________________
उपरोध-उपलेख]
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च 11 अष्टादृश प्राहुरुपरुपकाणि मनीषिणः । विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् 11 सा० द० ६, परि० २७६ ।
शब्दरत्नमहोदधिः ।
उपरोध पु. ( उप+रुध्+घञ्) खावरा, ढांडा, प्रतिबंध, खडायत, अनुसरवु, ३२६, सोप- तपोवननिवासिनामुपरोधो मा भूत् - शकु० १. अङ्के, अन्येषामपि भैक्षोपजीविनां वृत्त्युपरोधं करोषि - महा० १. पर्वशि.
उपरोधक त्रि. ( उप + रुध् + ण्वुल् ) उपरोध ४२नार, खरडावनार, रोडनार, ढांडनार, घेरनार, प्रतिबंध डरनार, अनुसरनार, (न.) जानगी खोरडी, सूवानुं घर, वासगृह.
उपरोधकारिन् त्रि. (उपरोधं कर्तुं शीलं यस्य) विघ्न
२नार, रुडावर २नार.
उपरोधन न. ( उप+रुध् + भावे ल्युट् ) उपरोध ७६ दुखी.
उपरोधिन् त्रि. (प्रा. जै. उवरोहि) अडथा ४२नार. उपर्युपरि अ. (उद्धर्द्धम् ) (५२ ५२, 19. - उपर्युपरि
पश्यन्तः सर्व एव दरिद्रति - हितो० २।२ उपल पु. ( उप+ला- आदाने क, उपलीयते गिरिरस्मिन्) पथ्थर, अंडरो, रेती, रत्न, भेघ- रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णम्-मेघ. ( पू. मे. ) १९, कान्ते ! कथं घटितवानुपलेनं चेतः - शृङ्गार० ३ उपलक्षक त्रि. (उप + लक्ष् + ण्वुल् ) लक्ष॥ ४२नार, अल्पना ક૨ના૨, ઓળખનાર, જાણનાર, ઉપાદાન લક્ષણા વડે पोतानो खने तेथी ईतरनो जोध शब्द स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। -का० प्र० उपलक्षण न. (उपलक्ष्यते स्वं स्वेतरं चानेन उप+लक्ष्+ करणे ल्युट् ) लक्षणाथी स्व तथा अन्यनो जोधड शब्द - यथा काकेभ्यो दधि रक्ष्यतामित्यादौ तेवा શબ્દનું જ્ઞાન, स्वप्रतिपादकत्वे सति स्वेतर - प्रतिपादकत्वम् । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम्पा ० ११।४।८० सिद्धा.
उपलक्ष्य न. ( उप + लक्ष् + ण्यत्) खाश्रय, उपलक्षण વડે બોધ કરવા યોગ્ય.
उपलधिप्रिय पु. ( बालधिः प्रियोऽस्य पृषो०) यमर
જાતિનો મૃગ.
Jain Education International
४१७
उपलब्ध त्रि. ( उप + लभ् + क्त) भेणवेल, भोस, पामेस. उपलब्धार्था स्त्री. (उपलब्धोऽर्थो यस्याः ) हितोपदेश वगेरे अथा- आख्यायिकोपलब्धार्था-अमरः उपलब्धि स्त्री. (उप+लभ् + क्तिन्) भेजववु, ज्ञान पामवु, भति - वृथा हि मे स्यात् स्वपदोपलब्धिः- रघु० ५/५६ प्रत्यक्ष वगेरे ज्ञान, खटन, अनुमान, संलक्ष्यता, साविर्भाव (भीमांसडीओ 'उपलब्धि'ने प्रभाशनो खेड लेह मान्यो छे.) प्रत्यक्षज्ञान नाभाव उपलब्धेः - न्या. सू० २।२८
उपलब्धिसम पु. ते नामनो न्यायशास्त्र प्रसिद्ध भति नामनो खेल घोष. यथा- निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः-गौ० ५११-२७
उपलब्ध त्रि. (उप+लभ्+तृच्) भेणवनार, भएानार, पामनार, पु. ज्ञाननो साश्रय, खात्मा. उपलभेदिन् पु. ( उपलं भिनति भिद् + णिनि) पथ्थरने પણ તોડી નાંખનાર એક જાતનું વૃક્ષ. उपलभ्य त्रि. (उप+लभ् + कर्मणि यत्) भेजववा योग्य, જાણવા યોગ્ય, પામવા લાયક - आरम्भसिद्धौ समयोपलभ्यम्-रघु०
उपलम्भ पु. ( उप+लभ्+घञ्+मुम् च) ज्ञान, साल, प्राप्ति, - अस्मादङ्गुलीयोपलम्भात् स्मृतिरुपलब्धाश० ७ भेजववु, भेवु, भएावु - ज्ञातौ सुतस्पर्शमुखोपलम्भात् - रघु० १४ ।२.
उपलम्भ्य त्रि. (उप + लभ्+ पत्+मुम्) उत्तम प्रकारे
મેળવવા યોગ્ય, ઉત્તમ પ્રકારે જાણવા યોગ્ય. उपलम्भतस् अव्य. (उपलम्भ + तसिल्) ज्ञानथी, सालथी. उपला स्त्री. ( उप + ला+क+टाप्) स.४२. उपलालन न. (उप लल् णिच् ल्युट् ) साउ ४२, प्यार ४२वो.
उपलालिका स्त्री. ( उप लल् ण्वुल् इत्वम्) तृषा. उपलिङ्ग न. ( उपमितं लिङ्गेन अवा० स० ) अपशुन, अनिष्टस्य लक्ष्म्य वगेरे उपद्रव - केनचिदुपलिङ्गानि गायता - हर्ष० ५. उ०
उपलिप्सा स्त्री. (उप लभ् सन् अ टाप्) भेजववानी ईच्छा.
उपलेख पु. ( उप लिख घञ्) प्रातिशाख्योभां खवेजायेस વ્યાકરણની રચના.
For Private & Personal Use Only
www.jainelibrary.org