________________
उद्गीरण-उद्घातिन् शब्दरत्नमहोदधिः।
३८९ उद्गीरण न. (उद्+गृ+ल्युट) उद्गार २७६ मी. | उद्घट्टन न. (उद्+घट्ट + ल्युट्) 6घर्षापूर्व. यशवj उद्गीर्ण त्रि. (उद्+गृ+क्त) मे - निष्ठ्यूतोद्- suaj -तत्रावश्यं वलयकुलिशोदघट्टनोद्गीर्णतोयम्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् काव्य० ७६.२ ६ ___ मेघ०, (अत्याय॥२-1.) १३४ात...
मित, प्रे२५० शयेल- काकलीकलकलै- उद्घट्टना स्त्री. (उद्+घट्ट+युच्) 6५२न. अ. हु.. रुद्गीर्णकर्णज्वराः गीत० १३६
उद्घन पु. (ऊर्ध्वं निवेश्य हन्यतेऽत्र, उद्+हन्+आधारे उद्गूर्ण त्रि. (उद्+गुर्+क्त) यु. ४३८, 60मेर, 613.. अप्) 41530 6५२. साई भू.डी. छोदाय छ तेमांनु उद्ग्रथन न. (उद् ग्रथ् ल्युट) वाणने. .560 उरी
नायेनु दाई -तस्मिन्नन्तर्घने पश्यन् प्रधाने सवामi quald. पान-यापिया, - साभिवीक्ष्य सौधसद्मनः । लौहोद्घनघनस्कन्धो ललितापघनां दिशः सवा वेण्युद्ग्रथनमुत्तमम्-श० ५४६७।३०।
स्त्रियम्-भट्टिः ७१६२ उद्ग्रथित त्रि. (उद्+ ग्रन्थ्+क्त) | ४२. Yथे.ल., गूंथेल. | उद्घर्ष पु. (उद्+घृष्+घञ्) घस, ving, , उद्ग्रन्थ त्रि. (उद्गतो ग्रन्थात्) छूटे, धनथी. भुत.
ઈટ વગેરે કઠણ પદાર્થથી શરીર વગેરેને ઘસવું. थयेद, भोपुं. (पु. उद्+गन्थ्+घञ्) भूj, छोउतुं,
भी उद्घर्षण शहनो अर्थ. उन्मोयन, अनुभाग, अध्याय.
उद्घर्षण न. (उद्+घृष्+ ल्युट्) -यस्योद्घर्षणलोष्टकैरपि उद्ग्रभण न. (उद्+ग्रह + ल्युट् वेदे हस्य वा भः)
सदा पृष्ठे न जातः किणः-मृच्छ० २।११, -उद्घर्षणं ઊંચું કરીને પકડવું, લેવું, ઊંચું લઈ જઈને આપવું.
तु विज्ञेयं कण्डूकीटमलापहम्-सुश्रु० २४. अ० उद्ग्रहण न. (उद्+ग्रह+ल्युट् वेदे) 6५२नी. म. मो.
उद्घस न. (उद्+घस्+कर्मणि अच्) Hiस... उद्ग्राभ पु. (उद् + ग्रह+घञ् वा वेदे हस्य भः) यूं
उद्घाट पु. (उद्+घट+णिच्+आधारे अच्) पोलीस. કરીને ગ્રહણ કરવું, લેવું, પકડવું, ઊંચે લઈ જઈને
ચોકીનું મકાન, ચોકીદાર પહેરેગીર વગેરેનું થાણું. ५.
उद्घाटक पु. न. (उद्+घट+णिच्+ण्वुल्) हुयी, वा
વગેરેમાંથી પાણી કાઢવાનું એક જાતનું અરઘટ્ટ યંત્ર उद्ग्राह पु. (उद्+ ग्रह+घञ् वा वेदे हस्य भः) ५२न] अर्थ, मे.तनो वाह, विधा-वियार, प्रतिवा६.
(त्रि.) धाउना२. उद्ग्राहणिका स्त्री. (उद् स्वार्थे कन् अत इत्वम्)
उद्घाटन न. (उद्+घट+णिच्+ल्युट्) 6घाउ,
6घाउवानु साधन, दुथी. धर्मं यो न करोति निश्चलमतिः પાશ, પાસલો, એક જાતની દોરી, એક જાતનો વાદ,
स्वर्गार्गलोदघाटनम-हितो० मित्र० विद्या विया२, प्रतिवाद.
उद्घाटित त्रि. (उत्+घट+णिच्+क्त) 603, मुटुं उद्ग्राहिणी स्त्री. (उद्+ग्रह+णिनि+ङीप्) 6५२नो अर्थ
रेख -गृहेऽनुद्घाटितद्वारि नाहूतः प्रविशेन्नरः ।
वारितार्थप्रवक्ताऽपि पञ्चाहमशनं त्यजेत् ।। -स्मृतिः । उद्ग्राहित त्रि. (उद्+ग्रह+णिच्+क्त) स्थापेट, भूदा,
उद्घाटितज्ञ पु. (उद्घाटितं प्रकाशितं यथा तथा जानाति બહાર કાઢેલ, ગ્રહણ કરાવેલ, ખાત્રી કરાવેલ, વિશ્વાસ
ज्ञा+क) शनी, विद्वान-उत. ५माउस, बांधेद, याद रे..
उद्घाटिन् त्रि. (उत्+घट्+णिच्+णिनि) 6धाउना२. उद्ग्रीव त्रि. (उद्गता उन्नता ग्रीवा यस्य सः)
उद्घाटिनी स्त्री. (उत्+घट+णिच्+ङीप्) दुय.. 20. राजेस – उद्ग्रीवैः मयूरैः- मालवि. १।२१
उद्घात पु. (उत्+हन्+घञ्) प्राम, २३ात. -उद्घातः उद्ग्रीविका स्त्री. (उद् ग्रीवा इनि कन् टाप्) ५८
प्रणवो यासां-कु० २।१२, - आकुमारकथोद्घात५% 6५२. भ. २३ त. - उद्ग्रीविकादान
शालिगोप्यो जगुर्यशः-रघु० ४।२०; प्रतिघात, मु।२, ___ मिवान्वभूवन जै० १४।५३.
५.६८., .52 10वी, -ययावनुद्घातसुखेन मार्गम्उद्घ पु. (उद्+हन्+अप्) स्तYट, मानि, शरीरमांनी
रघु० २।७२, साम, वायु 43 अपानवायुनो वायु, प्रशंसा, प्रशंसपात्र, श्रेष्ठता, प्रभुमता -
અભિઘાત, ઊંચું, ગ્રન્થનો એક જાતનો પરિચ્છેદ. ब्राह्मणोद्घ- . त्तम बाह- उद्घादयश्च उद्घातिन् त्रि. (उद्+हन्+णिनि) भi 8:२. दाणे नियतलिङ्गाः न तु विशेष्यलिङ्गाः -सिद्धा०, प्रसनता, मेवा भूमि - उद्घातिनी भूमिरिति रज्जुसंयमनमूनो.
नात्-शाकु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org