________________
४४०
ऊय् (भ्वा० आ०स सेट् ऊयते) वावु, गूंथवुं, सीववुं. ऊररी अव्य. (ऊय् वा. ररीक्) स्वीअर, अंगार, विस्तार.
शब्दरत्नमहोदधिः ।
ऊररीकार पु. ( ऊररी + कृ + घञ्) विस्तार, जंगीअर. ऊररीकृत त्रि. (ऊररी + कृ + क्त) संगीडारेल, विस्तारेल. ऊररीकृत्य अव्य. (ऊररी+कृ+ ल्यप्) स्वीरीने, विस्तारीने.
ऊरव्य पु. स्त्री. (ऊगै भवः शरीरावयवत्वात् यत्) वैश्य. (त्रि.) ब्रह्मा अगर पुरुषनी साथणमां धनार स्त्री- ऊरव्या ।
ऊरी अव्य. (ऊय् वा रीक्) स्वीद्वार, विस्तार. ऊरीकार पु. ( ऊरी+कृ+घञ्) विस्तार, अंगीर ऊरीकृत त्रि. (ऊरी+कृ+ क्त) स्वीडारेस, विस्तारेल. ऊरीकृत्य अव्य. (ऊरी+कृ+ ल्यप्) स्वी.
ऊरीकृत्य प्रस्थितः - हितो० ।
ऊरु पु. (ऊर्णयते- आच्छाद्यते ऊर्णु+कु नुलोपश्च) साथण, अंध -भुवनत्रितये न बिभर्ति तुलामिदमूरुयुगं न चमूरुद्दशः - सा० द० - ब्रह्मणोऽस्य मुखमासीद् बाहू च राजन्यः कृतः । ऊरू तदस्य यत् वैश्यः पद्भ्यां शूद्रोऽजायत ।। यजुषि ३१।११ ऊरुग्राह पु. ( ऊरू गृह्णाति स्तभ्नाति ग्रह् + अण्) प्रेमा साथण ४ अर्ध भय छे ते रोग ऊरुस्तम्भः । ऊरुज पु. ( ऊरोर्जायते जन्+ड) वैश्य, ते नामना खेड ऋषि (त्रि.) साथणमां थनार. स्त्री. ऊरुजी । ऊरुदध्न त्रि. (ऊरु ऊध्वमाने दध्नच्) साथण सुधी अंयुं -साथण सुधीनी जाई वगेरे. ऊरुद्वयस्, ऊरुमात्रः । ऊरुपर्वन् पु. (ऊर्वोः पर्वेव) धुंटा, ढींयश. ऊरुफलक न. (ऊर्वोः फलकम्) भंधनुं हाउड्डु, दुसानुं डाउडु
ऊरुरी अव्य. (ऊय्+रुरीक् ) स्वीर, अंगार. ऊरुरीकार पु. ( ऊरुरी+कृ+घञ्) स्वीद्वार, विस्तार. ऊरुरीकृत त्रि. (ऊरुरी + कृ + क्त) अंगारेल, स्वीारेल, विस्तारेल.
ऊरुरीकृत्य अव्य. (ऊरुरी+कृ+ ल्यप्) स्वारीने, विस्तारीने.
ऊरुस्तम्भ पु. (ऊरु स्तभ्नाति स्तम्भ् + अण् उप. स.) ऊरुग्राह श७४ दुखो, खेड भतनो रोग, साथण३पी સ્તંભ, સાત્ત્વિકભાવથી સાથલ થંભાય છે તે. त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।
Jain Education International
[ऊय्-ऊर्णम्रदस्
ऊरुस्तम्भहरो ह्येष उत्तमं तु विरेचनम् ।। गारुडपु० १८७ अ० -करिणीवोरुस्तम्भविधृता-कादम्बरी. ऊरुस्तम्भा स्त्री. डेजनुं आउ.
ऊर्ज्जु (चुरा. भ्वा. सक. सेट् ऊर्जयति, उर्जयति) ज खापवु, भव. (न. ऊर्ज् करणे क्विप्) সन. (स्त्री.) पाए, अननो रस.
ऊर्ज्ज पु. ( ऊर्ज्ज + अच्+घञ् वा) जल, भवन, डार्लिङ भास, उत्साह, पाए -नम ऊर्ज इषे एय्याः पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ।। (त्रि. ऊज्+कर्तरि अच्) जणवान, भेरावर, जणवाणुं - पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति मनु० २।५५ ऊर्जमास पु. अर्ति भहिनी.
ऊज्जमेध त्रि. (ऊर्जा मेधा यस्य सः) प्रतिभाशाली, અસાધારણ બુદ્ધિમાન.
ऊर्ज्जयोनि पु. ते नामनो से ऋषि उज्जैव्य पु. ते नामनो से राम.. ऊर्जस् न. ( ऊर्ज् + असुन्) जण, खेड प्रहारनो अन्नरस ऊर्जस्वत् त्रि. ( ऊर्ज्जस्- मतुप् मस्य वः) जजवान. ऊर्जस्वल त्रि. (ऊर्जस्+वलच्) जणवाणुं, भेरावर -
भोक्तारमूर्जस्वलमात्मदेहम् - रघु० २।५०, ऊर्जस्वलं हस्तितुरङ्गमेतत्-भट्टिः ३/५५, ऊर्जस्विन् त्रि. (ऊर्ज्जस् + अस्त्यर्थे विनि) उपरनो शब्द दुखी हद, भोटु. -अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः- भारते ।
ऊर्जा स्त्री. (ऊर्ज्+अ+टाप्) जा, उत्साह, अन्नना
रसनो विहार, वृद्धि, स्फूर्ति, भोग्न, सत्त्व. ऊर्जावत् त्रि. (ऊर्जा + मतुप् ) जजवाणु, वृद्धिवाणुं. ऊज्जित त्रि. (ऊर्ज् + क्त) जणवाणु, वृद्धिवाणु, वघेल,
श्रेष्ठ, सुंदर, यूभ्य वगेरे - विनिहत्य बलमुज्जितश्रीःशिशु० १६।८५ (न. उज्र्ज् णिच् भावे क्त) जन सामर्थ्य, उत्साह, वृद्धि - उपपत्तिमदूज्जिताश्रयम्किरा० २।१. (त्रि. उज्र्ज् णिच् + क्त) धारेल. ऊर्ण न. (ऊर्णा अस्त्यस्य कारणत्वेन अर्श० अच्) ઊનનું બનાવેલું વસ્ત્ર.
ऊर्णनाभ पु. ( उर्णनाभवत्) रोजियो, ते नामनो से ऋषि -ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दको । - महा० १।६७।९७
ऊर्णम्रदस् त्रि. (ऊर्णमिव ऊर्णानिर्मितवस्त्रमिव प्रदीयः) ઊનના વસ્ત્ર જેવું અત્યંત કોમળ.
For Private & Personal Use Only
www.jainelibrary.org