________________
४४२
ऊर्द्धज्ञ त्रि. उपरनो अर्थ हुआ -ऊर्ध्वज्ञः । ऊर्द्धज्ञु त्रि. (ऊर्द्धमुच्चं कबभावपक्षे जानुनो शुः ) ऊर्ध्वजानु शब्द दुख -क्षणमयमनुभूय स्वप्नमूर्द्धजुरेव शिशु० ११।२१ –ऊर्ध्वज्ञुः ।
ऊर्द्धता स्त्री. (ऊर्द्धस्य भावः तत् -त्व ) यापशु, उप२५णुं ऊर्ध्वत्वम् ।
शब्दरत्नमहोदधिः ।
ऊर्द्धतिलक पु. ( ऊर्ध्वं तिलकं यस्य सः) ससार पर सूर्यस्पर्धिकिरीटજાતિસૂચક ઊભું તિલક मूर्ध्वतिलकप्रोद्भासि कालान्तरम् - नाराय० २।१. ऊर्द्धथा अव्य. (ऊर्द्धप्रकारे ऊर्द्ध वा. थाल)
या
-
अङ्गारे, उपर.
ऊर्द्धदंष्ट्रकेश पु. (ऊर्द्धदंष्ट्राणामुन्नतदंष्ट्राणां भूतानामीशः) महादेव.
ऊर्द्धदृष्टि स्त्री. (ऊर्द्धा दृष्टिः) ये दृष्टि, लडुटीना मध्यमां दृष्टि- ऊर्द्धदृष्टिरुपासनाङ्गे योगार्थं भ्रुवोरन्तरालस्थदृष्टी, ऊर्ध्वनेत्रः, (त्रि.) अशी न४२वाणुं, अंये-२५२ भेनार - ऊर्ध्वदृष्टिः
ऊर्द्धदेव पु. (ऊर्द्धः उच्चो देवः) परमेश्वर, विष्णु
ऊर्ध्वदेवः ।
ऊर्द्धदेह पु. (ऊर्ध्वः मरणोत्तरं भावी देहः) अंत्येष्टि ક્રિયામરણ પછી પ્રાપ્ત થનાર શરીર - ऊर्ध्वदेहनिमित्तार्थमहं दातुं जलाञ्जलीन् - रामा० - ऊर्ध्वदेहः ऊर्ध्वनभस् पु. (ऊर्ध्वं नभो यस्य) आाश मध्ये वर्ततो वायु- स्वाहाकृते ऊर्ध्वनभसं मारुतं गच्छन्तम्यजु० ६।१६.
ऊर्ध्वन्दम त्रि. (ऊर्ध्व + दम्+अच्) उपर रहेनार. ऊर्ध्वपातन न. (ऊर्ध्वं पातनम् ) पर यढाव, परिष्कार. ऊर्ध्वपात्र न ( ऊर्ध्वं नेतव्यं पात्रम्) यज्ञपात्र. ऊर्ध्वपाद त्रि. (ऊर्ध्वो पादौ यस्य) भेना ले पण રાખેલા હોય; અષ્ટપાદ-શરભ નામનું પ્રાણી. ऊर्ध्वपुण्ड्र पु. (ऊर्ध्वं पुण्ड्रम् इक्षुयष्टिरिव) अल्भुं तिसङ, ऊर्द्धपुण्ड्रः-ऊर्द्धपुण्ड्रं द्विजः कुर्याद् वारि मृद्-भस्मचन्दनैः ।
ये.
