________________
उपताप–उपदेव]
उपताप पु. ( उप अधिक्ये+तप् + आधारे घञ्) उतावण, संताप - विवक्षितं ह्यनुक्तमुपतापं जनयति- शा०, अशुभ, पीडवु, दुःख हे यो वनस्पतीनामुपतापो बभूवकौशिकसूत्र १३५, रोग.
उपतापक त्रि. (उप आधिक्ये+तप् + णिच् + ण्वुल्) संताप ઉપજાવનાર.
उपतापन त्रि. (उप आधिक्ये+तप्+ णिच् + ल्युट् ) उपरनो अर्थ दुख..
उपतापिन् त्रि. ( उप आधिक्ये + तप् + णिनि) संताप
पामेस, रोगी, गरमी अगर पीडाने सहन हरनार उपतारक त्रि. ( उप + तृ+ णिच् + ण्वुल् ) तारनार, उपतिष्य न. ( उपगतं तिष्यम्) पुष्य नक्षत्रनी समीप આવેલ પુનર્વસુ નક્ષત્ર, આશ્લેષા નક્ષત્ર. उपतीर अव्य. ( तीरस्य सामीप्यादौ) तीरमां तीरनी पासे, सामीप्यादी आद्युदात्तता एवम् उपतूल, उपमूल, उपशाल इत्यादि तत तत्सामीप्यादी अव्य. अव्ययी भावे आद्युदात्तं च ।
उपतीर्थ न ( उप तृ थक्) सरोवरनो डिनारी, नहीनो अंडी, नकडनी अहेश..
शब्दरत्नमहोदधिः ।
उपतैल त्रि. (उपगतस्तैलं अत्या० स० ) भेजे तेलनु
भर्हन यु होय ते, तेल, योपडेल.उपत्यका स्त्री. (उप+भवार्थे त्यका त्यकनो निषेधात् नात इत्वम्) पर्वतनी पासेनी भूमि-तजेटी- मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यका - रघु० ४।४६, एते खलु हिमवतो गिरेरुपत्यकारण्यवासिनं संप्राप्ताः श० ५ उपदंश पु. ( उप + दंश् + कर्मणि घञ्) भद्यपानमा प्रीति उपभवनार खेड लक्ष्य द्रव्य - अग्रमासोपदंशं पिब नवशोणितासवम्-वेणी० ३, (भावे घञ्) ६शवु, ४२३वु, (करणे घञ्) लक्ष्य द्रव्यनुं डोई साधन, सरगवी, खेड भतनुं आउ, गुह्येन्द्रियनो भेड रोग, यांहीनों रोग, गरमीनो रोग.
उपदंशन न. ( उप दंश् ल्युट् ) प्रसंग, प्र२. उपदंशित न. ( उप दंश क्त) अडरए बतावतो उसेज डवो..
उपदर्शक त्रि. ( उप + दृश् + णिच् + ण्वुल्) जतावनार, हेजाउनार, पासे रहीने भेनार, साक्षी (पु.) द्वारपास, मार्गदर्श, साक्षी.
उपदश त्रि. ( दशानां समीपवर्त्तिनः ) ६शनी संख्यानी પાસે રહેલ નવ અને અગિયારની સંખ્યા.
Jain Education International
४०७
उपदा स्त्री. ( उप + दा + अङ) सांय, लेट लेट अथवा वांथ आपवानुं द्रव्य-उपदा विविशुः शश्वत् नोत्सेकः कौशलेश्वरम्-रघु० ४।१० (त्रि. उप + दा + कर्त्तरि क्विप्) भेट अथवा छान आपनार, नभ्रा आपनार प्रत्यर्यं पूजामुपदाच्छलेन - रघु० ७।३० उपदातृ त्रि. ( उप दा तृच्) हेनार, छाता. उपदान न. ( उप भावे ल्युट्) भेट, सांय. उपदानक न. ( उप भावे स्वार्थे कन् ) उपरनो अर्थ हुआ. उपदानवी स्त्री. ते नामनी खेड छानव उन्या. उपदिका स्त्री. (उपेत्य दीयते खण्ड्यते उप + दो स्वार्थे क )
વંદા નામનો એક છોડ, એક કીડો.
उपदिश अव्य. (दिशः दिशोः वा समीपं अच्) हिशामां
हिशानी पासे, जे हिशानुं सभीपपाशु (स्त्री. दिशौ उपगता) जे हिशानी वय्येनो भूगो - आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा भा. व. अ. १७१. उपदिश अव्य. (दिशी उपगता) जे हिशानुं सभीपपशु, દિશામાં. (પુ.) શિશુપાલનો ભાઈ, વસુદેવનો ભાણેજ खेड रा.भ.
उपदिशा स्त्री. (उपगता दिशाम् उपदिश्+टाप्) . દિશાની વચ્ચેનો ખૂણો, જેમ-ઐશાની, આગ્નેયી, નૈઋતી उपदिश्य अव्य. ( उप + दिश् + ल्यप्) उपद्देश डरीने. અને વાયવી. (त्रि. उप + दिश्+ यत्) जे हिशानी वरचे खुशामां थनार, विधिशाभां थनार.
उपदिष्ट त्रि. ( उप + दिश् + क्त) ने उपदेश अर्थोडोय
ते उपदेश इरेल, उपदेशथी भावेस. उपदी स्त्री. ( उपेत्य दीयते खण्ड्यते उप+दो घञर्थे क)
વંદા નામનો એક છોડ, એક કીડો. उपदीक्षिन् पु. ( उपगतो दीक्षिणं सामीप्येन) यज्ञभां
જેણે દીક્ષા લીધી હોય તેની પાસે રહેલ. उपदृश् त्रि. ( उप + श् + क्विन्) उपर रहने भेनार साक्षी सूर्य-चंद्र वगेरे.
उपदृशद् अव्य. (द्दशद: सामीप्यादी) पथ्थरनी पासे. उपदेव पु. ( उपगतो देवम् साद्दश्येन) ते नामनो खेड
દેવક રાજાનો પુત્ર, દેવ જેવા સામર્થ્યવાળા યક્ષ, पिशाय वगेरे हेव - उपदेवताश्च दश, यथाह अमरः - विद्याधरोऽप्सरो यक्षो रक्षो गन्धर्व किन्नरौ । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ।।
For Private & Personal Use Only
www.jainelibrary.org