________________
३९८ शब्दरत्नमहोदधिः।
[उन्नद्ध-उन्मत्त उन्नद्ध त्रि. (उत्+नह+क्त) लाये. मांस, 6-32, 6A | उन्निद्रक न. (उद् कन्) 11३3tl, I. २३ त.
-जह्यस्रतेज उन्नद्धमत्रज्ञोऽस्यत्रतेजसा-भा. स्क० १ | उत्रिद्रता स्त्री. (उन्निद्रस्य भावः तल्) निद्रा२लित, उन्नमन न. (उद्+नम्+ल्युट) नति, यु. ४२j, 'सुश्रुत' | विस्व२५j, २३di, and २३ ते... નામના વૈદ્યક ગ્રંથમાં કહેલ એક યંત્ર કર્મ, ઉંચાઈ, उनिद्रत्व न. (उन्निद्रस्य भावः त्व) 6५२न. म. हुमो. या५.
उन्नीत त्रि. (उद्+नी+क्त) 2. 4. वायद, वित उन्नमित त्रि. (उद्+नम्+णिच्+क्त) मनत, यु ७२८,
634 -अथ प्रयत्नोन्नमितानमत्फणैः -शिशु० १।१४. | उन्नेतृ त्रि. (उद्+नी+तृच्) 2. 45 ना२, ४८पना उनम्र त्रि. (उद्+नम्+रन्) उन्नत, ये-नमेल- २॥२. (पु.) सो विमान. 1.5 वि.४.
उन्नम्रताम्रपटमण्डपमण्डितं तत्-शिशु० ५।३१ उन्नेत्र त्रि. (उन्नेतृ+अण्-न वृद्धिः) नेतात्वि४ संधी. उन्नय पु. (उद्+नी+अच्) का वगैरेमाथी. ५५0 अय, | उन्नेय त्रि. (उद्+ने+यत्) 12. 4.६०४१योग्य, पना ये से, साहश्य, समता, 1250.
કરવા યોગ્ય, તર્ક કરવા યોગ્ય, સાદશ્યના આધારે उन्नयन न. (उद्+नी+ल्युट) वितई, थे. से, मे. જે અનુમાન કરવા કે નિર્ણય કરવા માટે યોગ્ય
तन पात्र. (त्रि. उन्नमितं नयनं यस्य) या ४२८॥ डोय ते. नेत्रवाणु - तेष्वेवोन्नयनमभ्यभिसोमानुनयन्तीति श्रुतेः उद्बर्हण न. (उद्+ बर्ह + ल्युट) भूगमाथी. 62.50. ing, -कात्यायने २२।१०।५
ઊંચે ધારણ કરવું. उन्नस त्रि. (उन्नता नासा यस्य अच् नसादेशः) य उद्वर्हित त्रि. (उद्+बृह+क्त) भूगमथी. 630 नide, ___नवाणु -उन्नसं दधती वक्त्रम्-भट्टिः ४।१८.
ये जेयेस. त्र. (उत नह ल्यट) समत. जलाडित| उन्मज्जक त्रि. (उद+मस्ज+ण्वल) ५५0 को३ 6५२ धन. विनान -मत्संश्रयस्य विभवोन्नहनस्य नित्यम् તરનાર. (૫) કંઠ સુધી જળમાં રહી તપ કરનાર -भाग० ११।१।४
तापस. उन्नाद पु. (उद्+नद्+घञ्) यो. श६, Balsale, | उन्मज्जन न. (उद्+मस्ज्+ल्युट) ५. वगैरे 6५२
BBयारी, यो अवा४ - शरभोन्नादसंजुष्टं तर, २ न.5mg- सलिलोन्मज्जतमुज्झति नानामृगनिषेवितम् -भा० व० १५८ अ०; दृष्टाना । स्फुटम्-नैषध० એક પુત્રનું નામ.
उन्मणि पु. (उद् नी ण्यत्) स.पाटी. ७५२ ५७\ रत्नउन्नाभ पु. (उन्नता नाभिर्यस्य अच्) ते. नामनी में गिरयो बिभ्रदुन्मणीन्-भाग० १०।२७।२६
सूर्यवंशी. २0% -उन्नाभ इत्युद्गतनामधेयः- रघु० उन्मण्डल न. (उल्लग्नं मण्डलम्) हिवस त्रिना वधा। उन्नाभि त्रि. (उन्नता नाभिर्यस्य) यी नामिवाणु, दुईj. घटाउनु साधन, भंउसनो मेह. (त्रि.) 82 भंगवाणु.
(पु. स्त्री. उन्नता नाभिः) यी दु था. नामि. उन्मण्डलकर्ण पु. (उल्लग्नं मण्डलं कर्णे यस्य) छाया उन्नाय पु. (उद्+नी+घञ्) ये 45 °४, वित5, ઉપરથી દિવસ જાણવા માટે ઊંચે મંડળમાં રહેલ
अय्यय -उन्नायानधिगच्छन्तः प्रद्रावैः वसुधाभृताम्- સૂર્યનું છાયાકરણ. भट्टिः ७।३७
उन्मण्डलनृ पु. (शङ्कु उल्लग्नं मण्डलं नरि) सक्षन उन्नायक त्रि. (उट+नी+ण्वुल्) 2. 45 ४२, विमा ક્ષેત્ર જાણવા માટે ઉન્મષ્ઠલ શંકુ. २ना२.
उन्मण्डलशङ्कु (पु. उल्लग्नं मण्डलं शङ्कुः) 6५२नो उन्नाह पु. (उद्+नह+घञ्) यूं उसने iuj, धृष्टता, अर्थ मो. त५, सन२. (न.) si®.
उन्मत्त पु. (उद्+मद्+क्त) धतूरी- उन्मत्तमासाद्य उन्निद्र त्रि. (उद्गता निद्रा यस्य) वि.स. ५.मे.ल., निद्रा हरः स्मरश्च-नै० ३९।८, भुन्६ वृक्ष. (त्रि.) iडु,
२रित- तामुनिद्रामवनिशयनां सौधवातायनस्थाम्-मेघ० પાગલ, ગ્રહ કે ભૂતના વળગાડવાળું, ઉદ્ધત, નશામાં ८८; ते४२वी, हेहीप्यमान- उन्निद्रहेमनवपङ्कज- ययू२, ६८३ पाना२, अत्यंत महोन्मत्त - मदोन्मत्तस्य पुञ्जकान्ती-भक्ता०, -नीत्वा निर्भरमन्मथोत्सवर- भूपस्य कुञ्जरस्य च गच्छतः-पञ्च, - उन्मत्तानां च सैरुन्निद्रचन्द्र क्षपाः -कलि०
या गाथा शिशूनां चेष्टितं च यत्-मलमासतत्त्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org