Jain Education International
ऊर्ध्वपृनि पु. (ऊर्ध्वाः पृश्नयो बिन्दवोऽस्य) खेड भतनुं पशु- ऊर्द्धपृश्निः ।
ऊर्ध्वबर्हिस् पु. (ऊर्ध्वं प्रागग्रं बर्हिर्येषाम् ) ते नाम भेऽ पितृगा- ऊर्द्धबर्हिस- ऊर्ध्वबर्हिभ्यः सोमपाभ्यः - वेददीप० ।
[ऊर्द्धज्ञ-ऊर्ध्ववात
ऊर्ध्वबाहु पु. (ऊर्ध्वो बाहु:) यो उरेस जाडु. यो हाथ - ऊर्द्धबाहुः । (त्रि. ऊर्ध्वमुत्क्षिप्तो बाहुर्येन ) ઊંચા બાહુવાળું, उर्द्धबाहुः रैवत भन्वन्तरना સપ્તઋષિમાંના એક ઋષિનું નામ. ऊर्ध्वबृहती स्त्री. ते नामनो भेउ वैदिक छं६. ऊर्ध्वबुघ्न पु. ( ऊर्ध्वं बुघ्नं शिरोऽस्य) ते नामनुं खेड
यज्ञपात्र.
ऊर्ध्वभाग पु. ( ऊर्ध्वः उपरिस्थो भागः एकदेशः) ७५२नो
लाग
ऊर्ध्वभाज् त्रि. (ऊर्ध्वं भजते भज्+विण्) ७५२ थनार, ५२ रहेनार. (पु.) उपर रहेलो खेड अग्नि. ऊर्ध्वम् अव्य. (उद्+ह्वेञ् डमु आदेरूरादेश) G५२ अथे.
ऊर्ध्वमन्थिन् पु. ( ऊर्ध्वं ब्रह्मचर्यादुत्तराश्रमं गार्हस्थ्यादि मध्नाति मन्थ + णिनि) नैष्टिङ ब्रह्मयारी. ऊर्ध्वमान न. ( ऊर्ध्वमारोप्य मीयते येन मा करणे
ल्युट्) तोस, असुं या भाषवानुं भाष.
ऊर्ध्वमुख त्रि. (ऊर्ध्वं मुखमस्य) (५२ भुजवाणु, गया
भुजवाणुं - अधोमुखैरुर्ध्वमुखैश्च पत्रिभिः- रघु० ऊर्ध्वमूल त्रि. (ऊर्ध्वं मूलमस्य) या भूलवाणुं, संसार(ऊर्ध्वः-क्षरादुत्कृष्टो पुरुषोत्तमो मूलमस्य) - ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम्- गीता० ऊर्ध्वमौहूर्तिक त्रि. (ऊर्ध्वश्वासौ मौहूर्तिकश्थ) थोडीवार પછી થનારું.
ऊर्ध्वरेतस् पु. (ऊर्ध्व ऊर्ध्वगं नाधः पतद् रेतोऽस्य ) સતત બ્રહ્મચર્ય પાલન કરનાર, સ્ત્રીસંભોગથી સદા दूर रहेनार; महाहेव, भीष्मपितामह, सनडाहिए भुनि, तपस्वीनो से लेह- अष्टाशीतिसहस्राणि ऋषीणामुर्ध्वरेतसाम् - भा० २, स० ११. अ० ४९. ऊर्ध्वरोमन् पु. ( ऊर्ध्वानि रोमाणि यस्य) i ३वारांवानी
યમદૂત, કુશદ્વીપનો એક સીમા પર્વત. ऊर्ध्वलिङ्ग पु. ( ऊर्ध्वमुत्कृष्टं लिङ्गमस्य ) महादेव - ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थल:- महा० १३।१७।४५.
ऊर्ध्वलोक पु. ( ऊर्ध्वः लोकः) उपरनुं भगत, स्वर्ग रक्षांस्यखादयदनाययदूर्ध्वलोकमाक्रन्दयत् कपिभिराययदाशु रामः - मुग्ध० कारक प्र० ऊर्ध्ववात पु. ( ऊर्ध्वगतः वातः) उपरनो वायु, उपर ચઢી ગયેલો વાયુ.
For Private & Personal Use Only
-
www.jainelibrary.org