________________
उद्दृप्त-उद्धरणीय]
उद्दृप्त त्रि. ( उद् + प् + क्त) उद्धत, गर्विष्ठ. उद्देश पु. ( उद् + दिश्+घञ्) उपटेशनुं स्थान - अहोप्रवातसुभगोऽयमुद्देश:- श० ३ अनुसंधान, शोध, जोजवु, अभिलाष, उपदेश, संक्षेप, उत्सृष्ट हेश - एष तद्देशतः प्रोक्तो विभूतेर्विस्तरो मया- गीता० १० । ४०; न वने न नन्दनोद्देशे न चैत्ररथसंश्रये ।
शब्दरत्नमहोदधिः ।
मा० नैयायिकास्तु नाममात्रेण पदार्थमात्रस्याभिधानम् इच्छाविशेषः । शाब्दिकास्तु उपदेशदेशः, तत्र देशश्चोच्चारणकालः । निर्देश, विवरण - इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः महा०
उद्देशक पु. ( उद् + दिश् + ण्वुल् ) उपदेश आपनार, ઉદાહરણનું વાક્ય, પ્રશ્ન કરનાર, પૂછનાર, ગ્રન્થનો लाग, निधर्शन, दृष्टांत, प्रश्न, (त्रि. उद्देश + कन्) पूभ वगेरे उरवा भाटे हेवालय વગેરેમાં રોપેલું વૃક્ષ વગેરે.
સમસ્યા
उद्देशतस् अव्य. (उद्देश + तसिल् ) संक्षेपमां, टूंडमां संकेत डरीने, विशेषज्ञये, स्पष्ट३ये एष तूद्देशतः प्रोक्तः -भग० १० । ४०
उद्देशपद न. ( उद्देशस्य पदम्) के उर्तृडारड ३५मा प्रयुक्त वो शब्द ये यजमाना इत्युद्देशपदम् - मी० सू० ६ ६ २०५२ शा० भा०
उद्देश्य त्रि. (उद् + दिश् + ण्यत्) अनुसंधान ४२वा योग्य, અનુવાદ કરવા યોગ્ય, જેને ઉદ્દેશીને વિધેયની પ્રવૃત્તિ थाय ते. उधाहरए। खाधीने समभववा योग्य (त्रि. उद् दिश् णिच् ण्यत्) संत उरतो, इंगित उरतो. उद्देश्यत्व न. (उद्देश्यस्य भावः) विषयता, विशेष, ४२छा
વિશેષત્વ અથવા ઇચ્છા વિષયત્વ.
उद्देश्यासिद्धि स्त्री. (उद्देश्यस्य असिद्धिः) अनुमान रवा યોગ્યની અસિદ્ધિરૂપ અનુમિતિનો એક દોષ. उद्देहिका स्त्री. ( उद्गतो देहोऽस्य कप् अत इत्वम्) खेड भतनो डीडी- उधेध.
उद्योत पु. ( उद् + द्यूत्+घञ्) विशिष्ट प्रकाश त्रिभिनेत्रैः कृतोद्योतं त्रिभिः सूर्यैरिवोदतः भा० अनु० अ० १४. - कुलोद्द्योतकरी तव- रामा०, संत रai, डोई पुस्तङनो भाग, अध्याय, परिच्छे६. (पु. उद् + त् + णिच् + अच्) 'डिशावली'नुं व्याख्यान, नागेशद्धृत 'अव्यग्रहीयनुं' व्याख्यान, 'महाभाष्य'ना 'अहीयनुं' व्याख्यान.
उद्भाव पु. ( उत्+द्रु+घञ्) पलायन, नासी ४, पाछा Sg. (त्रि. उत्कृष्टो द्रावो यस्य) उत्ष्ट गतिवाणुं.
Jain Education International
३९१
उद्धत त्रि. (उत् + न् + क्त) नासी गयेस, लागी गयेस, भरपूर, भरेलो, समृद्ध- ततस्तु धारोद्धतमेघकल्पम्रा० ६।६७।१४२; यमतुं महण थतुं अन्योऽन्यं रजसा तेन कौशेयोद्धतपाण्डुना - रा० ६ । ५५ ।१९ (पु.) रामनी भट्स (त्रि.) जेसहज, अविनयवानुं क्रोधोद्धतं फणिनमुत्फणमापतन्तम्- भक्ता० ३७, - धीरोद्धता नमयतीव गतिर्धरित्रीम् उत्त० ६ अङ्के १९; वाय वगेरेमां यंयण, अंये गयेस -आत्मोद्धतैरपि रजोभिरलङ्घनीयाः - शकु० १. अङ्के, अछजेस -मदोद्धताः प्रत्यनिलं विचेरुः - कुमा०
उद्धतत्व न. (उद्धतस्य भावः त्व) उद्धताई, संयणता, सौद्धत्य.
उद्धतमनस्क त्रि. (उद्धतं मनो यस्य) उद्धत भनवाणुं. उद्धतमनस्कत्व न. (उद्धतमनस्कस्य भावः त्व) अभिमान, गर्व.
उद्धता स्त्री. (उद्+हन्+ क्त टाप्) उद्धत स्त्री, विनय रहित स्त्री, संयण स्त्री.
ये ४, याई,
उद्धति स्त्री. (उत् + न् + क्तिन्) गर्व, होडर लागवी ते. उद्धम त्रि. ( उत्+मा+श) भेरो शब्द हर्यो होय ते, अवा४ ४२नार, धमनार - ध्वनिनामुद्धमैरेभिः - भट्टिः । उद्धमचूडा स्त्री. (उद्धम चूडे ! इत्युच्यते यस्यां क्रियायाम्) मां 'हे यूआ ! तुं धम !' खेम उडेवामां खावे ते डिया.. उद्वय त्रि. (उद् + धेट्+श) युं डराने पीनार - ध्वनीनामुद्धयैर्भृशम् भट्टिः । उद्धर्तृ त्रि. (उद् + हृ + तृच्) अथे भेंयनार, उद्धार डरनार, उन्मूलन डरनार, तारा ४२नार - उद्धारकः उद्धरण
न. (उद्+हृ+ ल्युट्) भूडवु छोड़वु - सप्तव्यतीयु त्रिगुणानि तस्य । दिनानि दीनोद्धरणोचितस्य रघु० २।२५, वभवु, जहार अढवु
कण्टकोद्धरणैर्नित्यमातिष्ठेद् यत्नमुत्तमम् - मनु० ९।२५२, ४२४ २५६ा ४, भूणमांथी उजेडी नांज, उतार्खु, उठाउवु, उपाडीने सई धुं, पीरसवु, भुक्ति - दीनोद्धरणोचितस्य- रघु. २।२५. (न.) वभेल, अन વગેરે બહાર કાઢેલ, પ્રતીક્ષા કરવી, આજ્ઞા કરવી - अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान्
-महा० १३ । ६० ।१४
उद्धरणीय त्रि. (उद् + हं+कर्मणि अनीयर् ) भूजमांथी ઉખેડી નાંખવા યોગ્ય, ઉઠાડવા યોગ્ય, બહાર કાઢવા योग्य, उतारवा योग्य, सई ४वा योग्य.
For Private & Personal Use Only
www.jainelibrary.org