________________
हुमो.
उन्मत्तक-उन्मान] शब्दरत्नमहोदधिः।
३९९ उन्मत्तक पु. (उन्मत्त इव कन्) 0.5 तनो तपस.. | उन्मनी स्री. (उन्मनस्+ङी पृषो०) योगाना मननी
(त्रि. उन्मत्तस्यार्थे कन्) उन्मत्त १०६ हु.. मे. तनी अवस्था, क्षुल्यता, लेयेनी... उन्मत्तकीर्ति त्रि. (उन्मत्ता कीर्तिर्यस्य) उन्मत्तोम नी. | उन्मनीभू (भ्वा० पर०) उत्तेति थj, क्षुब्ध था. ખ્યાતિ છે તે.
उन्मन्थ पु. (उद्+मन्थ्+भावे घञ्) वध, ना, भारी उन्मत्तता स्त्री. (उन्मत्तस्य भावः तल्) 6मत्त. ___, भथी. नाuj, पास, पासी नug. उन्मत्तत्व न. (उन्मत्तस्य भावः त्व) ५२नो माथ उन्मन्थन न. (उद्+मन्थ्+ल्युट्) alag, भय, हुमो.
- વલોવવાનું સાધન રવૈયો, મારી નાખવું વગેરે. उन्मत्तगङ्ग अव्य. (उन्मत्ता उद्धता गङ्गा यत्र) ते नामनी । उन्मयूख त्रि. (ऊनि मयूखानि यस्य सः) ५शमान, हेश.
हाप्तिागो -उच्चैरशोकतरुसंश्रितमुन्मयूखम् । उन्मत्तगीत त्रि. (उन्मत्तेन गीतम्) is८ मासे. २॥ये, भक्ता०२८ પાગલ માણસનો બકવાદ,
उन्मन न. (उद्+मृद्+ल्युट) योग, यस, वायुने. उन्मत्तप्रलपित त्रि. (उन्मत्तेन प्रलपितम्) 6५२नो. अर्थ વ્યવસ્થિત કરવા માટેનો “સુશ્રુત પ્રસિદ્ધ એક વ્યાપાર,
મર્દન કરવાનું સાધન, માલિશ કરવા માટે સુગંધિત उन्मथ त्रि. (उद्+म+भावे ल्युट्) भथी. नामनार, (त). ચોળી નાંખનાર, મારી નાખનાર.
उन्मा स्त्री. (उद्+मा+अ) | भा५, तोuj. उन्मथन न. (उद्+मथ्+भावे ल्युट्) भथी. नing, उन्माथ पु. (उन्मथ्यतेऽनेन उद्+मथ्-करणे घञ्) ४२५८
4alaj- कूर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे-भाग० વગેરેને બાંધવા માટે મૂકેલું એક ફૂટ યંત્ર, ફાંસલો, ११।४।१८, योगी नinj, म.न. ४२j, भारी नाम, वहीवान. laj -प्रभो ! मद्बाणानां क इव -अन्योऽन्यसुतोन्मथनात्-रघु० ७।५२, 'सुश्रुत' ग्रंथ भुवनोन्माथविधिपु-प्रबोध०, भारी urg, यातना, प्रसिद्ध मे. यंत्र- विपक्षचित्तोन्मथना नखवणाःकिरा०
उन्माद पु. (उद् + मद्+घञ्) . तनो भानस. रोग, उन्मथित त्रि. (उद्+मथ्+भावे क्त) मथी. मेरा, i3५५५, 6न्मत्त५- चिन्ता सम्मोह उन्मादः ચોળી નાંખેલ, ઘસી નાંખેલ.
कामशोकभयादिभिः -सा० द० ३०, -मदयन्त्युद्धता उन्मद त्रि. (उद्गतो मदो मत्तताऽस्य) महवाणु, ने. दोषा यस्मादुन्मार्गमास्थिताः । मानसोऽयमतो
भ६ थयोडोयते, भ६ 6त्पन्न ३ तेवू- मधुकराङ्गनया व्याधिरुन्माद इति कीर्तितः ।। -गारुड० १९९ अधि०, मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे- शिशु० ६।२०, -या विप्रलम्भमहापत्तिपरमानन्दादिजन्माऽन्य-उदीरयामासुरिवोन्मदानाम्-रघु० २९
स्मिन्नन्यावभास उन्माद:- रस०. (त्रि.) पागल, डु, उन्मदन त्रि. (उद्भूतो मदनोऽस्य) ने आम पे थयो । એક વ્યભિચારી ભાવ. ___डोय. त- तदाप्रभृत्युन्मदना पितुर्गृहे-कुमा० ५५५ । उन्मादक पु. (उद्+मद्+णिच्+ण्वुल्) ९ जनाव उन्मदिष्णु त्रि. (उन्मद्+ताच्छील्ये इष्णुच्) उन्मादी भूना२ धंतू वगैरे.
સ્વભાવવાળું, ગાંડું, નશામાં ચકચૂર, જેણે મદિરા | उन्मादन पु. (उद्+मद्+णिच्+ल्युट) ते नमर्नु पी. डोय ते, ने. (थान.) भ६ अरती होय ते. કામદેવના પાંચ બાણો પૈકીનું એક બાણ, ગાંડા उन्मनस् त्रि. (उद्भ्रान्तं मनोऽस्य) 8.381वाणु, उत्त , | अनावी. हे त. (त्रि.) बनावा भूना२.. पीठे स्थणे मानवाणु, उथ्य मनवाणु, क्षुब्ध, मेथेन- | उन्मादवत् त्रि. (उन्मादोऽस्त्यस्य मतुप् मस्य वः) पयोधरेणोरसि काचिदुन्मनाः-कि० ८।१९
6माहवाणु, डु, ५une. उन्मनस्क त्रि. (उद्भ्रान्तं मनो यस्य कप्) वियोगथी. उन्मादिन् त्रि. (उद्+मद्+णिनि) उन्मत्त श६ मी.
स, मातुर, उत्सु. 6५२नो साथ. हुमो. | रक्षेदुन्मादिनं यत्नात्-सुश्रु० उन्मनायते (ना. धा. आ.) बेयेन थj, मनमा क्षुल्य | उन्मान न. (उद्+मा+भावे ल्युट) तlai, sizei, यु थ.
। प्रमा, ५g, tuj. (पु.) दो सेटमु, मे, भा५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org