________________
उपबर्ह-उपमर्दन
शब्दरत्नमहोदधिः।
४१३
उपबह पु. (उप+बह+स्तृतौ+कर्मणि घञ्) मोशाई, तदुपभूषणम् ।। प्रावारः पानपात्रं च गेण्डुको गृहमेव ____तयो, (बहूं हिंसायाम्) पासे. २६. दुः५ हे, पी.उ. च । पर्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम् ।। उपबर्हण न. (उपबहते कर्मणि ल्युट्) 6५२नो अर्थ -कालिकापुराणम् ।। हुमो. तायो.
उपभेद पु. (उप भिद् घञ्) 6. प्रा. उपबर्हणीय त्रि. (उपबहते कर्मणि अनीयर) ५से. २६ । उपभोग पु. (उप+भुज्+घञ् कुत्वम्) विषयसेवनथी. महेवा योग्य, पाउदा योग्य.
ઉત્પન્ન થતું એક પ્રકારનું સુખ ભોગવવું તે. उपबहु त्रि. (उपगता बहवो यस्य संख्यात्वेऽपि पर्युदासात् -प्रियोपभोगचिह्नेषु पौरो भाग्यमिवाचरन् -रघु० १२।२२,
न डच्) बहु संन्यानी. पा. २ ना२, sibs थो31 - -न जातु कामः कामानामुपभोगेन शाम्यति-मनु० घ .
२।९४ उपबाधा स्त्री. (उप+बा+अ+टाप्) सारी रात पीउ, उपभोगिन् त्रि. (अस्त्यर्थे इनि) 64मोगवाj. दुहे.
उपभोग्य त्रि. (उप्+भुज्+ण्यत्) 64मी ४२वा योग्य, उपबाहु त्रि. (उपगतो बाहुम् अत्या० स०) बाहुनी मोगवा योग्य वस्तु -किञ्चित् कालोपभोग्यानि
एसभापर्नु छ अंग (अव्य. बाहोः समीपम्) यौवनानि धतानि च-पञ्च० बाहुनी सभी५-पासे.
उपभोजिन् त्रि. (उप+भुज+णिनि) 64मी ४२८२, उपबिन्दु पु. (उपगतो बिन्दुम्) ते. नमन.. मे. २५%81.
भोगवना२. उपबृंहित त्रि. (उप+बुंह+णिच्+कर्मणि क्त) पद, । उपभोज्य त्रि. (उप+भुज् ण्यत् न कुत्वम्-अन्नार्थत्वे) ઘણું કરેલ, એકઠું કરેલ.
-ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्चह -भा० उपब्द पु. (उपगतः शब्दः पृषो०) सभी प्राप्त थयेल. आश्व० ८५ अ० । સોમાભિષવ શબ્દ.
उपम त्रि. (उपमीयते उप+मा+घञर्थे क) 6पमेय, उपब्दि पु. (उप+शब्द+इन् पृषो०) समा योग्य पासे, सभी५, पासेनु, समापन. श६.
उपमदगु पु. ते नामनी में. यदुवंशी क्षत्रिय. उपब्दिमत् त्रि. (स्वार्थेऽस्त्यर्थे मतुप्) Aicenाने योग्य उपमन्त्रण न. (उप+मन्त्र्+ ल्युट्) मंत्र, प्रतव्य શબ્દવાળું.
માટે પ્રાર્થનાપૂર્વક પ્રેરણા, ખુશામત, ઉશ્કેરવું તે. उपभङ्ग पु. (उप+भञ्ज् कुत्वम्) युद्ध वगेरेभांथी. नासी. उपमन्त्रिन् त्रि. (उप+मन्त्र अस्त्यर्थे इनि) आमंत्र જવું, સારી રીતે ભાગવું, બે ભાગ રૂપ થવું, કવિતાનો २८२, मुशमितियो, मंत्री, भी समा२४, मे. भा.
संहेशवाड:- श्रमरुज उपमन्त्रिन् भव्यतामन्यवार्ताउपभाषा स्त्री. मोदवानी. गौरा भाषा.
भाग० १०/७१।२९ उपभृ (जुहो० उभ०) घा२९॥ ४२, 603j. उपमन्थन पु. (उप+मन्थ्+ ल्युट्) मंथन ४२॥२, मथना२, उपभृत् स्त्री. (उप+भृ आधारे+क्विप्) यश संoil. रवैयो.
मात्र, -पाणिभ्यां जुहं परिगृह्योपभृत्याधानम् | उपमन्थनी स्त्री. (उपमन्थन+ङीप्) भनि भयवान -श्रौतसूत्रम् -१।१०।९. वी.
સાધન દ્રવ્ય-લાકડાં વગેરે. उपभृत त्रि. (उप भृ क्त) संघरेलु, 103 दावेj - उपमन्यु पु. ते. नामन मे. *षि. - -शिष्यायोपभृतं तेजो-भाग० ८।१५।२९
उपमई पु. (उप+मृद्+घञ्) महन. ४२, संमान्य उपभुक्त त्रि. (उप+भुज्+क्त) लेनो उपयोग यो तिसुम - अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं ____ोय ते. वस्तु, भोगवे.द..
विनोदय मनः सुमनोलतासु-सा० द० , मारी नाम, उपभुक्ति स्त्री. (उप+भुज्+क्तिन्) 64मी, मोरावj.. | પૂર્વધર્મીનો નાશ કરી બીજો ધર્મી ઉત્પન્ન કરવો, उपभूषण न. (उपमितं भूषणेन अत्या० स०) घं21, | પીડવું, ધાન્ય વગેરેનાં ફોતરાં કાઢવાં.
याभ२ वगैरे -घण्टा-चामर- कुम्भादिपात्रोप- | उपमर्दन न. (उप+मृद्+भावे+ल्युट्) 6५२नो अर्थ करणादिकम् । तद्भूषणान्तरे दद्याद् यस्मात् । शुभो, निड, निरोध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org