________________
उपसंयोग-उपसम्भाषा]
उपसंयोग पु. ( सामीप्येन संयोगः ) सभी५ संयोग, ગૌણ સંબંધ.
शब्दरत्नमहोदधिः ।
उपसंरोह पु. (उपगतः संरोहः) सभीपमां आवु, खेडी साथै अगवु, उपर अगवं.. उपसंवाद पु. ( उपेत्य अङ्गीकृत्य संवादो वदनम् )
પ્રતિજ્ઞાપૂર્વક કહેવું, પણ કરીને કહેવું, કરાર. उपसंव्यान न. ( उपसंवीयतेऽनेन उप + सम् + व्येञ् संवृतौ करणे ल्युट् ) परवानुं वस्त्र - बहिर्योगोपसंव्यानेमुग्ध-बोधे- शब्दसंज्ञायाम् ।
उपसंव्रज् (भ्वा० पर ० ) अंदर पगलां भरवां प्रवेश पुरखो, धूसवु,
उपसंसृष्ट त्रि. ( उप सम् सृज् क्त) संयुक्त भजेला, दु:खी, खबंङ्कृत, शाप पाभेल - ब्रह्मशापोपसंसृष्टे स्वकुले - भाग० ११ । ३०|२
उपसंस्कृत त्रि. ( उप सम् कृ क्त) उत्पन्न पाडेलु, तैयार रेसुं अलंकृत अमृतोपमतोयाभिः शिवाभिरुपसंस्कृता - रा० ५ | १४ २५
उपसंहरण न. ( उप सम् हृ ल्युट् ) उठावी सेयुं, पाछु लेवु, रोजी राजवु, जहार अढवु, डुमलो डवो. उपसंहार पु. ( उप+सं+ह+घञ्) समाप्ति उपक्रमोपसंहारयोः शुक्लत्वकीर्तनाच्च - तिथ्यादितत्त्वे, संग्रह, સારી રીતે હરવું, લઈ લેવું, સંપૂર્ણ સંબંધ, પાછું લેવું ते, रोडी राजकुं, टूडुं विवरण, संक्षेप, पूर्णता, विनाश, मृत्यु, डुभलो डवो. उपसंहारिन् त्रि. ( उप + सम् + ह + णिनि) समाप्ति डरनार, સારી રીતે હરણ કરનાર, સંપૂર્ણ સંબંધથી વ્યાપ્ત, સમાવેશ કરનાર.
उपसंहृति स्त्री. ( उप सम् ह क्ति) उपसंहार, छेवटनुं, दुःख. उपसंख्यान न. ( उपरि सूत्रोक्तादतिरिक्तार्थः संख्यायतेऽनेन उप+ सम्+ख्या+करणे ल्युट् ) भेउवु, सूत्रमां નહિ કહેલ અર્થને વાર્તિક વગેરેથી કહેવો - ઉદા૦ जुगुप्सा-विराम-प्रमादार्थानामुपसंख्यानम् - गावं,
ગણતરી કરવી.
उपसत्ति स्त्री. ( उप+सद् + भावे क्तिन्) नहीउनी संबंध, सेवा, अनुसरवु, संबंध, सेवा, पूभ, परियर्या, छान.. त्रि. (उप+सद् + तृच्) १४ही रहेल, अनुसरेल, उपसत्तृ सेव5.
उपसद् त्रि. ( उपसीदति उप+सद् + क्विप्) उपरनो અર્થ, તે નામની એક ઇષ્ટિ, ગાર્હપત્ય વગેરે ત્રણ
Jain Education International
४२१
અગ્નિ સિવાયનો અગ્નિ गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । एतेऽग्नयस्रयो मुख्याः शेषाश्चोपसदस्तथा ।। वह्निपुराणम्.
उपसद पु. ( उपसीदत्यस्मिन् उप + सद् + वेदे घञर्थे क) ते नामनो खेड यज्ञ, न भवु, भेट, छान. उपसदन न. ( उप+सद् + ल्युट् ) सेवा, पासे रही सेवयुं धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ! । यज्ञोपसदनं ब्रह्मन् ! प्राप्तोऽसि मुनिभिः सह ।। - रा० १५० १६ प ४ने प्राप्त ४२, शिष्य जनवुं तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि महा० ( अव्य. सदनस्य समीपम् ) धरमां, घरनी पासे. उपसदी स्त्री. (उप+सद् घञर्थे क गो. ङीप् ) सन्तति, धारा, प्रवाह.
उपसद्य त्रि. ( उप + सद् कर्मणि यत् वा) सेववा योग्य,
सभीपमा प्राप्त ४२वा योग्य. (अव्य० उप+सद् कर्मणि ल्यप् ) सेवीने, सभीपमां प्राप्त उरीने, पासे ४६.
उपसद्वन् त्रि. (उप+सद् + वनिप् ) समीप रहेस, सेवड, સેવવા યોગ્ય
उपसद्व्रत न. ( उपसत्सु विहितं व्रतम्) भ्योतिष्टोममां વિહિત તે નામનું એક વ્રત.
उपसन्ध्यम् अव्य. (उपगतं सन्ध्यायाः) सायंडाजनी न.
उपसन्न त्रि. ( उप + सद् + क्त) समीप रहेस, पासे रहेस, नहीउनु, पासे खावेल सेवs - तस्मै स विद्वानुपसत्राय प्रोवाच तत्त्वतो ब्रह्मविद्याम् श्रुतिः, ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः । महा० १२ । २८७ । ११ उपसमाधान न. ( उप+सम्+आ+धा+ ल्युट् ) ढगलो ક૨વો, સમિધ નાંખીને સળગાવવું. उपसमिध् अव्य० ( समिधः समीपे ) समिधनी पासे, समिधभां - उपसमीघम् )
उपसमिध अव्य० (समिधः समीपे ) उपरनो अर्थ दुखी. उपसम्पत्ति स्त्री. ( उप+सम्+ पद्+क्तिन्) नवीन३ये संपत्ति, योग्य खात्मभाव.
उपसम्पन्न त्रि. ( उप + सम्+ पद् + क्त) प्राप्त थयेल, भेजवेस, भरा पाभेल - श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत् मनु० ५८१
उपसम्भाषा स्त्री. ( उप + सम् + भाष् + भावे अ+टाप्)
શાંત પડવું, સાંત્વન કરવું.
For Private & Personal Use Only
-
www.jainelibrary.org