________________
ऊ—ऊम]
शब्दरत्नमहोदधिः ।
ૐ સ્વર વર્ણ પૈકી છઠ્ઠો દીર્ઘ સ્વર. હ્રસ્ત, દીર્ઘ અને પ્લુત. તે દરેક ઉદાત્ત, અનુદાત્ત અને સ્વરિત ભેદ थतां नव तेभ४ ते जघा सानुनासिङ खने निरनुनासिङ બે ભેદો વડે કુલ મળીને અઢાર ભેદ થાય એ પૈકી ઊકાર. એનું ઉચ્ચારણ ઓષ્ઠ સ્થાનથી થાય છે. ऊ अव्य. (वेञ्+क्विप्) संबोधनमां, वास्यना आरंभमां, ध्यामां खने रक्षायां वपराय छे. (पु. अवतीति अव् + क्विप्) भडाहेव, चंद्र, ड्यूर. (त्रि.) पालन २नार, रक्षा२नार.
ऊखरा (ब. व.) शैव संप्रदाय.
ऊखरज न. यवक्षार, जारी भूभिभांथी तैयार रेसुं भीहु.
ऊढ पु. ( वह प्रापणे ज्ञानार्थत्वात् कर्त्तरि क्त) परोस, - भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ - भट्टिः ४ /१५, વહન કરાયેલ, ધારણ કરેલું.
ऊढकङ्कट त्रि. (ऊढः कङ्कटः येन) भेो जन्तर पर्यु छे ते
ऊ
ऊढवत् त्रि. (वह् + क्ततु) परोस. ऊढवयस पु. ( ऊढं वयः यस्य) नवयुवान. ऊढा स्त्री. ( वह + क्त+टाप्) परशेली स्त्री. ऊढानूढा समवायेऽनूढैव प्रथमं धनहारिणी - स्मृतिः । ऊढि स्त्री. ( वह + क्तिन्) परएावु, वहन डवु, धारा वु, सह, विवाह.
ऊत त्रि. (वेञ्+क्त) सीवेस, वशेस, गूंथेस, परोवेस, रक्षए। ऽरेल. -यस्मिन्नोतं च प्रोतं च श्रुतिः । ऊति स्त्री. (अव् + क्तिन् + ऊठ्) रक्षा, रक्षा ४२नार. (ऊय् वेय् वा क्तिन्) सीववु, वावु, गूंथवु, 245वु, ખરવું, લીલા, પુરાણોનાં લક્ષણ મધ્યે કર્મવાસના રૂપ खेड लक्षण - कर्मवासना ऊतयः- चूर्णिका टीका । - ऊयन्ते कर्मभिर्वर्द्धन्ते संश्लिष्यन्ते वा ऊतयः- श्रीधरः ऊधन् न. (ऊधस् पृषो० सस्य नः) 13, जयज मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् महा०
१।१५६ । १३
Jain Education International
धन्य त्रि. (ऊधसे हितम्) आउने हितार5. ऊधर् न. (ऊधस् पृषो. सस्य रः) खा, खांगण. ऊधस् न. (उन्द् क्लेदने असुन् किच्च दीर्घः) उपरनो અર્થ જુઓ.
४३९
ऊधस्य न. (ऊधसि भवं ऊधस् + यत्) दूध ऊधस्यमिच्छामि तवोपभोक्तुम् - रघु० २।६६ ऊधस्वती स्त्री. (प्रशस्तानि ऊधांसि यस्याः प्राशस्त्ये मतुप् सस्य वः ङीप् ) श्रेष्ठ आंगणवाणी, श्रेष्ठ खवाणी - सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा-भा. १।१०।५
ऊन् (चु० उ० स० सेट् ऊनयति-ते) बाहर, खोछु थवु, अभी डवु, त्याग उरखो.
ऊन त्रि. (ऊन् हानौ अच्) खोछु, खसंपूर्ण, ऊनं न सत्त्वेष्वधिको बबाधै-रघु० २।१४, - (किञ्चिदूनमनूनधेः शरदामयुतं ययौ - रघु० १० १ ऊनचत्वारिंश त्रि. ( ऊनचत्वारिंशतः पूरणः डट् ) ઓગણચાલીશનું.
ऊनत्रिंश त्रि. ( ऊनत्रिंशतः पूरणः डट् ) योगशत्रीसभुं. ऊनपञ्चाश त्रि. (ऊनपञ्चाशतः पूरणः डट् ) ઓગણપચાસમું.
ऊनविंश त्रि. ( ऊनविंशतेः पूरणः डट् ) जोगाएशसभुं - तिथ्यङ्गवेदैकदशोनविंशमैकादशाष्टादशविंशसंख्याःज्योतिस्तत्त्वम् ।
ऊनविंशति स्त्री, सोगशीश - ऊनविंशतिदास्यमानपिण्डस्थानानि-तिथ्यादितत्त्वे
ऊनमासिक त्रि. (ऊनमास ठक् ) नियमित मासि પ્રક્રિયા ઉપરાંત જે પ્રતિમાસ શ્રાદ્ધ કરવામાં આવે તેમજ દિવસોની સંખ્યા ગણીને એક વર્ષ દરમિયાન શ્રાદ્ધ મનાવવામાં આવે તે. ऊनातिरिक्त त्रि. अति वधारे, अति खोछु. ऊनाब्दिक न. वर्ष पूरं थाय ते पहेला ४ भवेषु
श्राद्ध.
ऊबध्य न. (उ ईषदर्थे बध्यं जीर्णम्) थोडुं कर्ण घास वगेरे, तेवा घासवानुं स्थान.
ऊबध्यगोह पु. ( ऊबध्यस्य गोहः प्रच्छादनं यत्र ) आंतरानुं प्रच्छाधान स्थान - ऊबध्यगोहो नाम आन्त्रप्रच्छादनस्थानम् - नारा० वृ०
ऊम् अव्य. (ऊय् + मुक्) शेषमां, प्रश्रमां, निंद्यामां, સ્પર્ધામાં, ધૃષ્ટતામાં અને ઈર્ષ્યા પ્રગટ કરનાર વિસ્મય વગેરે ઘોતક અવ્યય.
ऊम न. ( अव + मन्+ कित् + ऊठ् च) ते नामनुं खेड नगर. (त्रि. अव्+कर्त्तरि मन्) रक्षा २नार.
For Private & Personal Use Only
www.jainelibrary.org