________________
ऊर्णवाभि-ऊर्द्धजानुक शब्दरत्नमहोदधिः।
४४१ ऊर्णवाभि पु. (ऊर्णनाभिः पृषो. परोक्षे वा नस्य वः) । ऊर्द्धकण्ठी स्त्री. (ऊर्द्धः स्त्रियां ङीष्) भडाशतावरी
रोमियो -यथोर्णवाभिस्तन्तुनोच्चरेत्-शत. वा. नामनी वसो. ऊर्ध्वकण्ठी-महाशतावरी चान्या १४।५।१, २३.
शतमूल्यमूर्ध्वकण्ठिका-भाव. पू. खण्डे प्र. भागे । ऊर्णा स्त्री. (ऊर्ण टाप्) सीन, प्रमरोनी. वय्ये ना. वाmनो ऊर्द्धकर्मन् न. (ऊर्दू ऊर्द्धदेशप्राप्त्यर्थे कर्म क्रिया) ४थ्यो .
3५२न। स्थानन प्राप्ति. भाटे - ऊर्ध्वकर्मन्, ऊर्णापिण्ड पु. ननो गोगो.
ऊर्द्धचेष्टा, उर्द्धक्रिया वगैरे. (त्रि. ऊर्ध्वं कर्म यस्य) ऊर्णामय त्रि. (ऊर्णा विकारे मयट) जाननु, नाव, ઊંચા અથવા ઉપરના સ્થાનની પ્રાપ્તિ માટેનું કમ
ननु, सूत२. वगैरे -ऊर्णामयं कौतुकहस्तसूत्रम्- ४२८२. कुमा० ।
ऊर्द्धकाय पु. न. (ऊर्दू कायस्य) शरी२नो ५२नी ऊर्णायु त्रि. (ऊर्णा अस्त्यर्थे युस्-सित्वात् मत्वाभावेन भाग- ऊर्ध्वकायः ।
न आतो लोपः) तीनवाणु, धे21, शेणियो, जननी | ऊर्द्धकेतु त्रि. (ऊर्द्धः उच्छ्रितः केतुर्यस्य यत्र वा) Gथी. sium, .5 4.२नो गयनो मे -सोमदा नाम 41419 २५%. वगेरे- ऊर्ध्वकेतु. (पु.) ४ गन्धर्वी ऊर्णायुर्दुहिताऽभवत्-रामाय०
वंशन मे २०% - ऊर्द्धकेतुः सनद्वाजादजोऽथ ऊर्णावन त्रि. (ऊर्णा अस्त्यर्थे वा. वनच्) नवाj. | पुरुजित् सुतः -भा० ९-१२-१३ ऊर्णास्तुक त्रि. (अस्तीति विभक्तिप्रतिरूपकमव्ययम् । ऊर्द्धकेश पु. (ऊर्द्धः केश इव कुशाग्रं यस्य) धर्मशास्त्रमा
ऊर्णास्त्यत्र वा. ऊक) नuj -ऊर्णास्तुके । ४८ हलमय LAL. -ऊर्ध्वकेश- उर्ध्वकेशो भवेद्
केशपक्षयोर्बद्धः भवतः -आश्व० गृ० १७१७ । ब्रह्मा लम्बकेशस्तु विष्टरः-स्मृतिः । (त्रि. ऊर्द्धः ऊर्गु (अदा० उभय० सक० सेट-ऊोति) aisj, छुपाव, । केशो यस्य) या शवाणु -ऊर्ध्वकेशः ।
मा२७हान. ४२j -ऊणुनाव स शस्त्रोद्यैर्वान- ऊर्द्धक्रिया स्त्री. (ऊर्धी क्रिया यस्य) 6५२नी गति, राणामनीकिनीम्-भट्टिः १४।१०३, अप् साथे. ऊर्गु- | यु ५६ मेगवानी प्रवृत्ति. (पु.) विष्ण. मा२७हन. असेउ-मुलद्यु ४२j, अप अभि सuथे । ऊर्द्धग त्रि. (ऊद्धं गच्छति गम्+ड) 6५२ गयेस, ऊर्गु- सामे aisj. अप् आ Auथे. ऊर्गु- सारी रात. ५२नु, धार्मि, ये तिवाणु, भु, थन२- भुवा aisj. अप् प्र साथे. ऊर्गु- सत्यंत. isj. अप् वि सहोष्माणममुञ्चदूर्ध्वगम्-कुमा० -ऊर्ध्वग. (पु.) साथे. ऊd-aise मुटु, ४२j.
५२-१२ -ऊर्ध्वग -ऊर्ध्वगः सत्पथः शश्वद् ! ऊई उर्दु धातु, हुम..
देवयानचरो मुने० ।। -महा० ३।२६०।२।। ऊई त्रि. (ऊर्द+अच्) 81.1युत, २मतिया. ऊर्द्धगति त्रि. (ऊर्धा गतिर्यस्य) Bd गमन ४२नार ऊईर न. (ऊर्जा बलेन दृणाति अल, ऊर्ज+2+अच्) उर्द्धग २६ शुभ.. -ऊर्ध्वगतिः । (स्री. ऊर्धा राक्षस, शूरवीर.
गतिः) ये. गति, 3५२. ४j -ऊर्ध्वगतिः ऊर्द्ध(@) त्रि. (उज्जिहीते ऊद् हाङ् ड पृषोद० उद ऊर्द्धगपुर न. ७५२ माशमा २३८. डरिश्चंद्रनु नगर,
ऊरादेशः) Gy, 6५२, 6५२नु, 64. नसेल, त्रिपुरासुरर्नु न॥२. नलिनेद, ये ३४८. -प्रबोधयत्यूर्द्धमुखैर्मयूखैः- ऊर्द्धगम पु. (ऊर्ध्वं गच्छति) मग्न. कुमा० १।१६, सुं६२, भा२ ५२, सीधु ऊर्द्धगमिन् पु. (ऊर्द्धं गन्तुं शीलं यस्य) 6५२ ४.८२,
मुं-पछीथी. - त्र्यहादूर्ध्वमाख्याय-कु०-६।१३।। यसी, 83at. ऊर्द्धक पु. (ऊर्द्धः सन् कायति शब्दायते) 2.5 तनो | ऊर्द्धचरण पु. (ऊर्द्धस्थः चरणोऽस्य) 2. ५२५ २०५२ मुह, नरधु -ऊर्ध्वकः ।।
तपस्वी, अष्टा६ १२.. -ऊर्ध्वचरण. ऊर्द्धकच त्रि. (ऊर्धाः उत्पाटिताः कचाः यस्य) 62.30. | ऊर्द्धजानु त्रि. (ऊर्द्धमुच्चं जानु यस्य) या ढीयवाणु, videu शवाणु -ऊर्ध्वकचः
___-ऊर्ध्वजानुः ऊर्द्धकण्ठ त्रि. (ऊर्द्धः कण्ठः यस्य) 20. sauj. ऊर्द्धजानुक त्रि. (ऊर्द्धमुच्चं वा कप्) 6५२नो. अर्थ -ऊर्ध्वकण्ठ.
हुमो. -ऊर्ध्वजानुकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org