________________
३९०
શબ્દ કરેલ,
उद्घषित त्रि. (उद् + घुष्+इट् क्त) प्रगट रेस, भरेर रेस, जांघेल. (न.) प्र.52 अरेसा અભિપ્રાયવાળું વાક્ય.
उद्घोण त्रि. (ऊर्ध्वा घोणा यस्य) भेनुं ना आये गयेलुं होय (सूखरनी प्रेम ) - स्फुरदुद्घोणवदनः - शिव० २२ । १३
उद्घोष पु. ( उद् + घुष्+घञ्)
પીટવો
सा. द.
उद्देश पु. ( उद्दशति उद् + दंश् + अच्) भू, खेड भतनो डीडी.
-
शब्दरत्नमहोदधिः ।
यो अवार, ढढेरो
दोषोद्घोषभ्रूविभेदाषज्ञाक्रोधेङ्गितादिकृत्
उद्दण्ड त्रि. (दण्डो दमनम् उत्क्रान्तो दण्डम् उन्नतः दण्डो यस्य) प्रखंड, अंया हडवाणु -उद्दण्डपद्मं गृहदीर्घिकाणाम् - रघु० १६ । ४६. (पु. उन्नतः दण्डः ) यो हड उद्दण्डपाल पु. ( उन्नतदण्ड उद्दण्डः स इव पाल्यते पाल्+कर्मणि घञ्) खेड भतनो भोटो साथ, खेड જાતનું માછલું.
उद्दण्डशास्त्रिन् पु. पं६२भी शताब्दिमां थयेस खेड तामिल દેશવાસી વિદ્વાન.
झंडी हेनार.
उद्दण्डत त्रि. (उद् दण्ड् क्त) उठावेलो लडत. उद्दन्तुर त्रि. (उत्-अतिशयेन दन्तुरः) उन्नत, या छांतवाणु, भोटा हांतवाणुं. उद्दलन न. (उद् दल् ल्युट् ) उद्दान न. (उत्+दो+ ल्युट् ) जांधवु, बंधन, लग्न, वडवानल, उद्यभ. (न. उत्+दो+भावे ल्युट् ) बंधन. - उद्दाने क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः महा० शान्ति० ( पु० ) उद्यम, यूलो, वडवाग्नि, मध्य, लग्न. उद्दान्त त्रि. (उद्+दम्+ क्त) अत्यंत हमेल, वश राजेस, ४स्वी, विनीत.
उद्दाम त्रि. (उद्गतं दाम्नः अच्) बंधनरहित, स्वतंत्र, અતિ ઉગ્ર, ગંભી૨ - उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि - मेघ० २७ - नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे - रघु० १।७८ भयान, स्वेच्छायारी, विशाण, प्रखंडापूर्व (पु. उत्कृष्टं दाम यस्य) यभ, वरुराहेव, छंउड छंटनी रोड लेह. उद्दाल पु. ( उद्+दल्+ णिच् +अच्) रानी होदा, खेड भतनुं वृक्ष - भोज्याः पुराणश्यामाककोद्रवोद्दालशालयःसुश्रु०
Jain Education International
[उद्धुषित–उदूद्रूष्य
उद्दालक पु. ( उद्दलयति भूमिमुद्भिनत्ति उद्+दल्+ णिच्+ण्वुल्) रानी झेद्रा, ते नामना खेड ऋषि, આયોધામના શિષ્ય હતા बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवत् मुनिः ।। उद्दालकपुष्पभञ्जिका स्त्री. (उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायाम् ण्वुल्) खेड भतनी रमत. उद्दालकब्रत न. (उद्दालकं- पापनाशकं व्रतम् ) ते नामनु, खेड व्रत.
-
उद्दालकायन पु. ( उद्दालकस्यापत्यं फक्) उछाल महर्षिनी गोत्रापत्य ऋषि दुख
उद्दालकः ।
उद्दालवत् पु. ( उद्दाल: भूकेदारभेद: प्रकाशस्थानतया विद्यतेऽस्य मतुप् ) उदास ऋषि दुखी - उद्दालकः । उद्दास पु. (उद्+दास्+घञ्) अत्यंत पीउवु, दुःख हेवु. उद्दासवत् त्रि. (उद् + दास् + मतुप् ) अत्यंत पीडावाजु उहासिन् त्रि. (उद् + दास् + इनि वा) अत्यंत पीडाबाजु. उद्दित त्रि. (उद्+दो+क्त) अंधायेस, मधेस. उद्दिष्ट त्रि. (उत् + दिश् + क्त) उपदेशेस, छेद, अतावेस, विशेष३ये उडेल, समभवेयुं, शीजवेयुं. (न.) છંદશાસ્ત્રમાં અમુક છંદનો પ્રસ્તાર જાણવા માટેનો એક ઉપાય.
उद्दीपक त्रि. (उत्+दीप् + णिच् + ण्वुल्) प्रकाश, छीपावनार, प्र52 डरनार, उत्तेष्ठित डरनार, खेड જાતનું પક્ષી. उद्दीपका स्त्री. (उद् दीप् ण्वुल् टाप्) खेड प्रहारी डीडी.
उद्दीपन न. ( उत्+दीप् + णिच् + ल्युट् ) प्रकाशमां साववु,
અલંકાર શાસ્ત્રોક્ત રસાદિનું ઉદ્દીપનआलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ । उद्दीपनविभवास्ते रसमुद्दीपयन्ति ते ।। सा० द० ३. परि०, उत्ते४न आप, जाणवु, शरीरने भस्म दु. उद्दीप्त त्रि. ( उत्+दीप् + क्त) प्राशवाणु, अधीयत, ते४स्वी.
उद्दीप्र पु. ( उत्+दीप् + रन्) १. खभतुं, उड़नतुं, २. गुगण. (त्रि.) प्राशवाणु, वाशीथी प्रहीयत, ते ४स्वी..
उद्दीर्ण त्रि. (उद् द्द क्त) झटी गयेसुं. उद्दृष्य अ. (उद् दूष् क्त्वा ल्यष्) भरेरभां होषारोपा કે બદનામ કરીને.
For Private & Personal Use Only
www.jainelibrary.org