________________
४२०
शब्दरत्नमहोदधिः।
[उपशाय-उपसंयमन
उपशाय पु. (उप+शी+घञ्) रात्र ५३. भरना२। | उपश्लोक त्रि. (उप श्लोक् अच्) ६शमा भनुना पितान સિપાઈઓનું અનુક્રમે સૂવું.
नाम. उपशायिन् स्त्री. (उप+शी+णिनि) पासे सूना२. उपश्लोकि नामधातुः (श्लोकैरुपस्तौति उभ० सक० उपशास्त्र. न. नाना विज्ञान थ.
सेट) २८ 43 स्तुति. १२वी. -उपश्लोकयति - उपशिक्षा स्त्री. (उप+शिक्ष+अ+टाप्) सारी रात. शिक्षण, उपश्लोकयते- उवितामा स्तुति. १२वी. સારી રીતની શિખામણ.
उपप्टम्भक पु. (उप+स्तम्भ्+कन्) मासंबन, साउन२, उपशिक्षण न. (उप+शिक्ष+ ल्युट) 6५२नो अर्थ हुआ. मपि3u. (न. उपस्तभ्नाति ण्वुल्) थमतो, पण उपशिङ्घन न. (उप+शिघि आघ्राणे+ल्युट) सूंघ આપતું, ફરીથી બળ આપનાર.
(त्रि.उप+शिघि+णिच् ल्युट) सुंघावानो व्या५४२ उपप्टम्भा पु. (उप+स्तम्भ+घञ्) थामत, साधार, प्रयोग
20, ५७वाथी. 20. तुं. उपशिष्य पु. (उपगतः शिष्यम्) शिष्यना शिष्य -स्वतः उपष्टुत् त्रि. (उप+स्तु+कर्मणि क्विप्) सभी५मi, स्तुति. प्रमाणं परतः प्रमाणं शुकाङ्गना यत्र समुद्गिरन्ति ।
. शिष्योपशिष्यैरुपगीयमानमवेहि तन्मण्डनमिश्रधाम ।।
उपसंक्लृप्त त्रि. (उप सम् क्लुप् क्त) 3५२. भावे, शङ्करदि०
64.२ गोठवे. उपशीर्षक न. (उपशीर्ष कन्) में प्र.50२-. रोगा,
उपसंक्रम पु. (उप+सम्+क्रम्+अच्) भू, स्थापयु, મોતીઓનો હાર.
me.२. उपशुन अव्य० (शुनि शुनः समीपे वा) दूतराने. विश,
उपसंक्रमण न. (उप+सम्+क्रम्+भावे ल्युट) 6५२नो इतनी पसे
અર્થ જુઓ. उपशूर त्रि. (उपगतं शूरम्) ठेभ ओछु म होय. ते.
उपसंग्रह त्रि. (उप+सम्+ ग्रह+आधारे अच्) ५.२५५ उपशूरम् अ. पणन मो2थी..
स्पर्श ३री वहन. २j, (करणे अच्) ७५.४२९८, उपशोभा स्त्री. (उपगता शोभां सादृश्येन) सांकृत
रायरया.j, सारी रात. सं. २वी, तडियो - ७२, सaj, आरोपित शोमा -विहितोपशो
उपातिष्ठन्महाबाहः पर्यते सोपसंग्रहे-महा०४।१६१५ भमुपयाति माधवे-शिशु०
उपसंग्रहण न. (उप+सम्+ ग्रह्+आधारे ल्युट) 6५२न. उपशोषण न. (उप+शुष्+णिच्+ल्युट) सू54j,
स. हु. -व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः - सू.व.वानी जिया, मु२ऊg, सू . (त्रि. उप
मनुः +शुष्+कर्तरि ल्युट) सूचना२. उपश्रुत् पु. (श्रूयते उप+श्रु+क्विप्-श्रुत् स्तुतिः उपगता
उपसंग्राह्य त्रि. (उप+सम्+ ग्रह+कर्मणि ण्यत्) य२५॥ श्रुत् यस्मिन्) यश
स्प० . वहन ४२वा योग्य - भ्रातुर्भार्योपसंग्राह्या उपश्रुत त्रि. (उप+श्रु+क्त) ३८, स्वा८३८.,
सवर्णाहन्य हन्यपि-मनु० २।१३२ सारी रीत. संड प्रतिज्ञा ४३स.
કરવા યોગ્ય. उपश्रुति स्त्री. (उप+श्रु+क्तिन्) प.से. सोमवं, हैवप्रश्न.
उपसञ्ज (तुदादि. आ.) 34. -अथापि नोपसञ्जत नक्तं निर्गत्य यत् किञ्चिच्छुभमशुभकरं वचः ।
___ स्रीषु स्त्रैणेषु चार्थवित् -भाग० ११।२६।२२ श्रूयते तद्विदुर्धारा दैवप्रश्नमुपश्रुतिम्-हारावली, प्रतिशत,
उपसंयत त्रि. (उप सम् यम् क्त) संयुत, ४० शत. स्वी.t२, अचा, न श्रुति, समावेश -यथा त्रयाणां
आये. वर्णानां संख्यातोपश्रुतिः पुरा-महा० १२।६४।६ मेड
उपसंयम पु. (उप+सम्+यम्+घञ् अवृद्धि :) हेवीन नाम. (अव्य० सामीप्यार्थ) इनमi, आननी
१. 64संडार, सारी. रीते. संयम. वो, बंधन, पासे.
२. सृष्टिनो मंत, प्रलय. उपश्लेष पु. (उप ईषदर्थे एकदेशेन श्लेषः) सालिंगन, | उपसंयमन न. (उप+सम्+णिच्+ल्युट) सारी रात.
નિયમ પાળવો, સારી રીતે બાંધવું, સારી રીતે બાંધવાનું उपश्लेषण न. (उप+श्लिष्+ल्युट्) 6५२. अर्थ. मो. साधन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org