________________
उद्वेग-उन्नती]
शब्दरत्नमहोदधिः।
३९७
याः पृथिवीं पयसोन्दन्ति । उन्दरु पु. ( उन्द् + उरु) ३६२.
उद्वेग पु. ( उद् + विज्+घञ्) व्याडुन वित्तपशुं | उन्द् (रुधा० पर० सक० सेट् उनत्ति) भींव पसाज-संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम्-सा० द० ३. परि०, विरहथी उत्पन्न थनार छुःमनुं उपर खाववु, अंटाजो, भय, त्रास - मनोभिः सोद्वेगैः प्रणयविहितध्वस्तरुचयः-किरा०; –शान्तोद्वेग - स्तिमितनयनं दृष्ट भक्तिर्भवान्या - मेघ० ३६, (न.) खेड भतनुं इज्, सोपारी. (त्रि. उद्गतो वेगो यस्मात्) वेगवानुं, वेग विनानुं, निश्चल, सही ४नार.
उन्दुर पु. ( उन्द् + उर उरु वा ) ६२. उन्दुरकर्णी स्त्री. (उन्दुरस्य कर्ण इव पर्णमस्याः) G४२४-नी नामनी वनस्पति - उन्दुरकर्णी.
उन्दूरु पु. ( उन्द् + उरुः ) ६२. उन्दूरुश्चान्त्ररहितं तेन वातघ्नकल्कवत् -वाभटे ९. अ०
उद्वेजन त्रि. (उद्+विज् भावे ल्युट् ) उद्वेग - परदाराभिमर्षेषु प्रवृत्तान् नृन् महीपतिः । उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत् ।। - मनु० ८ । ३५२. पु. शब्द दुख.. उद्वेजनीय त्रि. (उद्वेजन+छ) उद्वेग डरना, जोसवु वगेरे - उद्वेजकः
उद्वेजित त्रि. (उद् + विज् + णिच् + क्त) वेग पाभेल, अंटाजेस - उद्वेजिता वृष्टिभिराश्रयन्ते - - कुमा० उद्वेदि त्रि. (उन्नता वेदिर्यत्र) अंथी वेहीवाणुं, अंगी सोलीवाणुं विमानं नवममुद्वेदि चतुःस्तम्भप्रतिष्ठितम् - रघु० १७।९
उद्वेप पु. ( उद् + वेप् + भावे घञ्) अत्यंत प, घुभरो. (त्रि. उद्+वेप्+भावे अच्) पनार, थरथरनार, अत्यंत स्पेस, भेल.
उद्वेल त्रि. (उत्क्रान्तः वेलाम्) वेणाने सोनंगी गयेस, भर्याधाने वटी गयेस, पोताना अंहाथी जहार अमटीने वहेतुं ( पाएगी ).
उद्वेल्लित (उद् वेल्ल् क्त-भूत क० कृ०) हसावेसुं उद्यानेसुं. (न.) साव, छान.
उद्वेष्टन न. (उद्+वेष्ट्+ ल्युट्) वींटवु, हाथ पग बांधवा, भेटवु, आलिंगन, पीठ अगर दुसासोभां (पीडा). (त्रि. उद्गतं वेष्टनात्) भेनां बंधन छूटी गयां होय તે. જેણે બંધન છોડી નાખ્યું હોય તે कयाचिदुद्वेष्टनवन्तमाल्यः - रघु० ७/५७ उद्वेष्टनीय त्रि. (उद् वेष्ट् अनीय) बंधनमांथी छोउवा पात्र - आद्ये बद्धा विरहदिवसे या शिखादाम हित्वा, शापस्यान्ते विगलितशुचा तं मयोद्वेष्टनीयम् - मेघ० ९३ उद्बोढृ पु. ( उद् + वह् + तृच्) परगनार, पति. उधस् न, खाउ, खांयण - ऊधस् शब्द ओ. उधस् (क्र्या.० पर० अक० सेट् उध्रस्नाति-) वीशवु, ( चुरा० उभय० सक० सेट् उध्रसयति-ते) वीएशवु, ये इंडवु.
Jain Education International
उन्न त्रि. ( उन्द् + क्त) लीनु झरेल, पसाजेल, ध्याजु. उन्नत त्रि. (उत्+नम् + क्त) युं स्थितः सर्वोन्नतेनोव
क्रान्त्वा मेरुरिवात्मना - रघु० १ १५, भोटु -उन्नतेन स्थितिमता धुरमुद्वहता भुवः कुमा०, ओ४स्वी, उसासभयु - समाधाय समृद्धिभिः कर्मसिद्धिभिरुन्नताः - रा० ५ /६१।५, (न. उत्+नम् + क्त) हिवसनुं भाष भरावा माटे साधनभूत खेड उपाय -दिवसस्य यद्गतं यच्च शेषं तयोर्यदल्पं तदुन्नतसंज्ञं ज्ञेयम् - सिद्धान्तशिरोमणौ, उन्नयन, उन्नति.
उन्नतकाल पु. ( उत्+नम् + क्त) छाया उपरथी वजत જાણવાનું સાધન એક ક્રિયા.
उन्नतकोकिला स्त्री. खेड प्रहारनुं वाद्ययंत्र. उन्नतचरण त्रि. (उन्नतौ चरणौ यस्य) भयं४२. उन्नतचेतस् त्रि. (उन्नतं चेतः यस्य) भोटा भनवाणुं. उन्नतता स्त्री. (उन्नतस्य भावः तल) याई, मोटाई. उन्नतत्व न. ( उन्नतस्य भावः त्व) उपरनो अर्थ दुख. उन्नतनाभि त्रि. (उन्नता नाभिर्यस्य) अंशी नाभिवाणुं. उन्नतशिरस् त्रि. (उन्नतं शिरो यस्य) अहंमन्य गर्विष्ट. उन्नता स्त्री. (उन्नत +टाप्) अंथी-मोटी स्त्री. उन्नतानत न. (उन्नतं च तदानतं च) युं-नीयुं स्थान, सुंदर वगेरे विषम.
उन्नति स्त्री. (उद् + नम्+ क्तिन्) वृद्धि, ६५ स्तोकेनोन्नतिमायाति स्तोकेनायात्वधोगतिम् - पञ्च० १ १५०, यढती, समृद्धि - वक्षोजौ करिकुम्भ-विभ्रमकरीमत्युन्नति गच्छतः सा० द० ३. परि० ગરુડની પત્ની, જે ધર્મને પરણી હતી તે દક્ષ રાજાની પુત્રીનું નામ. उन्नतिमत् त्रि. (उन्नति मतुप्) उन्नत, डूबेलु, उमरातुं - सा पीनोन्नतिमत्पयोधरयुगं धत्ते - अमरु० ३० उन्नतीश पु. ( उन्नत्या ईशः ) गरुड.
For Private & Personal Use Only
www.jainelibrary.org