________________
उपयष्ट्र-उपरति
शब्दरत्नमहोदधिः।
४१५
उपयष्ट्र पु. (उप+यज्+तृच्) सोग विभiनो | उपयोगवत् पु. (उपयोग मतुप, मस्य वत्वम्) 64योगी, પ્રતિપ્રસ્થાતા નામનો એક ઋત્વિજ.
मनु. उपयाचक त्रि. (उपगम्य याचकः उप+याच्+ण्वुल्) | उपयोगशून्य त्रि. (उपयोगात् शून्यम्) नि२८.७, व्यर्थ..
पासावी यायना १२॥२. भाना२. भिक्ष उपयोगिन त्रि. (उप+युज+घिणन) ईष्ट साधनने सन उपयाचन न. (उपगम्य याचनम्) पास. न. मinj, 64यो नो डोय ते, 64यो - अस्ति कन्यारत्नं વિનંતી કરવી.
__ मे गृह्यतामुपयोगि चेत् कथास० १५. तरङ्गे । उपयाचित न. (उपयाच्यतेऽनेन करणे इतच्) पोताना | उपयोज्य न. (उप युज् ण्यत्) मम सेवा योग्य.
सिदिमाटे व वगेरे पासे मानता मानवी | उपर त्रि. (वप्+करन्) दावेद, स्थाप८, विराम. भवानी पासे ने भांग - तस्योपयाचितान्येव तत्रत्याः ओई आधार, विराम पामेल, पथ्थर. कुर्वते जनाः । तत्तद्वाच्छितसंसिद्धिहे तोस्तैस्तै- | उपरक्त पु. (उप+र+क्त) २प्रस्त. यंद्र सूर्य. रुपायनैः ।। - कथास० १३. तरङ्गे, -अद्य मया (त्रि.) रंगवाना ५६८/था. गेस, व्यसनोमi भासत, भगवत्याः करालायाः प्रागुपयाचितं, स्त्रीरत्नमुप- ઉપાધિની સમીપતાથી ઉપાધિના ગુણવાળા રૂપે हर्तव्यम् । -मा० ५
रोल. - दैव-मानुषान्यतरपीडायुक्तः-अमरः । उपयाचितक न. (उपयाचिताय हितम् कन्) 6५२नो उपरक्षक पु. (उप+रक्ष+ण्वुल) सभीभ २४ी. २६॥
અર્થ જુઓ. પોતાની ઈષ્ટસિદ્ધિ માટે દેવ વગેરેને २नार, स२१, बो.31.05. अपातुं पशु वगैरे. -सिद्धायतनानि कृतविविधदेव- उपरक्षण न. (उप+र+ल्युट) पासे. २६२१५. ४२j, तोपयाचितकानि-कादम्बरी-६४
पडे भरवो, यो... ४२वी.. उपयाज पु. (उप+यज्+घञ्) ते. नामनी से. यश, ते. | उपरज्य अ. (उप रञ् क्त-ल्यप्) आणु शन, मूंसा
નામનો એક ઋષિ, યજ્ઞ સિવાયનો યજુર્વેદીય મંત્ર. | નાખીને. उपयात त्रि. (उप+या+कर्तरि क्त) सभी५. भावेल, उपरञ्जक त्रि. (उप+र+णिच्+यत्) २०४न ४२२, પાસે ગયેલ.
रंगना२ 64ula, प्रभावशी ... उपयान न. (उप+या+ल्युट) पासे. ४ - हरोपयाने उपरज्य त्रि. (उप+र+णिच्+ यत्) २०४न ४२वा त्वरिता बभूव-कुमा० ७।२२
યોગ્ય, રંગવા યોગ્ય, ઉપરાગનો આશ્રય. उपयापन न. (उप+या+णिच्+ ल्युट) न पडायj, | उपरत त्रि. (उप+रम्+क्त) भरी गयेद - पितर्युपरते विवाह
पुत्रा विभजेयुर्धनं पितुः- नारद० , निवृत्ति पाभेद, उपयाम पु. (उपयामयत्यनेन उप+यम्+णिच्+अच्) विराम. पामेस. (त्रि. जै. प्रा. उवरय) ५५थी. निवृत्ति
यशर्नु मे पात्र - उपयामगृहीतोऽसि, ते पात्रनो પામેલ, વૈરભાવ વિનાનો. हेव, विवाह.
उपरतशोणिता त्रि. (उपरतेन शोणिता या सा) ठेनो उपयामवत् त्रि. (अस्त्यर्थे वा मतुप्) लेनो विवाह માસિક ધર્મ બંધ થઈ ગયો છે એવી સ્ત્રી. થયો હોય તે.
उपरतस्पृह त्रि. (उपरता नष्टा स्पृहा धनाद्याकाङ्क्षा उपयुक्त त्रि. (उप+युज्+क्त) 6५योगर्नु, .५नु, यस्य) छ। २डित,भनी. धन वगैरेनी स्पडा
न्याययुत, २येस, मागवेलवा५२८., 64यो २८, नष्ट थडोय ते. આધીન રહેનારી અધિકારી..
उपरताति स्त्री. (उपरत-ताय् कर्मणि क्तिन्) युद्ध, संग्राम, उपयोग पु. (उप+युज्+घञ्) 64यो। - औषधान्न- ५५२॥ वा. . 4.3 आये.गुं, 24051.
विहाराणामुपयोगं सुखावहम् वाग्भटः- निदानस्थाने उपरति स्त्री. (उपरम्+क्तिन्) विराम, निवृत्ति, भ२९, १अ० माय.२९, मान, इष्टसिद्धि साधना व्यापार, ઈદ્રિયોને વિષય તરફથી પાછી વાળવી તે – अनुसता. - अनङ्गलेखक्रिययोपयोगम् कुमा० १७. निगृहीतेन्द्रियाणां विषयेभ्य उपरमणम्, अथवा (पु. प्रा. जै. उवओग) A0 विषय त२६ 5न्द्रियनी विहितकर्मणां विधिना परित्यागः-वेदान्तः , बुद्धि दम्य પ્રવૃત્તિ, વ્યાપાર, પાંચ જ્ઞાન, ત્રણ અજ્ઞાન અને ચાર વસ્તુની પ્રાપ્તિમાં ઉદાસીનતા, વિહિત કર્મ કર્યા પછી દર્શન એ બારમાંનો ગમે તે એક.
તેને ત્યાગ કરવારૂપ સંન્યાસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org