________________
४२२
उपसर पु. ( उप+सृ प्रजनने + अच्) गर्भग्रह ४२वा માટે પશુઓમાં નારીજાતિએ પુરુષતિ પાસે જવું, निरंतर ४ -प्रजननं प्रथमगर्भग्रहणं गवामुपसरःपाणिनिः ३ । ३ । ७१ - वीनामुपसरं नैरन्तर्येण निर्गमनम् जयमङ्गलः.
शब्दरत्नमहोदधिः ।
उपसरण न. (उप+सृ+ ल्युट् ) उपरनो अर्थ दुख. समीप धुं, पासे ४.
उपसर्ग पु. ( उप+सृज्+घञ्) शेगविअर, उपद्रव, उपसर्गावशेषांस्तु महामारीसमुद्भवान् - मार्क० ९२७, शुभ-अशुभ सूर्य देवता उत्पात, व्याहरण प्रसिद्ध प्रादि उपसर्ग - यथा- प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अभि, अति, सु, उत्, नि, प्रति, परि, अपि एते प्रादयः - निपाताश्चादयो ज्ञेयाः उपसर्गास्तु प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे ।। उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । नीहाराहारसंहार - प्रतीहार प्रहारवत् ।। - मुग्धबोध टीका उपसर्जन त्रि. ( उप+सृज् + ल्युट् ) हेवाहि वगेरेनो उपद्रव, गौश विशेषा -उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते, वाणवानुं - साई ४२वानुं साधन भी કે સાવરણી, વ્યાકરણમાં સમાસ ક૨ના૨ સૂત્રમાં પહેલી વિભક્તિથી બતાવેલું પદ, વિગ્રહમાં નિયત વિભક્તિવાળો કોઈ શબ્દ. उपसर्जनीकृत त्रि. ( उपसर्जन च्चि कृ क्त) દમન उरायेस, हजावेसुं, गौए। जनावेसुं - यथार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थो व्यङ्क्तः- ध्वन्या० उपसर्जित त्रि. ( उप सृज् क्त) विधाय खायेल, अभमा सागेसो - तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात्
-
भाग० १।१२।२७
उपसर्प त्रि. (उपसृप् घञ्) । वर्षनी उभरनो हाथी.. उपसर्पक त्रि. ( उप+सृप् + भावे ण्वुल् ) उपास, पासे
४नार.
४,
उपसर्पण न. ( उप+सृप् + भावे ल्युट् ) सभी પાસે જવું. उपसर्पिन् त्रि. (उप+सृप् गतौ + णिनि ) समीप ४नार, पासे ४नार युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्
Jain Education International
भा० आ० ३. अ.
उपसर्य्या स्त्री. (उपम्रियतेऽसौ सृ+कर्मणि यत्) गर्भ ગ્રહણને યોગ્ય એવી ઋતુમતી ગાય.
[उपसर-उपस्कर
उपसाधू (प्रेर० पर०) जाववु, सारी रीते गोठव વ્યવસ્થિત કરવું.
उपसार्य्य त्रि. ( उप + सृ + ण्यत्) प्राप्त ४२वा योग्य,
साय5.
उपसि अव्य० ( उप + सो+कि) सभीपनुं स्थान. उपसीर अव्य. (सीरस्य समीपे सीरे वा) उजमां, હળની પાસે.
उपसुन्द पु. ते नामनी खेड हैत्य, निहुँलनो पुत्र तथा સુદનો ભાઈ.
उपसूर्यक न. ( उपगतं सूर्यं चन्द्रं वा ) यन्द्र-सूर्यनी આસપાસ થતું મંડળ.
उपसृष्ट न. ( उप + सृज् + क्त) मैथुन, संभोग, व्यारए प्रसिद्ध प्राहि उपसर्ग युक्त. (त्रि) विसन उरेल. अश्वत्थाम्नोपसृष्टेन ब्रह्म शीष्र्णोरुतेजसा भाग० १।१२।१. २ खपेस, छोड़ी हीघेल, ध्वस्त, अरजाह, उपद्रव पामेस, व्यापेस - तेनोपसृष्टो लभते न राज्यं राजनन्दनः । - रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः- रघु० ८ ९४. (पु.) अभी, अभु, ग्रहाथी घेरायेल सूर्य } चंद्र.
उपसेक पु. ( उप + सिच् + भावे घञ्) पाएगी वगेरे छांटीने
નરમ કરવું, કડછીથી હલાવવું. उपसेचन त्रि. ( उप + सिच् + ल्युट् ) सींगनार, छांटनार. उपसेवक त्रि. ( उप + सेव् + ण्वुल् ) उपभोग वगैरे वडे
સેવવામાં આસક્ત, ભોગ ભોગવવામાં મચેલ, પાસે રહીને સેવા કરનાર.
उपसेवन न. ( उप+सेव् + ल्युट् ) सेवनमा आसङित, પૂજા કરવી, ભોગમાં આસક્તિ, સ્ત્રીનો ઉપભોગ डवो ते.
उपसेवा स्त्री. ( उप+सेव् + भावे अ+टाप्) उपरनी अर्थ दुखी. उपसेविन् त्रि. ( उप + सेव् + णिनि) उपसेवक शब्६ दुख. - ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः पञ्च० उपसोम पु. ( उपगतः सोमम्) सोभ नामनो यज्ञ ४२नार. उपस्कन्न त्रि. (उप स्कन्द् क्त) दु:जित, लींभयेलो -
स्नेहोपस्कन्नहृदयाः - रा० ६ । १११ ॥८७
उपस्कर पु. ( उप + कृ + भावे अप् हिंसने सुट्) हिंसा
अरवी, डडां-डुन वगेरे भूषएानो समुहाय, मसालो.. - मङ्गलालम्भमीयानि प्राशनीयान्युपस्करान् । उपानिन्युस्तथा पुण्याः कुमारीबहुलाः स्त्रियः । । - रा०
For Private & Personal Use Only
www.jainelibrary.org