________________
३९६
निरंतर रहेनारो, पुत्र, हीरो, वंशकार -उदयमस्तमयं च रघूद्रहात् - रघु० ९।९, सात वायुमांनी खेड वायु, विवाह.
शब्दरत्नमहोदधिः ।
उद्वहन न. ( उत्तोल्य वहनम् उद् + वह् + ल्युट् ) जांघ વગેરે ઉપર ઉપાડી લઈ જવું - भुवः प्रयुक्तोद्वहनक्रियायाः रघु० १३ । १, वडे, अंयवु, -आपीनभारोद्वहनप्रयत्नात्-रघु०, विवाह..
उद्वहा स्त्री. (उद् + वह् + अच्+टाप्)
न्या, पुत्री. त्रि. (ऊर्ध्वं वह्निर्यस्य) ताजा अगर अग्नि वरसावनार - उद्वह्निलोचनम् - शि० ४।२८ उद्वादन न. (उद्+वद् + णिच् + ल्युट् ) येथी ४गाव, ઊંચેથી વગાડવું.
उद्वान पु. (उद्+वत् संभक्तौ +घञ्) लटी रवी, जोडवु, जहार अढवु. (त्रि. उद्+वन् + अच्) खोडेल, जहार अदेव, अंगारा, स्टव.
उद्वान्त त्रि. (उद् + न् + क्त) उपरनो अर्थ दुख. (पु.) महरहित (हाथी)
उद्वाप पु. (उद्+वप्+भावे घञ्) भूणमांथी उजेडवु, ये
धारण डवु, भुउन, त्याग अवापोद्वापाभ्याम् मुक्ता० उद्वामिन् त्रि. (उद् वम् णिनि) सटी ४२नार. उद्वाय पु. (उद्+वा+घञ्) शांत थवु, हरी ४, होसवाई
धुं.
उद्वाश पु. (उद् वश् घञ्) विलाप उरतां नाम लेवु, अधिक शोभां शेतां शेतां नाम सर्धने शेवुं - उद्वाश्यमानः पितरं सरामम् - भट्टिः ३ । ३२ उद्वास पु. (उद्वस्+घञ्) पोतानुं स्थान छोडी खस्त
पामवु, निर्वासित ४२, तिसांभल हेवी. उद्वासन न. (उद्+वस्+ णिच् + ल्युट्) भारवु, भारी नाज, छोड, रभ सापवी, खेड स्थानथी जीभे સ્થાને લઈ જવું, એક સંસ્કાર.
उद्वासवत् त्रि. (उद्वास्+ मतुप् ) पोतानुं स्थान छोडी
અસ્ત પામનાર
उद्वासिन् त्रि. (उद्वास्+ मतुप् णिनि) दुख उद्वासवत् શબ્દનો અર્થ.
उद्वास्य अव्य. (उद्+वस्+ णिच् + ल्यप्) छोडीने, तने, રજા આપીને, એક સ્થાનેથી બીજે સ્થાને લઈ જઈને. (त्रि उद् + वस्+ णिच् + कर्मणि यत्) युं रवा યોગ્ય, ઊંચે ધારણ કરવા યોગ્ય.
उद्वाह पु. (उद्+वह्+घञ्) विवाह, लग्न असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि- मनु० ३।४३. स्मृतिखोमां
Jain Education International
[उद्वहन—उद्वृत्त
खा प्रहारना विवाहनुं वर्शन छे -ब्राह्मो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।।
उद्वाहन न. (उद्+वह् + णिच् + ल्युट् ) ये धारण री રાખવાનું સાધન, જેમાં બે વખત ખેડવું પડે તેવું तर, विवाह.
उद्वाहर्क्षम् (उद्वाह ऋक्षम् ) विवाह भाटेनुं शुभ नक्षत्र - उद्वाहक्षं च विज्ञाय रुक्मिण्या मधुसूदनः - भाग०
१० १५३
उद्वाहिक त्रि. (उद्वाह: प्रयोजनमस्य ठक्) विवाहमां साधन मंत्र वगेरे -नोद्वाहिकेषु मन्त्रेषु विधवावेदनं क्वचित् - मनु० ९ ६४
उद्वाहित पु. ( उद्वाहो जातोऽस्य तारका० इतच् ) परोस - उद्वाहिताऽपि या नारी जानीयात् सा तु गर्हिताआगमसिद्धान्ते ।
उद्वाहिनी स्त्री. ( उदूह्यते स्वार्थे णिच्-कर्मणि ल्युट् ) डीडी. (स्त्री. उद्वाह: उद्धरणं साध्यतयास्त्यस्याः इनि ङीप) १. छोरडी, २. झेडी.
उद्विग्न त्रि. (उद् + विज्+कर्तरि क्त) उद्वेगवानुं
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् भारतम्, કંટાળેલ, વ્યાકુળ મનવાળું, ખળભળી ઉઠેલ, ગભરાયેલ -निमग्नोद्विग्नसंहीणैः पप्रे दीनैश्च मेदिनी - भट्टिः ४ । ४२ उद्विज् न. ( पाए छांटीने) भाएासने मानमां साववते. उद्विवर्हण न. ( उद्+विवर्ह + ल्युट् ) उद्धार ४२वो. -कः
श्रद्दधीतान्यतमस्तव प्रभो ! रसाङ्गताया भुव उद्विवर्हणम् - श्रीभाग० १३ । ४३, याव, ढ, उठाव. उद्वीक्षण न. ( उद् + वि + ईक्ष् + भावे ल्युट् ) ये भेवु, ( करणे ल्युट) नेत्र, खां, न४२ नावी सखीजनोद्वीक्षणकौमुदीमुखम् - रघु० ३।१
उद्वीत त्रि. (उद् + वि + इ + क्त) विशेष रीने अये गयेल, ચોતરફથી ઉભરાયેલ.
उक्युदस् (उद् वि उद् अस् भ्वा० पर०) पूरेपूर छोडी हेवु, तभ्वु.
उद्वृत्त त्रि. (उद्गतो वृत्तात् निरा. स.) छुरायारी - उद्वृत्तान् सततं लोकान् राजा धर्मणः शास्ति वैमहा० दुष्ट आयरावाणुं, अंये झेंडेल, भोगवीने छोडी हीधेस, अधिड़, घाशुं गमरायेस, असटुं थयेल, उद्दघाटित, प्रसारिता (पु.) नायती वेणाखे थती હાથોની મુદ્રા.
For Private & Personal Use Only
www.jainelibrary.org