________________
उ-उक्थावी ]
शब्दरत्नमहोदधिः ।
૩ સ્વર વર્ણ પૈકી પાંચમો ાક્ષર. હૂં, દીર્ઘ અને પ્લુત, તે દરેક ઉદાત્ત, અનુદાત્ત અને સ્વરિત ભેદે થતા નવ તેમજ તે બધા સાનુનાસિક અને નિરનુનાસિક બે ભેદો કુલ મળીને અઢાર ભેદ થાય—એ પૈકી ઉકાર. એનું ઉચ્ચારણ ઓષ્ઠ સ્થાનથી થાય છે. उ (भ्वा० आत्म. अनिट् अवते) शब्द ४२वी. (अव्य. उ+क्विं) संबोधनार्थमां, झोप वयनमां अनुया ध्यामां, आहेशमां, निश्चयमां, अंगार-स्वीडारमा, प्रश्रमां, पोडारवामां वपरातो अव्यय - उमेति मात्रा तपसे निषिद्धा पश्चादुमाख्यां सुमुखी जगाम - कुमा० १।२६, (पु. अत्+डु) महादेव, ब्रह्मा, स्वरोभां पांयभी स्वर (न.) चंद्रनुं मंडण -अकारो विष्णुरुद्दिष्टः उकारस्तु महेश्वरः । मकारस्तु स्मृतो ब्रह्मा, प्रणवस्तु त्र्यार्थकः - पुरा.
उकनाह पु. चीजो } सास रंगनो अथवा आजा भने લાલ રંગનો ઘોડો.
उका स्त्री. जयेयुं वध्युं-घट्युं, अवशेष. उकार पु. ( उ स्वरूपार्थे कारः ) स्वरमांनी पांयभो स्वर, महादेव..
उक्त त्रि. (वच् + क्त) उडेल, भेने उडेवामां खात्युं होय ते. शब्द शक्तिथी भरोस - अनुक्तेनापि वक्तव्यं सुहृदा हितमिच्छता-नीतिः, (न. वच् भावे क्त) उडेसुं संजोधित- असावनुक्तोऽपि सहाय एवમા॰ એક અક્ષરના ચરણવાળો તે નામનો એક छं६.
उक्तनिर्वाह पु. ह्या प्रमाणे उरी जतावदु. उक्तपुंस्क पु. जेवो शब्द (स्त्री. अगर नपुं०) े पु०
પણ હોય, અને જેનો પુંલિંગથી ભિન્ન અર્થ લિંગની ભાવનાથી જ પ્રગટ થતો હોય તે.
उ
Jain Education International
उक्तप्रत्युक्त न व्याख्यान भाषा भने ४वाज. उक्तानुक्त न. हे अगर नहि डडेलुं. उक्ति स्त्री. ( वच् + भावे क्तिन्) हेवु, जोसवु, वयन, વાક્ય, શબ્દની અભિવ્યંજના શક્તિ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ - अमर०, अभिव्यक्ति, वfतव्य - उक्तिरर्थान्तरन्यासः स्यात् सामान्य- विशेषयोः - चन्द्रा० ५।१२०.
३५९
उक्थन. ( वच् +थक्) नहि गायेस मंत्रथी साध्य स्तोत्र, તે નામનો એક યજ્ઞ, ઉક્ય સાધન જીવન-પ્રાણयस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ।। भाग. १. स्क. अ. १५६; उपाधान ४२५/- एतद्देशामुक्थमथो हि सर्वाणि नामान्युतिष्ठन्ति - बृ. १/६ । १ (पु.) अग्निउक्थो नाम महाभागस्त्रिभिरुक्थैरभिष्टुतः -महा० ३।२१९।२५.
उक्थपत्र पु. ( उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि पत्रं वाहनमिव 1) यज्ञ, यष्ठमान. उक्थपात्र न. 4४मान.
उक्थभृत् पु. ( उक्थं बिभर्ति सम्यक् विभजते भृ+क्विप्) તે નામનો એક ઋષિ. उक्थवर्द्धन पु. ( उक्थैः वर्ध्यतेऽसौ वृध् + णिच् कर्मणि
ल्युट् ) स्तोत्रो द्वारा वृद्धि पभाउवा योग्य हैव-ईंद्र. उक्थवाहस् पु. ( उक्थानि शस्त्राणि वहति वह असुन् णिच्च) उऽथधारी ब्राह्मएा.
उक्थशंसिन् पु. ( उक्थानि शस्त्राणि शंसति, शंस् + णिनि) ઉક્લની સ્તુતિ કરનાર ઋત્વિજ
उक्थशस् पु. ( उक्थानि शंसति शंस् + क्विप्) उपरनो अर्थ दुख..
उक्थशास् पु. ( उक्थानि शंसति शंस् + ण्वि) उपरनो अर्थ खो -नीहारेण प्रावृता जल्प्याचासुतृप उक्थशासश्चरन्ति ऋ. ४ । २ । १६.
उक्थशुष्म त्रि. ( उक्थं शस्त्रं शुष्मं बलं यस्य) ४८३५ બલ સહિત સ્તોત્રાદિ વાક્ય.
उक्थादि पु पाशिनीय व्या२श प्रसिद्ध रोड शब्द
सभूष, तद्यथा उक्थ, लोकायत, न्याय, न्यास, पुनरुक्त, निरुक्त, निमित्त, द्विपद, ज्योतिष, अनुपद, अनुकल्प, यज्ञ, धर्म्म, चर्चा, क्रमेतर, श्लक्षण, संहिता, पद, क्रम, संघट्ट, वृत्ति, परिषद्, संग्रह, गण, गुण, आयुर्वेद, तन्त्रायुर्वेद ।
उक्थामद न. ( उक्था होत्रया माद्यति मद् + अच्) (था साधन खेड स्तोत्र -बृहस्पतिरुक्थामदानिशंसिषम्
एत०
उक्थांवी त्रि. ( उक्थानि अवति अव + इ) स्थधारी ब्राह्मए। —बृहद्वते वयस्वत उक्थाव्यं गृह्णामि -यजु.
ग. २२
For Private & Personal Use Only
www.jainelibrary.org