________________
४०६ शब्दरत्नमहोदधिः।
[उपजप्य-उपतप्तृ उपजप्य त्रि. (उप+जप्+कर्मणि अर्थेि यत्) मे | उपजीविन् त्रि. (उप+जीव+णिनि) माश्रित, इनो
કરવા યોગ્ય, ફોડવા યોગ્ય, અંદર અંદર ફાટફૂટ २.य. दा. वनर, अनुय२- भीमकान्तैनूपगुणैः કરવા લાયક.
स बभूवोपजीविनाम्-रघु० १।१६; - धुतोपजीव्यस्मिउपजरस अव्य० (जरायाः समीपम्+अच् जरसादेशश्च)
मृच्छ० २ વૃદ્ધાવસ્થાની સમીપ.
उपजीव्य त्रि. (उप+जीव्+ण्यत्) माश्रय, आधार, उपजला स्त्री. (उपगता जलम् अत्या. समा) यमुना
मावि भाटे माश्रय ७२५८ योग्य. -सर्वेषां नहीनी. पासे. आवेदी. मे नही. -जलां चोपजलां
कविमुख्यानामुपजीव्यो भविष्यति-महा०, २४... चैव यमुनामभितो नदीम्-भा. व. १३. अ. उपजल्पन न. (उप जल्प् ल्युट) वात, वातयात...
उपजोष पु. (उप+जुष् प्रीतौ+घञ्) प्रीति- यथोपजोषं उपजल्पिन् त्रि. (उप+जल्प+णिनि) 6५हेश5, 6५श
सर्वश्च जनश्चिक्रीड भारत ! -महा० १, सेवन. આપનાર.
उपजोषम् अव्य. (उप+जुष् वा अम्) प्रीति, प्रत्या, उपजाति स्त्री. ते नामनो में छ.
४i . तेवो भो ४२वी- आश्वासयित्वा च चमूं उपजानु अव्य. (जानुनः समीपम्) यानी. पा.,
महात्मा निवेशयित्वा च यथोपजोषम् -रा० २।८९।२२ -भीष्मो धनुष्मानुपजान्वरत्निः-भट्टिः ।।
भौन, युपहीही. (उप सामीप्ये जोषम् मौनम्) उपजानुक त्रि. (जान्वोः समीपम्, स्वार्थे कन्) ढीयनी સમીપપણામાં મૌન. पा. -पाणी यस्योपजानुको-भट्टिः ।।
उपज्ञा स्त्री. (उप+कर्मणि उप+ज्ञा अङ्) 5. ५हेश उपजाप पु. (उप+जप्+घञ्) धीमेथी नम 3j, વિના પોતાની મેળે પ્રથમ જાણવામાં આવે છે. -
ભેદ, ફોડવું, ફાટફૂટ કરવી તે, દ્વેષનાં બીજ વાવીને अथ प्राचेतसोपज्ञं रामायणमितस्ततः-रघु० १५।६३, 54ह भाटे 6तति ४२ai - उपजापः कृतस्तेन
प्रथम. यन. -पाणिन्युपशं व्याकरणम्-सि. कौ. ५i तानाकोपवतस्त्वयि-शिशु० २१९९, धीमे स्व.रे. ४५- |
કદી ન કર્યો હોય એવો વ્યવસાય ઊભો કર્યો તેतेषु तेषु चाकृत्येषु प्रासरन् परोपजापाः-दशकु०
लोकेऽभूद् यदुपज्ञमेव विदुषां सौजन्यजन्यं यशःउपजापक त्रि. (उप+जप्+ण्वुल्) मे ५बना२, 12y2
मल्लिनाथटीकामुखम् ।। २८२, शेउना२. उपजापसह त्रि. (उपजापं भेदं सहते सह् + अच्) मेह
उपज्ञात त्रि. (उप+ज्ञा+क्त) आईना 6५१२ विना પાડવા યોગ્ય. ફાટફૂટ પાડવા યોગ્ય.
પોતાની મેળે પ્રથમ જાણેલ. उपजिगमिषु (त्रि.) ५से. ४वानी. ६२७८६८५ो
उपज्योतिष न. (उपगतं सादृश्येन ज्योतिषम्) नीचैर्वास्यत्युपजिगमिषोः-मेघ० ४४.
જ્યોતિષશાસ્ત્રને અનુસરનાર ગણિત વગેરે શાસ્ત્ર. उपजिहा स्त्री. (उपगता ऊर्ध्वमखी जिह्वा यस्याः) मे | उपढौकन न. (उप+ढौक, भावे ल्युट) सन्मानमयों
Ld0. 51131, 430- तादृगेवोपजिह्वा तु जिह्वाया 6५७२, भेट घर, भू, भेट भूवान द्रव्य, न.४२. उपरि स्थिता-वाभटः; 'सुश्रुतम मतदावेद तनामनी उपतन्त्र न. (उपगतं तन्त्रम् अत्या. स.) शिवीत. એક મુખરોગ, એક જાતનો કીડો.
તંત્રશાસ્ત્ર સરખું સિદ્ધર્ષિ વગેરેએ રચેલ એક પ્રકારનું उपजितिका स्त्री. (इवार्थे कन्) 6५२नो अर्थ हुमो..
तंत्रशास्त्र.. -यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते । आशु
उपतप्त त्रि. (उप अधिक्ये+तप्+क्त) तपे.स., संताप संजनयेत् शोथं ज्ञायतेऽस्योपजिबिका-चरके १८. अ.
पामेल -स्मरोपतप्तोऽपि भृशं न स प्रभुः- नैष०. उपजीव त्रि. (उपगतो जीवम् जीधनम्) ®वनने प्राप्त
(न.) संत५. थये.
उपतल्प पु. (उप तल प) 6५ मामन सी.२७., मे. उपजीवक त्रि. (उप+जी+ण्वुल) ५।२४ 6५२. वना२, -जातिमात्रोपजीविनाम्-मनु० १२।११४, पोतान. वन
પ્રકારનો લાકડાનો બાજોઠ. तरी बीना आश्रय सेना२ - नानापण्योपजीविनाम्
उपतप्तृ त्रि. (उप+तप्+भावे तृच्) संता५. 64%वना२
રોગ વગેરે. -मनु० ९।२५७, आर्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org