________________
४१४
उपमर्दक त्रि. (उप कर्त्तरि ण्वुल्) भर्छन अरनार, भारी नामनार, पीउनार.
शब्दरत्नमहोदधिः ।
उपमश्रवस् त्रि. (वेद०) प्रशस्त - यशः ख्यापितकविं कवीनामुपश्रवस्तमम् ऋ० २।२३ । १ उपमा स्त्री. ( उप+मा+आ+टाप्) समानता अपि लङ्घितमध्वानं बुबुधे न बुधोपमः । - रघु० १ ४७, सादृश्य, समता - उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः, हंसीव कृष्ण ! ते कीर्त्तिः स्वर्गङ्गामवगाहतेचन्द्रा० ५१३, તે નામનો એક અર્થાલંકાર, ઉપમાન, ન્યાયમતે ઉપમાન પ્રમાણથી ઉત્પન્ન થયેલું ગવયાદિ શક્તિનું જ્ઞાન, વેદાન્તીમતે ગો આદિનું સાદશ્ય જ્ઞાન, ધર્મ વિરુદ્ધ સિદ્ધાંત विधर्मः परधर्मश्च आभास
-
उपमा छलः - भाग० ७।१५।१२
उपमात् स्त्री. ( उपमीयते प्रक्षिप्यते उप + मित्र क्षेपे आति) થાંભલી, વાછરડાને બાંધવાનો ખીલો. उपमाति स्त्री. ( उप + मि+क्तिन् वेदे आति) उपमा -શબ્દ જુઓ
उपमातृ स्त्री. ( उपमिता मात्रा) आंजणा आड, भातातुल्य भातानी जहेन वगेरे - मातुःष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः । स्मृतिः. (त्रि.उप+मा+तृच्) उपमान
४२नार.
उपमाद त्रि. ( उपमादयति उप + मद् + णिच्+अच्) हर्षन5.
उपमान न. ( उपमीयतेऽनेन उप+मा+भावे ल्युट् ) सादृश्य ज्ञान - उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया - कु० ४५, જેના વડે સાદશ્ય હોય ते— प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्, प्रसिद्ध खेवा પૂર્વમાં જાણેલા ગવય વગેરેના સાધર્મથી-સાદશ્યથી, તેના જ્ઞાનથી સાધ્ય એવા ગવય વગેરે પદના વાચ્યત્વનું साधन-सिद्धि ते उपमान, यथा- गौरिव गवय इति. उपमानचिन्तामणि पु. गंगेशोपाध्याय विरचित
Jain Education International
ઉપમાનપ્રમાણ વ્યવસ્થાપક તે નામનો એક ગ્રંથ. उपमारण न. ( उप+मृ+ णिच् + ल्युट् ) वरुणप्रघास नामना યજ્ઞમાં યજ્ઞસમાપ્તિ સમયના સ્નાન જળ સમીપ જઈને તે જળમાં વિષ નાંખવું તે. उपमालङ्कार पु. ते नामनो रोड अथसंडार वाच्यमवैधर्म्यं वाक्यैक्ये उपमा द्वयोः । उपमाव्यतिरेक पु. तुलना अने विषमतानो संयोग.
1
साम्यं
[ उपमर्दक- उपयमनी
उपमास्य न. ( उपमासं प्रतिमासं भवं यत्) ६२४ महिने થનાર પિતૃશ્રાદ્ધ.
उपमित त्रि. ( उप समीपे मीयते क्षिप्यते उप + मि+ क्विप्) पासे जोडेस, समीप नाजेस, पासे भुनार સમીપમાં સ્થાપન કરનાર, ઉપમા આપનાર, થાંભલી. (त्रि. उप समीपे मीयते कर्त्तरि क्विप्) उपमा ४२नार. उपमित त्रि. ( उप + मि+क्त) उपमेय, भेने उपभा खपाय ते.
उपमिति त्रि. ( उप + मि+क्तिन्) उपमा, उपभावंडार, समानता – ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीवादीनां या स्यात् सोपमितिः स्मृता ।। वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते । गवयादिपदानां तु शक्तिधीरुपमाफलम् ।। पदज्ञानं तु करणं शक्तिधीरुपमाफलम् ।। उपमेखल अ. (उपगतः मेखलाम्) (पर्वतना) ढोणाव ३५.२.
उपमेत त्रि. ( उपमामुपमानभावं सर्ववृक्षेभ्यो दीर्घत्वात्
- अन्तः
इतः) शालवृक्ष- शालप्रांशुर्महाभुजः- रघु०, शालवृक्षो हि सर्वोन्नतत्वाद् उन्नतानामुपमास्थानम् इत्यर्थः । उपमेय त्रि. (उप+मा+यत्) भूजलो उरवा योग्य, સરખાવવા યોગ્ય, જેને ઉપમા અપાય તે पुरं चैककुलोपमेयम् - कुमा० उपमेयत्व न. (उपमेयस्य भावः त्व) "सादृश्यानुयोगित्वम्' यथा चन्द्रवन्मुखमित्यादौ मुखस्योपमेयत्वम् ।। -सहीं મુખ એ ઉપમેય છે.
उपमेयोपमा स्त्री. ते नामनो खेड अर्थालंकार,
उपमानोपमेयत्वं यदेकस्यैव वस्तुनः चन्द्रा० ५/७ उपयज् पु. (उप+यज् भावे वेदे विच लोके तु क्विन्) તે નામનો એક યજ્ઞ.
उपयन्तृ, पु. ( उप+यम् + तृच्) धएगी, उंथ, परानार -
अथोपयन्तारमलं समाधिना - कु० ५।४५, (त्रि.) नियममां राजनार, संयममां राजनार - अथोपयन्त्रा सदृशेन युक्ताम् - रघु० ७/१
उपयन्त्र न. (उपगतं यन्त्रम्) ते नामे वैद्यशास्त्रપ્રસિદ્ધ એક યંત્ર.
उपयम पु. ( उप + म् + अप्) विवाह, संयमवश राजवं. उपयमन न. ( उप + यम् + ल्युट् ) उपरनो अर्थ. अग्निनुं નીચે સ્થાપવું, બાંધવાનું સાધન-કુશ વગેરે. उपयमनी स्त्री. (उपयम्यते कर्मणि ल्युट् ) अग्नि સ્થાપનમાં અંગરૂપ રેતી વગેરે.
For Private & Personal Use Only
www.jainelibrary.org