________________
४१६
उपरत्न न. ( उपमितं रत्नेन) भ िठेवा जाता द्वाय वगेरे - उपरत्नानि काचश्च कर्पूरोऽश्मा तथैव च । मुक्ताशुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि ।। -गुणा यथैव रत्नानामुपरत्नेषु ते तथा । किन्तु किञ्चित्ततो हीना विशेषोऽयमुदाहृतः ।। भा. प्र. उपरम पु. ( उप+रम्+घञ् न वृद्धिः) विषयो उपरनो वैराग्य, निवृत्ति - फेनोपरमे कल्कद्रव्यं नियोजयेत् - वैद्यके । (न.) उपरति शब्द दुख – द्विमासोपरमे काले व्यतीते प्लवगास्ततः भा. व. अ. २८१ उपरमण न. ( उप+रम् + भावे ल्युट् ) निवृत्ति, विषयो
ઉપરનો વૈરાગ્ય, ઉપરામ પામવો. उपरम्भ ( भ्वा० पर०) पडघा पाडवो, गभव. उपरव पु. ( उप + रु+ आधारे घञ्) भ्यां सोभसतानो રસ કાઢવાનો હોય છે તે ખાડાના આકારનો એક प्रदेश.
शब्दरत्नमहोदधिः ।
उपरस पु. ( उपमितो रसेन) पारा ठेवी, गंध वगेरे ७५२सो – गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं टङ्गणं राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम् । कासीसं रसकं कपर्दसिकता वोलाश्च कङ्गुष्टकं सौराष्ट्री च मता अमी उपरसा सूतस्य किञ्चिद्गणैः । । - भावप्रकाशः -पूर्वखण्डे १. भागे उपराग पु. ( उप + रज्+घञ्) पासे रहेवा वडे पोताना
ગુણ બીજામાં સ્થાપવા, વાસનારૂપ એક સંસ્કાર, સૂર્ય ચંદ્રનું ગ્રહણ – उपरागान्ते शशिनः समुपगता रोहिणीयोगमम् - शा० ७।२ विशेषएा ३५ संबंध, निंछा, श्रद्धदुल्लोस, व्यसन - बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् - रघु० १६।७ ६ष्टनीति, આરોપિત સંબંધથી સંબંધ પામેલ એક વિશેષણ. उपराज अव्य. (सामीप्ये अव्य. अच्) रामनी पासे.
( त्रि. उपगतो राजानं सादृश्येन टच् ) शुभ तुल्य, રાજપ્રતિનિધિ (વૉઇસરોય) રાજા સરખો હજુરી डारभारी..
उपराधय पु. ( उप + राध् + णिच्+श) उपसेव5. उपराम पु. ( उप+रम्+घञ् वा वृद्धिः) विराम, भरा,
निवृत्ति, बंध यवु, जटवु, विराग, संन्यास. (अव्य. सामीप्यार्थे) रामनी पासे, राममां. उपराव पु. ( उप + रु+घञ्) पासे डरेसो अवार.
Jain Education International
[उपरत्न- - उपरूपक
उपरि अव्य. (ऊर्ध्व + रिल् उपादेशश्च) उपर, अधिड, परनी तरई - त्वय्यासन्ने नयनमुपरि स्पन्दि शङ्क मृगाक्ष्याः । मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति । -मेघ. ( उ. मे. ) ३४, अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता रघु. २/६० उपरिचर त्रि. ( उपरि + चर् + ट ) पर वियरनार (पक्षी
उपरितन त्रि. (उपरि भवः ट्युल तुट् च) ७५२, थे वगेरे.) (पु.) ते नामनो खेड राम.
થનાર, અપેક્ષાકૃત ઊંચું उपरितनी-स्त्रियां ङीप् उपरिभाग त्रि. (भास्योपरि) उपरनो अंश अगर लाग. उपरिभाव त्रि. ( भावस्योपरि ) उपर अगर डीड डीड ઊંચાઈએ હોવું.
उपरिभूमि स्त्री. (भूमेरूपरि) उपरनी ४भीन, उपरिमर्त्य अव्य. ( मर्त्यस्योपरि ) भर्त्यसोनी ५२. उपरिमेखल पु. ( उपरि ऊर्ध्वा मेखला यस्य) ते नामनी खेड ऋषि उपरिवृहती स्त्री. નામનો એક વૈદિક છંદ. उपरिष्टात् अव्य. (ऊर्ध्व + नि. रिष्टातिल् उपादेशश्च ) ઉપર, ઊંચે नाधस्तान्नोपरिष्टाच्च गतिर्नाप्सु न चाम्बरे - रा० ४. काण्डे । अधि ३५२ - ये, पछी - कल्याणावतंसा हि कल्याणसंपदुपरिष्टाद् भवति मा० ६
उपरिसद् पु. ( उपरि सीदति सद् + क्विप्) २८४सूय
यज्ञभां ते नामनो खेड हेव. (त्रि.) उपर रहेनार, ઊંચે રહેનાર.
उपरिसद्य न. ( उपरिसद्यं सदनमुपवेशनं सद् भावे वा
—
यत्) उपर जेसवुं, खडाशमां जेस. उपरीतक पु शृंगार विषयक खेड आसनबंध
एकपादमुरौ कृत्वा द्वितीयं स्कन्धसंस्थितम् । नारीं कामयते कामी बन्धः स्यादुपरीतकः । । रतिमञ्जरी उपरुद्ध त्रि. ( उप + रूध् + क्त) रुंधेल, रोडेल, घेरेस,
अटडावेल, भूत्र वगेरेना वेगवाणु, डेही, रोडायेलो. उपरुद्र न. ( प्रा. जै. उवरुद्द) नारडोना अंगोपांग तोडी
દુઃખ દેનાર ઉપરૌદ્ર નામે પરમાધામીની છઠ્ઠી જાત. उपरूपक न. (उपगतं रूपकं दृश्यकाव्यं सादृश्येन)
એક જાતનું નાટક, નાટ્યશાસ્ત્ર પ્રસિદ્ધ અઢાર પ્રકારનાં નાટક પૈકી એક नाटिका त्रोटकं गोष्ठी सदृकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेक्षणं रासकं तथा ।। संलापकं श्रीगदितं शिल्पकं च विलासिका ।
For Private & Personal Use Only
www.jainelibrary.org