________________
४०८
उपदेवी स्त्री. ते नामनी वसुदेवनी खेड पत्नी, विद्याधर વગેરેની સ્ત્રી, પિશાચ વગેરેની સ્ત્રી. उपदेश पु. ( उप+दिश्+घञ्) (पहेश, शिषामा, हित - उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये - हितो० मित्र०, प्रवर्त्त वाय, ते नामनी खेड दीक्षा, આદ્યોચ્ચારણ.
उपदेशक त्रि. ( उप + दिश् + ण्वुल् ) उपदेश ४२नार गुरु. उपदेशन न. ( उप दिश् ल्युट् ) शिक्षा आय. उपदेशसाहस्री स्त्री. ते नामनो खेड वेहान्त ग्रंथ. उपदेशिन् त्रि. ( उपदिशति उप + दिश् + णिनि) उपदेश
४२८८२ - गतानुगतिको लोकः कुट्टिनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ।। हितो० मित्र०
उपदेश्य त्रि. ( उप + दिश् + कर्मणि ण्यत्) उपदेश ४२वा યોગ્ય, શિખામણ આપવા યોગ્ય.
उपदेष्टृ पु. ( उप + दिश् + तृच्) भनो उपदेश आपनार चत्वारो वयमृत्विजः स भगवान् ગુરૂ આચાર્ય कर्मोपदेष्टा हरिः -वेणी० १ । २३, - तथोपदेष्टारमपि पूजयेच्च ततो गुरुम् । न पूज्यते गुरुर्यत्र नरैस्तत्राफला क्रिया तिथ्यादितत्त्वम् । (त्रि.) उपदेश आपनार उपदेष्टाऽनुमन्ता च लोके तुल्यफलौ स्मृतौआह्नितत्त्वम् ।
शब्दरत्नमहोदधिः ।
-
उपदेह ५. (उपदिह्यते उपचीयतेऽनेन उप + दिह्+घञ्) गंडभाण, सोभ वगेरेथी शरीरनी वृद्धि, सवु, भलभ, लेप उरखो, वींटवु, याहर, ढांडा, चित्रा ४२ देहोपदेहात् किरणैर्मणीनाम् - नै० १० १९७ उपदेहिका स्त्री. ( उपदेहो - वृद्धिरस्ति यस्याः उपदेह + ठन् ) खेड भतनो डीडी, उधे (हीम).
उपदोह पु. ( उपदुह्यतेऽत्र उप + दुह् + आधारे घञ्) घोडवानुं પાત્ર, ગાયના આંચળનો અગ્રભાગ.
-
उपद्रव पु. ( उप+दु+भावे घञ्) उत्पात, रोगारंभ विहार, डानि पुंसामसमर्थानामुपद्रवायात्मनो भवेत् कोपः पञ्च० १।३२४, सभ - व्याधेरुपरि यो व्याधिरुपद्रव उदाहृतः, - सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः हारीतः २. अ० धातुना विषभपशाथी શરીરમાં પેદા થયેલ વિકાર, સામવેદનો છઠ્ઠો ભાગ -छा० २१८२, नुडसान अन्नस्योपद्रवं पश्य भृतो हि किमशिष्यति
रा० २।१०८ ।१४
Jain Education International
[उपदेवी- -उपधारण
उपद्रष्टृ त्रि. ( उप + दृश् + तृच्) भेनार, उपर रहने भेनार, साक्षी - उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः गीता १३ । २२.
उपद्रुत त्रि. ( उप + द्रु+क्त) उपद्रव पाभेल. उपद्वारम् (द्वारस्य समीपम्) पाछणनो ६रवाभे. उपधर्म पु. ( उप-हीने, हीनो धर्मः) अप्रधान धर्म, गौरा धर्म, डीएशो धर्म.
उपधा स्त्री. ( उप + धा+अङ्) स्थापक, भूडवु, परीक्षा ४२वी - धर्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः । उपेत्य धीयते यस्मादुपधा परिकीर्तिता ।। उपधि, छन्, 542, उपाय -अयशोभिरालोके कोपधा मरणादृते शि० १९/५८, उपान्त्य अक्षर. उपधा (जुहो० उभ० ) हगो हेवो.
-
उपधातु पु. ( उप-साद्दश्ये) सुवर्श भाक्षिक वगेरे.सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रातिश्च सिन्दूरं च शिलाजतु ।। शरीरमां રસ વગેરે સાત ધાતુઓમાંથી થના૨ ધાવણ વગેરે उपधातु - स्तन्यं रजश्च नारीणां काले भवति गच्छति । शुद्ध मांसभवस्नेहः सा वसा परिकीर्तिता ।।, स्नेहो दन्तास्तथा केशास्तथैवोजश्च सप्तमम् । इति धातुभवा ज्ञेया एते सप्तोपधातवः || उपधान न. ( उपधीयते शिरोऽत्र उप+धा आधारे ल्युट् ) जोशी - सोपधानां धियं धीराः स्थेयसी खट्टयन्ति ये । - शिशु० २७७ - पट्टोपधानाध्यासितशिरोभागेनकाद० । विपुलमुपधानं भुजलता भर्तृ० ३।७९, साडांना टुडाखो -पाशोपधाना ज्यातन्त्रीम् महा० ४ | ३५ | १६ |
उपघानीय न. (उपधीयते शिरस उपरि उप+था+कर्मणि
अनीयर्) जोशी, तडियो. (त्रि. उपधीयते शिरस उपरि उप + धा+कर्मणि अनीयर् ) सभीपमा राजवा योग्य (न.) तडियो, गाधीखोनां जिछानां उपधाभूत त्रि. ( उपधया भूतः) अप्रामाशिङ सेवड. उपधाभृत त्रि. ( उपधया उपाधिना भृतः ) राभ वगेरेनो એક પ્રકારનો કર.
उपधायिन् त्रि. ( उपदधाति शीर्षभागे उप + धा + णिनि स्त्रियां ङीप्) भस्तs नीचे खोशीला तरी भुङनार • उपाधायिनी .
उपधारण न. ( उप+धृ+ णिच् ल्युट् ) धारा ४२, સારી રીતે ચિંતન કરવું, ઉપર રહેલી વસ્તુનું અંકુશ વગેરેથી આકર્ષણ.
For Private & Personal Use Only
www.jainelibrary.org