काले वीप्साथै थाल्) अणे,
अणे.
ऋतुपति पु. ( ऋतूनां पतिः) वसंत ऋतु ऋतुनाथ. ऋतुपर्य्यय पु. ( ऋतूनां पर्य्ययः) ऋतुजनुं अनुउभे ईरझर थयुं, गमन.
ऋतुपा पु. ( ऋतून् पाति निर्वाहकतया पा पाने क्विप्) ईन्द्र, ऋतुया नामनो देव.
ऋतुपात्र न ( ऋतूनुद्दिश्य पात्रम्) खेड भतनुं यज्ञपात्र –तस्मादाश्वत्थे ऋतुपात्रे स्याताम् काश्मर्यमये त्वेव
भवतः - शत० ४।३।२।४
ऋतुप्राप्त पु. ( ऋतुः प्राप्तः अनेन) इने ग्रह ४२वा योग्य अज भेगे प्राप्त यों होय छे खेवां इजवाri वृक्ष. ऋतुबल पु. ( ऋतौ ऋतुभेदे बलं यस्य) शिशिर वगेरे ૠતુમાં જેનું બળ હોય છે તે સૂર્ય વગેરે ગ્રહ - शनिशुक्रकुजेन्दुज्ञगुरवः शिशिरादिषु । भवन्ति कालबलिनो ग्रीष्मे सूर्यस्तथैव च - ज्योति०
Jain Education International
ऋतुमत् त्रि. (ऋतुस्तत्कालयोग्यप्रशस्तपुष्पफलादि योग्यतयाऽस्त्यस्य ऋतुप्राशस्त्ये मतुप् ) उत्तम ऋतुना ફળપુષ્પને ભોગવનાર.
ऋतुमती स्त्री. (ऋतुः - स्त्रीरजः कालः प्राप्तत्वेनाऽस्त्यस्य) स्त्रीधर्मने प्राप्त थयेली स्त्री, गते पुराणे रजसि नवे चावस्थिते पुनः शुद्धस्नातां स्त्रियमव्यापन्नचरके योनिशोणितगर्भाशयामूतुमतीमाचक्ष्महे ।। ४. अ०, खटाववाणी स्त्री. ऋतुमयी स्त्री. (ऋतुप्रचुरा चितिऋतुः प्राचुर्य्ये मयट् ङीप् ) ऋतुप्रधान खेड शितियाग. ऋतुमुख न प्रतिपहू-पडवी, खेभ. ऋतुराज पु. ( ऋतूनां राजा अच्) वसंत ऋतु ऋतुलिङ्ग न. ( ऋतूनां लिङ्गम्) ऋतुखोनुं शिल ऋतुवृत्ति पु. ( ऋतूनां वृत्तिः पर्यायेणावर्त्तना यत्र ) वर्ष.
(स्त्री. ऋतूनां वृत्तिः) ऋतुखोनो धर्म, वर्ष. ऋतुशस् अव्य. (कारकार्थे ऋतु + शस्) ऋतु ऋतुखे. ऋतुष्ठा (स्था) त्रि. (ऋतौ तिष्ठति स्था क्विप् वेदे षत्वं लोके तु न ) वसंत वगेरे ऋतुमां स्थिति
४२नार.
४४९
-
ऋतुसंहार पु. ( ऋतूनां संहारः यत्र) ते नामनुं अवि કાલિદાસનું એક કાવ્ય.
ऋतुसन्धि पु. (ऋत्वोः सन्धिः) अभास, पूनम.
-ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः - वाभटः ऋतुसेव्य त्रि. (ऋतुभेदे सेव्यम्) ऋतुभां सेवन रवा योग्य.
ॠतुस्तोम पु. ( एकाहसाध्ये यागभेदे) ते नामनो खेड
याग.
ऋतुस्थला स्त्री. ते नामनी खेड़ अप्सरा. ऋतुस्था त्रि ऋतुसोभां स्थिति डरनार. ऋतुस्नाता स्त्री. (ऋतौ स्नाता) ॠतुझा थोथे हिवसे નહાયેલી સ્ત્રી.
For Private & Personal Use Only
ऋतुस्नान न. ( ऋतौ शुद्धयर्थं स्नानम्) खटाव तय पछी महावु
ॠतुहरितकी स्त्री. (ऋतुभेदे द्रव्यभेदेन सेव्या हरितकी)
ઋતુઓમાં જુદા જુદા અનુપાનથી સેવવા યોગ્ય હરડે. ऋते अव्य. (ऋत् सौत्रः के) सिवाय, वगर, विना - अवेहि मां प्रीतमृते तुरङ्गमात् - रघु० ३।६३ अंशादृते निषिक्तस्य नीललोहितरेतसः - कु० २।५७ ऋतेकर्म अव्य. र्भ विना, अर्भ सिवाय..
www.jainelibrary.org